________________
(४७३) समोसरण अभिधानराजेन्द्रः।
समोसरण () अथ कियन्ति सामायिकानि मनुष्यादयः ति । अथ नागच्छति अवशया ततोऽनागते सति 'लहुय' प्रतिपद्यन्ते ?, इत्येतदाह
त्ति-चतुर्लघवः प्रायश्चित्तम् । गतं केवड्य'त्ति-द्वारम् । मणुए चउमन्नयरं, तिरिए तिन्नि व दुवे व पडिवजे।
(१२) अधुना रूपपृच्छाद्वारप्रकटनार्थमाहजइ नत्थि नियमसो चिय, सुरेसु सम्मत्तपडिवत्ती ५६५
सव्वसुरा जइ रूवं, अंगुट्ठपमाणयं विउव्वेजा। मनुष्ये प्रतिपत्तरि चतुर्णा सामायिकानामन्यतरत्-अन्यः | जिणपादंगुहूं पइ, न सोहए त जहिंगालो ।। ५६६ ।। तरसामायिकप्रतिपत्तिर्भवति, पाठान्तरं-'मणुओ चउमन्त्र- अथ कीदृग् भगवतो रूपम् ?, उच्यते-सर्वे सुरा अशेषसुन्दयरं' तत्र मनुष्यश्चतुर्णामभ्यतरत् प्रतिपद्यते इति व्याख्ये- ररूपनिर्मापणशक्त्या यदि अङ्गष्ठप्रमाणकं रूपं विकुर्वीरन् यम्, तियत्रीणि वा सर्वविरतिवर्जानि द्वे वा सम्यक्त्वश्रु- तथापि तजिनपादाइछ प्रति न शोमते यथा अकारः। तसामायिके प्रतिपद्यते इति । यदि नास्ति मनुष्यतिरश्चां
साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसंपदमभिधित्सुराहकश्चित्प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्वप्रति
गणहर आहार अणु-त्तरा य जाव वणचक्किवासुबला । पत्तिर्भवति। स च भगवानित्थं धर्ममाचष्टे
मंडलिया जा हीणा, छट्ठाणगया भवे सेसा ।। ५७० ।।
तीर्थकररूपादणधराणां रूपमनन्तगुणहीनं भवति तीर्थकरे. . तित्थपणामं काउं, कहेइ साहारणेण सद्देणं ।
भ्यो गणधरा रूपेणान्तगुणहीना भवन्तीति भावः। गणसव्वेसिं सभीणं, जोयणणीहारिणा भयवं ।। ५६६ ।। घरेभ्यो रूपेण खल्वाहारकदेहा अनन्तगणहीना श्राहारकदेनमस्तीर्थाय प्रवचनरूपायेत्यभिधाय प्रणामं च कृत्वा कथ- हेभ्यो रुपणानन्तगुणहीनाः-'अणुत्तरा' अनुत्तरवैमानिका, यति प्रतिपत्तिमङ्गीकृत्य साधारणेन शब्देन अर्द्धमागधभा- एवं ग्रेवेयकाऽच्युतारणप्रारपतानतसहस्रारमहाशुक्रलान्तकपारमकेन । केषां साधारणेनेत्याह-सर्वेषाममरनरतिरश्चां सं.
ब्रह्मलोकमाहेन्द्रसनत्कुमारेशानसौधर्मभवनवासिज्योतिष्कशिनाम् । किं विशिष्टेन योजननिर्झरिणा-योजनव्यापिना
व्यन्तरचक्रवर्तिवासुदेवबलदेवमहामाराडलिकानामनन्तरानभगवान , किमुक्तं भवति-भगवतो ध्वनिरशेषसमवसरणस्थ
न्तरापेक्षया रूपेणानन्त गुणहीना अवगन्तव्याः । तथा संशिजिशासितार्थप्रतिपत्तिनिबन्धनं भवति भगवतः साति
चाह- जाव वणचक्किवासुबला । मंडलिया जाशयत्वादिति ।
हीण' त्ति-यावद् व्यन्तरचक्रवर्तिवासुदेवबलदेवमाण्ड(१०) ननु कृतकृत्यो भगवान् ततः किमिति तीर्थप्रणाम
लिकाः तावदनन्तगुणा हीनाः, 'छट्ठाणगया भव सेस'
त्ति-शेषा राजानो जनपदलोकाश्च पदस्थानगता भवन्ति । करोति ?,उच्यते
अनन्तभागहीना वा असंख्येयभागहीना वा संख्ययभातप्पुब्बिया अरहया, पूइयपूया य विणयकम्मं च । गहीना वा संख्ययगुणहीना वा असंख्ययगुणहीना या कयकिच्चो वि जह कह, कहए नमए तहा तित्थं ।५६७। अनन्तगुणहीना वा इति। तत्पूर्विका-प्रवचनरूपतीर्थपूर्विका अर्हता--तीर्थकरता
उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रान्तायामिदे प्रवचनविषयाभ्यासवशतस्तीर्थकरत्वप्ताप्तः । यश्च यत उप
प्रासङ्गिक रूपसौन्दर्यनिबन्धनं संहननादिप्रतिपादयन्नाहजायत स तं प्रणमतीति भगवान् तीर्थ प्रणमति । तथा पूजि- संघयणरूपसंठा-णवप्लगइ सत्तसारऊसासा । तेन पूजा पूजितपूजा, सा चास्य कृता भवति । पूजितपूजको एमाइऽणुत्तराई, भवंति नामोदया तस्स ॥ ५७१ ॥ हि लोकः भगवाश्च भुवनत्रयेऽपि पूज्यस्ततो यदि भगव- संहननं-बज्रर्षभनाराचं रूपमुक्तलक्षण संस्थान-समचतुरनं बता पूजितं भवति ततः सकलेऽपि जगति तत्पूजितं भव
वों-देहच्छाया गति-गमन सत्त्व-वीर्यान्तरायकर्मक्षयोपशतीति प्रणमति, तथा विनयकर्म च वक्ष्यमाणवैनयिकधर्म- मादिजन्य आत्मपरिणामः, सारो द्विधा-बाह्यः, प्रान्तमूलं कृतं भवति । किमुक्तं भवति ?-विनयमूलो धर्मो भगवता
रश्च । बाह्यो गुरुत्वम् , श्रान्तरो ज्ञानादि, उच्छासः प्रतीतः, प्रज्ञापनीयस्तद्यदि प्रथम स्वयमेव भगवान् विनयं प्रयुके |
तत एतेषां पदानां द्वन्द्वमेवमादीमि वस्तूनि भादिशब्दाद्तता लोकः सम्यग् विनयं प्रज्ञाप्यमानं श्रद्धत्ते करोति ।
रुधिरं गोक्षीराभमित्यादिपरिग्रहः, अनुत्तराणि तस्य भगवअथवा-यथा कृतकृत्योऽपि भगवान् कथा कथयति तथा|
तो नामोदयान्नामकर्मोदयाद् भवन्ति । तीर्थमपि नमति । आह-नन्विदमपि धर्मकथनं भगवतः
आह-अन्यासां प्रकृतीनां बेदना गोत्रादयो नाम्नो बा ये कृतकृत्यस्यायुक्तमेव,न, तस्य तीर्थकरनामकर्मविपाकप्रभाव- इन्द्रियादयः प्रशस्ता उद्या भवन्ति ते किमनुतरा भगवतः स्वात् । उक्तं च प्राक-'तं च कई बेइजइ' इत्यादि। छमस्थकाले केपलिकाले या भवन्ति किंवा नेति ?, उच्यते(११) क कन साधुना कि यतो वा भूभागात्समवस
पयडीणं अन्नासु वि, पसत्थउदया अणुत्तरा होति । रणे खल्वागन्तव्यम् ? अनागच्छतो वा किं
खयउवसमे वि य तहा,खयम्मि अविकप्पमाहंसु।। ५७२।। प्रायश्चित्तमित्यत आह
'अन्नासु वि' त्ति-षष्ठयर्थे सप्तमी,अभ्यासामपि प्रकृतीनाम् जत्थ अपुग्योसरणं, न दिट्ठपुच्वं व जेण समणेणं ।
अपिशब्दानाम्रोऽपि प्रशस्ता उदयावा उचैर्गोत्रादयो भवन्ति, चारसहिं जोयणहि, सी एइअणागए लहुगा ।।५६८ किम इतरजनस्येव ? नेस्याह अनुत्तरा-अनन्यसहशा इत्यर्थः। यत्र तत्तीर्थकरापेक्षया अपूर्वम्-अभूतपूर्व समवसरणं न । 'खोवसमे वि य'त्ति-क्षयोपशमे सति ये दानलाभादयः रएपूर्व वा येन श्रमणेन स द्वादशभ्यो योजनेभ्यः आगच्छ- कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽपि अनुत्तरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org