________________
(४७३) ममोसरख अभिधानराजेन्द्रः।
समोसरण भवन्तीति क्रियायोगस्तथा कर्मणः क्षये प्रात्यन्तिककर्मक्षये | णभूतिरचिन्त्या गुणसम्पद्भगवतः स्वभाविकी, ततो यस्मासति क्षायिकज्ञानादिगुणसमुदयमविकल्प-व्यावर्णनादिक । देते गुणा अतो युगपत्कथयत्ति, गतं पृच्छा द्वारम् । ल्पनातीतं सर्वोत्तममाख्यातवन्तस्तीर्थकरगणधराः ।
(१५) अधुना श्रोतृपरिणामः पर्यालोच्यते, तत्र यथा स. (१३) श्राह-असातवेदनीयाद्याः प्रकृतयो नाम्नो वाऽप्रश- संशयिना सा पारमेश्वरी वागशषसंशयोन्मूलनेम स्ताः कथं तस्य दुःखदा न भवन्ति ?, उच्यते
स्वभाषया परिणमत तथा प्रतिपादयतिअस्सायमाइयाभो, जा वियप्रसुभा हवंति पयडीभो।
वासोदयस्स व जहा, वनाई होंति भायणविसेसा । निंबरसलवो ब्व पए,न होंति ता असुहया तस्स ।।५७३।।
सम्वेसि वि सभासा, जिणभासापरिणमे एवं ॥५७७॥ असाताचा या अपि च प्रकृतयोऽशुभा भवन्ति, भपि मि
घर्षोदकस्य-वृष्टषुदकस्य वाशब्दादन्यस्य वा यथैकम्पस्य म्बरसलय इव लवो बिन्दुः पयसि क्षीरे न भवन्ति ता असु
सतो भाजनविशषात् वर्णादयो भवन्ति, कृष्णसुरभिमृत्ति
कायां स्वच्छ सुगन्धि रसवश्च भवति ऊपरे तु विपरीतम् । खदास्तस्य भगवतस्तीर्थकृतः । उक्रमानुषङ्गिकम् । प्रकृतं द्वारमधिकृत्य प्रोच्यते । तत्र कश्चिदाह उस्कृष्टरूप- |
एवं सर्वेषामपि श्रोतृणां स्वभाषया जिनभाषापरिणमते । तथा भगवतः किं प्रयोजनमत पाह
तीर्थकरवाचः सौभाग्यगुणप्रतिपादनार्थमाहधम्मोदएण रूवं, करेंति रूवस्सियो वि जइ धम्म । साहारणासवते , तदुवभोगो उ गाहगगिराए । गिज्झवतो य सुरूवो, पसंसिमो तेण रूवं तु ॥५७४।।
न य निव्बिाइ सोया,किदिवाणियदासिनोहरणा।५७८। धर्मस्योदयो धर्मोदयस्तन रूपं भवतीति श्रोतारोऽपि धर्मे
साधारणा भगवतो वाणी अनेकप्राणिषु स्वभाषात्वेन प्रवर्तन्ते, तथा कुर्वन्ति रूपस्विनोऽपि-रूपयन्तो यदि धर्म
परिणमनात् , नरकादिभयरक्षणपरत्वात् असपत्ना-प्रततः स शेषैः सुतरां कर्तव्य इति थोतृवुद्धिः प्रवर्तते । तथा
सहशी-अद्वितीया, साधारणा चासौ असपत्ना साधारणाs. ग्राह्यवाक्यश्च सुरूपो भवति , चशब्दात् श्रोतृणां रूपा- सपना तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः तुचभिमानापहारी अत एतैः कारणैर्भगवतो रूपं प्रशंसामः । शब्दस्यावधारणार्थत्वात् कस्याम् ?, प्राहयतीति ग्राहका सा अथवा-पृच्छेति भगवान देवनरतिरश्वा प्रभूतसंशयिनां
चासौ गीश्च प्राहकगीस्तस्यां ग्राहकगिरि , उपयोगे सत्यपि कथं व्याकरणं कुर्वन् संशयथ्यच्छित्ति करोती
अन्यत्र निर्वेदो रश्यते, तत माह-न च निर्विद्यते श्रोता,कथ
मयमर्थः खल्वयगन्तव्य इत्याह-किढिवणिग्दास्यु(को)दाहरत्युच्यत-युगपत् । किमित्याह
णात्, तदम्-एगस्स वाणियस्स एगा किढी दासी, किढी कालेण असंखेण वि, संखाईयाण संसईणं तु । नामथेरी, सा गोसे कट्टाणं गया, तरहाछुहाकिलंता मज्झरहे मा संसयवोच्छित्ती, न होज क्रमवागरणदोसा ॥५७शा श्रागया। अतिथोवाणि कट्टाणि प्राणियाणि त्ति पिट्टिता, यदि पकैकस्य परिपाट्या एकैकं संशयं छिन्द्यात् ततः भुक्खियतिसिया पुणो पटविया । सा य वह कटुभारं गहाय संख्यातीतानां देवानां संशयिनां संख्येयेनापि कालेन सं- श्रीगाईतीए पारिसीए श्रागच्छति, कालो य जेट्टमासो, अह शयव्यवच्छित्तिन स्यात् , कुत इत्याह-क्रमेण व्याकरणं क्रम- ताए थेरीए कटुभाराश्रो पगं कटुं पतिय, ताहे ताए प्रोणमि. च्याकरणं स एव दोषः क्रमब्याकरणदोषस्तस्मात्ततो युग- सा तं गहियं । तं समयं च जोयरामीहारिणा सरेण भयवं पद् व्याकरोति ।
तित्थयरो धम्म कहे । साथेरी तं सई सुणतीतहेव श्रोणता. (१४) युगपद्व्याकरणे गुणमुपदर्शयति
सोउमाढत्ता, उराहं खुहं पिवासं परिस्समं च न विदह । सूर
स्थमणो तित्थयरो धम्मं कहेउमुट्टितो, थेरी गया । एवंसव्वत्थ अवि समत्तं, रिद्धिविसेसो अकालहरणं च ।
सव्वाउयं पि सोया, खिवेज्ज जइ हु सययं जियो कहए। सवण्णुपञ्चरो वि य,अचिंतगुणभूइयो जुवगं ।।५७६॥
सीउएहखुप्पिवासा, परिस्समभएवि अविगणंतो।।५७६।। सर्वत्र-सर्वसत्त्वेषु समत्वम्-अधिषमत्वं युगपत्कथनेन भ
भगवति कथयति भगवत्समीपवत्येव सन् सर्वायुष्कमणि गवतो रागद्वेषरहितस्य प्रथितं भवति, अन्यथा तुल्यकालसंशयितां युगपजिज्ञासुतयोपस्थितानां कालभेवकथने रागे.
श्रोता क्षपयेत् , यदि हुसततमनवरतं जिनः कथयेत् , किं वि
शिष्टः सन् इत्याह-शीतोष्णक्षुत्पिपासापरिश्रमभयान्यवितरगोचरचित्तवृत्तिप्रसङ्गः, सामान्य केवलिनां तत्प्रसङ्ग इति |
गणयन् । गतं श्रोतृपरिणामद्वारम्।। चेन तेषामित्थं वेशनाकरणायोगात् । तथा ऋद्धि विशेष ए
(१६)सम्प्रति दानद्वार भाव्यते, तत्र भगवान् येषु प्रामनगरा व तावत् प्रथितो भवति यत् युगपत्सर्वेषामेव संशयिना
दिषु विहरति तेभ्यो वार्ता ये खल्वानयन्ति मशेषसंशयव्यवच्छित्ति करोति । तथा अकालहरणं भवति
तेभ्यो यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं भगवता युगपत् संशयोपनोदात् । क्रमेण कथन तु क
चक्रवादयस्तदुपदर्शयन्नाहस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात् , नच भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिताःप्राणिनो भवः
वित्ती उ सुवासस्स, वारसश्रद्धं च सयसहस्साई। न्तीति युक्तम् । सर्यशप्रत्ययोऽपि तेषामेघमुपजायते,यथा स.
तावइयं चिय कोडी, पीईदाणं तु चक्कीणं ।। ५८०॥ बेशोऽयं ताऽशेषसंशयापनोदातून स्वल्यसपेश एकका
वृत्तिस्तु वृत्तिरेव नियुक्तपुरुषेयः सुवर्णस्य द्वादशशतसलमशषसंशयापनोदायालमिति । मध्याकरणे त कस्यचिद- इस्राणि अर्द्धच अर्द्ध त्रयोदशसुवर्णलक्षा इत्यर्थः, चक्रवर्तिना नपगतसंशयस्य सतीत्यभावः स्यात् । तथा अचिन्त्य गु- दीयते तथा एतावत्य एष कोटयः प्रीतिदानं चक्रवर्तिनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org