________________
(४७६) समोसरण अभिधानराजेन्द्रः।
समोसरण एयं चेव पमाणं, नवरं रयणं तु केसवा देंति।
दकवर्षे कुर्वन्तीति स्थितिः। कल्पना तु पूर्ववदेवेति गाथार्थः।
तथामंडलिआण सहस्सा, पीइदाणं सयसहस्सा ॥ ३२॥ भत्तिविभवाणुरूवं, अनेवि य देंति इन्भमाईया।
उउदेवीणाहवणे, गंधड्ढा होइ कुसुमवुट्टि त्ति ।
अग्गिकुमाराहवणे, धूवं एगे इहं बेति ॥१४॥ सोऊण जिणागमणं, निउत्तमणिोइएसुं वा ॥ ३३॥
ऋतुदेवीनां वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिराभिधानदेवता. राया य रायमच्चो, तस्सासइ पवरजणवो वावि । नामाहाने-संकीर्तने कृते सति गन्धाख्या-सद्धगुणसमृद्धा, दुबलिखेंडिअवलिकडिश्र-तंदुलाणाढगं कलमा॥३४॥ भवति-वर्त्तते विधेयेति गम्यं, कुसुमवृष्टिदशार्द्धवर्णपुष्पभाइअमुणाणिआणं,अखंड फुडिआण फलगसरियाणं । वर्षः । इतिशब्दः समाप्त्यर्थे । ततश्च कुसुमवर्षकरणेनैव ऋतुकीरइ बलिं सुरा विभ, तत्थेव शुभंति गंधाई ॥३५॥
देवीकर्म परिसमाप्तं भवतीति भणितं भवति । अग्निकुमारा.
काने तैजसदेवसंकीर्तने कृते सति धूपं-कालागुरुप्रभृतिकम् । बलिपविसणसमकालं, पुवद्दारेण ठाइ परिकहणा।
एके-केचन आचार्या इह-समवसरणव्यतिकरे, युवते-अतिगुणं पुरो पाडण, तस्सद्धं अवडिअं देवा ।। ३६ ॥ ग्निभाजनप्रक्षेप्यतया प्रतिपादयन्ति, अन्य तु सामान्यतो भद्धद्धं अहिवइणो, अवसेसं होइ पागयजणस्स।
देवाहाने यत आवश्यकटीकाकृतोतं धूपटिका विकुर्वन्ति सब्वामयप्पसमणी, कुप्पइ नऽले अछम्मासा ॥३७॥
त्रिदशा एवेति गाथार्थः।
तथाराओवणीअसीहा-सणोवविट्ठो व पायपीढम्मि।
वेमाणियजोइसभव-णवासिया हवण पुव्वगं तत्तो। जिद्दो अन्नयरो वा, गणहारी करेइ वीआए ॥ ३८ ॥
पागारतिगमासो, मणिकंचनरुप्पवमाणं ॥१५॥ इअ समवसरणरयणा, कप्पो सुत्ताणुसारो लिहियो ।
वैमानिकाच-सौधर्मिकादयो ज्योतींषि च-चन्द्रादयो लेसुद्देसेण इमो, जिणपहसूरीहि पढिअब्बो ।। ३६ ॥ भवनवासिनश्चामुरादयस्तेषामाहानं-संशम्दनं पूर्व-प्रथम ती०४४ कल्प । प्रा०चूछ। वृ०। जिनप्रतिमाऽग्रे तत्प्रतिकृ- यत्र प्राकारत्रयन्यासकरण तत्तथा, क्रियाविशषणमिदं, ततो स्पनुकरणे, पश्चा०।
धूपदानानन्तरं प्राकाराणां-शालानां त्रिकस्य-त्रयस्य न्यासा. (२०) स च समवसरणादिरचनादिरूपः, अतः समवसर- न्यसनं प्राकारत्रिकन्यासः,कर्त्तव्यो भवतीति शेषः । किंभूपरचनां तावद्दर्शयन्नाह
तानां प्राकाराणाम् ,इत्याह-मणिकाञ्चनरूप्याणामिव-रत्नबाउकुमाराईणं, आहवणं णियणिएहि मंतेहिं । स्वर्णकलधौतानामिव वर्णश्छाया येषां ते तथा तेषाम् ,भगवमुत्तासुत्तीए किल, पच्छा तक्कम्मकरणं तु ॥ १२॥
तो हि समघसरणे पैमानिकादयो देवा अन्तर्मध्ये बहिधायुकुमारादीनामागमप्रसिद्धदेवविशेषाणामादिशब्दान्मेघ
श्व क्रमेण मणिमयादीन् श्रीन् प्राकारान् कुर्वन्तीति ।
इह च प्राकार इत्यस्य पदस्य समासान्त तस्याप्यन्तकुमाराविपरिग्रहः, आह्वान-संशब्दनं कार्यमिति शेषः। कैरित्याह-निजनिजैः स्वकीयस्वकीयैमन्त्रैः प्रणवनमःपूर्वकस्था
निषष्ठन्ततामाश्रित्य मणिकाञ्चनरूप्यवर्णानामित्यतत्पदं हान्ततन्नामरूपैर्यथासम्प्रदायमागतैः, मुक्ताशुक्त्या मुक्ताफल
विशेषणतया संबध्यते । अथवा-मणिकाञ्चनरूप्यवर्णानां योन्याकारया हस्तविन्यासमुद्रया , किलेत्याप्तसम्प्रदायसू
द्रव्याणां सत्कः प्राकारत्रयन्यास इति गाथार्थः ।
तथाचकमाहानस्य वा अतात्त्विकत्वसूचक, तदतात्त्विकं चाहानेऽपि तेषां प्रायः आगमनासम्भवात् तत्संस्मरणस्यैवेद्द विध.
वंतरगाहवणाओ, तोरणमाईण होइ विस्मासो। यत्वादिति । पश्चादाहानानन्तरं तत्कर्मकरणे तु तेषां प्रायः चितितरुसीहासणछ--त्तचक्कधयमाइयाणं च ॥१६॥ पायुकुमारमेघकुमारादिदेवानां यत्कर्म भूप्रमार्जनोदकसेच- व्यन्तरा एवं व्यन्तरकास्तदाहानात्-संशब्दनात् , 'तोमादिरूपो व्यापारस्तस्य विधानमेव । तुशब्द एवकारार्थः, रणमाईण' त्ति-इह मकारःप्राकृतशैलीप्रभवस्तेन तोरणादीपुनः शब्दार्थो वा । स चैवं दृश्यः पश्चात्पुनः । इति गाथार्थः । नां द्वारावयवविशेषप्रभृतीनाम् आदिशब्दात्-पीठदेवच्छन्दएतदेव दर्शयितुमाह
कपुष्करिण्यादिपरिग्रदो भवति- जायते-विन्यासो-रचना,तवाउकुमाराहवणे, पमअणं तत्थ सुपरिसुद्धं तु । था चैत्यतरसिंहासनच्छत्रचक्रध्वजादीनां च,तत्र चैत्यतरुरगंधोदगदाणं पुण, मेहकुमाराहवणपुव्वं ॥ १३ ॥
शोकवृक्षः अथवा-मचैत्यानि जिनप्रतिबिम्बानि तरुरशोकबू. वायुकुमाराहान-मरुत्कुमारदेवसंशब्दने कृते सतीति गम्यं |
क्षः सिंहासन-सिंहाकृतियुक्ताविष्टरं छत्राण्यातपत्रयं चक्रंप्रमार्जन-भूमिशुद्धिरूपं कर्त्तव्यं भवतीति गम्यम् । 'तत्रे'ति
धर्मचक्रं, ध्वजाः-सिंहध्वजचक्रध्वजमइन्द्रध्वजगोपुरादिसमवसरणभूमौ, सुपरिशुद्धं तु सर्वकचबराद्यपहरणेनाति
ध्वजाच,आदिशब्दात्-पत्रचामरपरिग्रहः,एतानि हि व्यन्तसुद्धमेव, पते किल मयाऽऽहता वायुकुमारदेवा भगवत्समव
राः समवसरणे विदधति । यदाह-चेदुमपीढछंदग,अासणसरग्णभुवं शोधयम्तीति कल्पनयेति हृदयम्। गन्धोदकदानं सु
छत्तं च चामरायो य । जं चऽनं करणिजं, करेंति तं वाण
मंतरिया ॥१॥ इति गाथार्थः। रभिजलवर्षणं पुनःशब्दः पूर्ववाक्यार्थापेक्षयोत्सरवाक्यार्थस्य
तथाविलक्षणताप्रतिपादनार्थः मेघकुमाराहानपूर्व मेघकारिदेवसंशब्दनपुरस्सरं स्वयमेव कार्य, भगवत्समवसरणे हि वा
भुवनगुरुणो य ठवणा, सयलजगपियामहम्स तो सम्म । युकुमारैर्भूमिगुखौ कृतायां रजःप्रशमना मेघकुमारा मन्धो- उकिट्ठवमगोवरि, समवसरणबिरुवस्स ।। १७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org