________________
( ४७५ ) अभिधान राजेन्द्रः ।
समोसरण
आह स गणधरः क निषक्षः कथयति । उच्यतेरावणीयसीहा-सणे शिविट्ठो व पायपीठे । जेडो अनयरो वा, गणहारी कहेइ बीयाए ||५८६ ॥ राज्ञा उपनीतं - राजोपनीतं तच तत् सिंहासनं राजोपनीतसिंहासनं तत्र तथा उपविष्टस्तदभावे तीर्थंकरपादपीठे बा उपविष्टः स च ज्येष्ठः श्रम्यतरो या गणम् - साध्यादिसमु दायलक्षणं धारयितुं शीलमस्येति गणधारी द्वितीयायां पौरुष्याम् कथयति ।
मह स कथयन् कथं कथयतीति १, उच्यतेसंखाती विभवे, साहइ जं वा परो उ पुच्छिजा । नणं अवाइसेसी, वियाई एस उमत्थो || ५६० ॥ संoयातीतामपि संवयेयामपीत्यर्थः भवान् 'साहेर' इति देशीवचनमेतत् कथयति किमुतं भवति ? -- असंश्येयेषु भवषु यत्रभवत् भविष्यति। यज्ञा वस्तुजातं परः पृत् तत्सर्वे कथयति, अमेनाशेषाभिलाप्यपदार्थप्रतिपानशकिराविता, किं बहुना ?, मच--मैच णमिति वाक्यालंकारे, ,' अमतिशेधी' अनतिशयी अबध्याद्यतिशपरहित इत्यर्थः, विजानाति यथा एव गणधरश्वस्य इति अशेषप्रश्मोत्तरप्रदानसमर्थस्याचस्य एवं तावत्समवसरणमध्यसा सामान्येनोका । प्रा० ० १ ० ० प्रा० । (११) समवसरण एपः । नमिऊजियं बीरं, कप्पं सिरिसमवसरणरमणाए । ghereforeयाहिं, गाहाहिं वेव जंपमि ।। १ ।। बाऊ मेहा कमसो, जो अणभूमीहि सुरहिजलबुट्टे ।
रणभूमिरयणं, ति पुरा कुसुमविया ||२|| पायाति का कमसो, कुति वररुष्पकणयरयणमयं । कंच मणिकविसी-ससोहिमा भव्य जोइषणा ॥३॥ गाउयमेगं खस्य - धणुपरिभिमंतरं तेसिं ।
गुलिकरणी, तित्तीसं धनुबाहई || ४ || पंचसयधणुवर्त्त, चउदारबिराइयाय बप्पा | सम्प्पमायमेयं, नियनिहत्थेण य जियायं ॥ ५ ।। मोबादसहस्सा, भूमीओ गंतु पढमपायारो । पछाप, पुण्यो वि सोवाणपणसहस्स ।। ६ ।। तत्थ वि बीओ बप्पो, पुष्षुत्तविही तयंतरे नेया । तत्तो तह एवं बीससहस्सा प सोमायो ॥ ७ ॥ दस पंच पंच सहस्सा, सब्बे हत्थु व्य इत्थमित्थिष्ठा । बाहिरमभितर, बप्पाण कमेय सोमायं ॥ ८॥ सम्म मणिपीठं, भूमीश्रो सदुखि कोसुर्थ । दोधयवित्थि, चउदारं धणुजियम || ॥ सिंहासाइचउरो, मणिपडिडिभाइ तेसु चउरूषो । पुम्बमहे ठाइ सयं, त्तत्तयभूमिश्रो भयं ॥ १० ॥ सम हिजो पिलो, तहा असोगो दुसोलस भणुषो । डिबियप किवं तु इति तरिया ।। ११ ॥
Jain Education International
समोसरण
परिसामग्गे श्रासु, मुणिवरवे माथिणीउ समणी ओो । भवणवइजोइदेवी, देवा वेमाणियनरित्थी ॥ १२ ॥ जोणसहस्सदंडो, धम्मभो फुडइ केउसंकिमो । दो जखचामरधरा, जिण पुरो धम्मचक च ॥ १३ ॥ ऊसिश्रधयमणितोरण-भड मंगल पुनकलसदामाई । पंचाल भाई, पदारं धूवघडिया || १४ | हेमसिमरत्तसामल-वण्णासरवयणजोइभत्रणवद् | परदारं वसुबप्पे, पव्वाइ सुगंति पडिवारा ।। १५ ।। जयविजयादि अवरा, जिभगोरा रक्तकणयनीलाभा । देवी पुष्वकमेणं, सत्थकरा वंतिकष्यमए || १६ ||
ममंडिया तह, तुंबरूखंडंग पुरिस सिरिमाली | बिपदारदोषि पासेसुं ठंति पइवप्पं ॥ १७ ॥ महिषप्पे जाणाई, बीएस तु विभिभभाषगया । तिरिश्रागमणमयत्थं देव स पुण रयणमप्यवहिं ॥ १८ ॥
परमके दो दो बाबी वि हुंति बईति । उससमोसरणे, इग इग बाबीउ कोयेसुं ।। १६ ॥
सीना फल लसय सम्बध सभ्य । तिरथयरपायमूले, करेंति देवा निषयमाया ॥ २०॥ मपीचंद भासण छतं च चामराओ य । जंच करणिअं करेंति ते माणमंतरिया || २१ | साहारा उसरणे, एवं अमित श्रोसरह ।
,
our तं सब्धं, करेह भयणा उ इअरेसिं || २२॥ सूरुदय पश्चिमाए, उग्गाहंतीइ पुष्यच एव । दोहि पउमेहि पाया, मग्गेण य हुंति सत्तमे ||२३|| मादाय पुष्पहो, तिदिसि पडिबगाउ देवकाया । जिडुगणी असो वा दाहिणिपुरुषे अदूरम्मि ||२४|| जे से देवेहि कया, तिदिसि पडिरूपगा जियबरस्त । तेचि तपभाषा तथाणुरू हवइ रूबे ||२५| इड्डि महनिय पडिवयं-ति विश्रमवि जंति पयमंता । न षि अंतया न पिकहा, न पलप्पर मच्छरो ममयं । । २६ ।। तिस्थपणानं कार्ड कहे साहारयेण सरे । सम्मेसि सभी जोनयनीहारिया भयषं ॥। २७ ॥ are gsोसरणं, प्रदिपुबक व जेथा समयेयं । बारसहि जोगये हिं, सो एइ प्रयागमो लहुआ ||२८|| साहारयासते, तदुषभोगो म गाहगगिराए । नयन सोया, फिडिवाणि प्रदासिमाहरणा।। २६ । समापि सोमा, भबिज्ज जइ हु सययं जियो कहर | सीप पिवासा, परीस हे अविगतो य ।। ३० । मिति समयस्स, पारस भयं च सबसहस्साई । arer चिय कोडि, पीइदार्थ तु किस्स ||३१||
"
For Private Personal Use Only
www.jainelibrary.org