________________
( ४७४ ) अभिधानराजेन्द्रः ।
समोसरण
तत्र वृत्तियी कालमानेन परिभाषिता नियुक्तपुरुषेभ्यो दीयंत, प्रीतिदानं पद्भगवदागमन निवेदिते परमधियुक दीयते तथा वृतिः संवत्सरनिया प्रीतिदानमनियतमिति । एयं चित्र पमा, नवरं स्वयं तु केसवा देति ।
मंडलियाण सहस्सा, विसी पी (दास) सय सहस्मा | ५८१| एतदेव प्रमाणं वृत्तिप्रीतिदानयोः केशवानां नवरं रजतं रूप्यं केशवा वासुदेवा वदति तथा माराडलिकानां राज्ञामत्रया दयानि सहस्राणि प्यस्य वृतिदानं प्रीतिदानं शतसहस्राणि लक्षाणि अत्रयोदशानि
किंमते प महापुरुषाः प्रत्याहभविवाणुरू, भने विप देति इम्ममाईया ।
सोऊय जियागमणं, नियुतमणिभोइए वा ।। ५८२ ।। इभ्यो महाधनपतिरादिशब्दानगरमामभोगिकादिपरिग्रहः, अपि इयादा भविभवानुरूप भया जिनागमन वदति, केम्य: १, इत्याह-नियुक्तेभ्यो ऽनियोजितभ्यो वा ।
अथ तेषामियं प्रयच्छतां के गुणाः ?, उष्यंतदेवाविमिती, प्याधिरकरणसमगुकंपा । सातोदयदागुणा, पभावणा वेव तित्थस्स || ५८३ || देवानुवृत्तिः कृता भवति, मेषा अप्यनुवर्त्तिता भर्यात, कथा देवा भगपूजकुलप्रसाद ददति अनुपता भवन्ति तथा भर्भिगवतः कृता भवति, पुजा । तथा अभिनय भावकाणां स्थिरकरणं तथा वासनियेदकस्य सरस्यानुकम्पा कृता भवति तथा साता सातवी कर्म प मुपचीयते न तिमीतिनगुणा भवन्ति तथा प्रभाबना तीर्थस्यैवं कृता भवतीति गतं दानद्वारम् । (१७) अधुनामाद्वारमधिकृत्य प्रोच्यते, तत्र भगवान् प्रथम संपूर्णपदवीधर्माचं मात देयमाथिति पतिरित्यर्थः अथ - राया व राममच्यो, तस्सासह परजयपथ मावि दुष्पलिडियलिय संलागादयं फलमा ४८४ राजा-मालिकादि राजामात्या अम
मन्त्री तस्य रामात्यस्य पा असति-प्रभाषे नगर मिश्रा विशिलोकसमुदायः परं तत् करोति । प्रामादिषु जनयाम वासी लोका परिशि परिमाण वा क्रियन इत्यादि पुलिया) चिली बलिया इटितानां तम्बुलाना, 'कलमा' इति प्राकृतशेएया कलमानाम् ब्राढकं चतुःप्रस्थप्रमाणं करोति । किविशिष्टानामित्याह
भाइय पुणाऽऽणियाणं, अखंडफुडिया फलगस रिपाथ। फीरह बली सुरा वि य, तत्थेव हंति गंथाई ॥ ५८५ || भाजिता - ईश्वरादिगृहेषु बीननार्थमर्पिताः स्तभ्यः प्रत्याभीताः पुमानीता भाजिता पुनराता किंविशियानाम् इत्याह-एडा:-सम्पूर्णा प्रस्फुटिताराजरहिता अखडाश्च ते प्रस्फुटितामेति विशेषएल
}
Jain Education International
समोसरण मासस्तेषाम्, 'फलकसरिताएं' ति फकवीनितानाम् एवंभूतानामाढकः क्रियते । बलिः सिद्धः, सुरा अपि च तत्रैव बलौ प्रक्षिपन्ति गन्धादीन् । गतं देवमाल्यद्वारम् । श्र० म०
१ अ० ।
अधुना मापानयनद्वारम् तमर्थापरिमाि बलमुपादाय राजादिदिगणपरिवृतां महना पड़पट दादिर्यममादेन सकलमांप दिग्मण्डलमापूरयन्ागत्य पूर्वद्वारेण प्रवेशयति । ब्राह च चूर्णिकृत् -"तं ढगे तंदुला सिद्धं देषमल्ले राया वा रायमच्यो वा गामो वा जगवा वा हाय महया तूरियरवेणं देवपरिड पुरछिमिलणं दारेण पविसद्द" ति । पृ० १३०२ प्रक० ।
प्रियेश्यमाने भगवानपि धर्मदेशना मुपसंहरतीत्याह-
बलि विससमकाल, पुष्पहारेय ठाइ परिकहया । तिगुणं पुरो पाढा तस्सद्धं भवडियं देवा ॥८६॥ पूरे बलेयतरे प्राकाराभ्यन्तरे प्रदेश तत्समकालं तिष्ठति उपरमते धर्मा-धर्मकथा मु भवति श्रभ्यन्तरे प्राकाराभ्यन्तरे या बलिः प्रविशति तदा भगवान् धर्मकथामुपसंहृत्य तूष्णीकोऽयतिष्ठते ततः स राजादिग्रहस्तो परिवृत भगवतीक हत्या दक्षिणीकृत्य तं तत्यादान्तिकं पुरतः पातपति तस्यामपतितं देषा
1
अयं महिषो असे होइ पागयजणस्स । सव्वामयपसमणी, कुप्पइ नमो य धम्मासे || ५८७ ॥ पप अप नराम्रइत्यर्थः अवशेष जतिको प्रतिभा स बामी जनस्तभ्य, सामर्थ्य क धि यस्य शिरसि प्रक्षिप्यते तस्य पूर्वोत्पनां व्याधिः जलूपशमं याति, अपूर्वा परमासान् ग्राय न भवति । तथा चाह- समयमशमनः सूत्रे स्त्रीलिङ्गनिर्देशः प्राकृतश्वात् कुप्यति नाम्यश्च परमासान् पादित्थं बली प्रक्षिप्त भगवान प्रथमप्रकाराद्वारेण नित्य द्वितीय प्रकारानं पूर्वपदिशि का समाधा (१) सम्मति परिि
स्थिते द्वितीय पीडयामाचगणधरो या धर्ममा स्याम्यतिः के कारण ि
तीर्थकर पव धर्म न कथयति ?, तथा ग्राहबिसीसगुणदीवणा पचओ उभयत्रो वि सिस्सापरियकमो विय, गराहरफड ये गुणा होंति ५८८ परिभ्रमनाशी भवनि तथा शिष्य
गुपमा शिष्यगणाना च कृतार्यात तथा प्रत्य उभयतोऽपि जायते यथा भगवनाऽभ्यधाषि तथा गरारेणापि परिषदतरं तनुवादिनि प्रत्ययः श्रोतॄणां भवति, यथा नान्यथावाद्ययमिति तथा शिष्याचार्यक्रमोऽपि दर्शितो भवति आचार्याय शिष्येण तदर्थाग्यायामे कर्तव्यमिति । पते राधरकथने गुणा भवन्ति ।
For Private & Personal Use Only
www.jainelibrary.org