________________
समोसरण अभिधानराजेन्द्रः।
समोसरण भवणबई जोइसिया, बोधवा वाणमंतरसुरा य । । समहन्द्रा महदिभिरिन्दैः सहिताः कल्पोपपन्ना देवा राजा. वेमाणिया य मणुया, पयाहिणं जं च निस्साए॥५६०॥ नो नराः सामान्यपुरुषा नार्यश्च उदीच्येनात्सरेण द्वारण प्रविश्य
भगवन्तं प्रणम्य प्राअलयः पूर्वोत्तरदिगभागे तिष्ठन्ति । भवनपतयो ज्योतिषका म्यन्तरसुरा पते पश्चिमद्वारण ।
अभिहितार्थोपसंग्रहमाहप्रविश्य भगवन्तं त्रिःप्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिभ्यो नमोऽतिशायिभ्यो नमः शेषसाधुभ्यः इति भणि
एकेकिए दिसाए, तिगं तिग होइ सन्निविट्ठ तु । स्था यथोपन्यासमुत्तरपश्चिमे दिग्भागे निषीदन्ति, तद्यथा- भाइचरमे विमिस्सा, थीपुरिसा सेसपत्तेयं ।। ५६१॥ भवनपतीनां पृष्ठतो ज्योतिषकास्तेषामपि पृष्ठतो व्यन्तरा- एकैकस्यां पूर्वदक्षिणादिकायां दिशि त्रिकं २ भवति सनिइति, तथा वैमानिका मनुष्याश्चशम्दात् स्त्रियश्च । अस्य चश- विष्टं ' तद्यथा-पूर्वदक्षिणस्यां संयतथैमानिकदेवीश्रमणीव्यस्य व्यवहित उपन्यासः, किं'पयाहिण' ति-उत्तरद्वारेण प्र. रूपं , दक्षियापरस्यां भवनवासिज्योकव्यन्तरदवीरूपम् , विश्य प्रदक्षिणा कृत्या तीर्थकरादीनभियन्य उत्तरपूर्व दि- अपरोत्तरस्यां भवनपतिज्योतिएकव्यन्तरदयरूपम् ,उत्तरपूर्वग्भागे यथोपन्यास मिपीवन्ति , तद्यथा-धैमानिकानां पृष्ठ- स्यां चैमानिकमनुष्यमनुष्यस्त्रीरूपामति । आदिमे च त्रिके - तो मनुष्यास्तेषामपि पृष्ठतो मनुष्यस्त्रियः । हेयं सम्प्र- प्रदक्षिणावग्गते चरमे च त्रिकं पूर्वोत्तरदिग्गत थिमिश्रा भवदाया-देव्यः सर्या एष न निषीदन्ति देया मनुष्या मनुष्य- स्ति , खियः पुरुषाश्च निष्ठन्तीति भायः । शेष त्रिकद्वये प्रखियश्च मिषीवन्ति इति , तथा पिवतं, 'जंच निस्साए'। स्यकं भवति, अपरावक्षिण दिग्भाग कयलाः खियः एव यः परिधारी याच निधी फत्था समाचातः स तत्पर्य अपरारच दिग्भागे पुरुषा एवेति भाषार्थः । एष तिष्ठति मान्यत्रमा म०१०।
(७) तेषां रथं स्थितानां देवनगणामियं मर्यादाअत्रान्तरे भाष्यावशेषु कषुश्चिंदता गाथा रश्यन्ते
एतं महिडियं पणि-वयंति ठियमवि वयंति पणमंता। अणगारा बेमाणिय, वरं गणो सो गणी य पुष्येणं ।
ण विजंतणान विकहा,न परोप्परमच्छरो न भय ।५६२। पषिसंति विविहमणिरय-णफिरणनिफरेण दारेणं ॥१॥
ये भरपर्सयो भगवतः समवसरण पूर्वमिषगणास्त प्राजोइसियभवणवणयर-दयितालायसरूवकलियानो। गरछन्तं महर्तिकं प्रणिपतन्ति । अथ महर्षिकाः प्रथमं समपविसंति दविणेणं, पडायकयपंति कलिएणं ।। २ ॥ घसरण निषलास्ततः पश्चात् ये अल्पर्शिकाः समागमछजोइसियभवणवणयर-संसभमा ललियकुंडलाहरणा ।
मित ते तान् पूर्वस्थितान् महधिकान् प्रगिपतम्तो मज
नित । तथा तेषां स्थितानां नापि यन्त्रणा, प्रायत्तता नापि पविसंति पच्छिमेणं, वितुंगदिप्पंतसिहरेणं ॥ ३ ॥
विकथा, न च परस्पर मत्सरी,नापि विराधिनामपि सस्थामा समहिंदा कप्पोबग-देवा राया नरा य नारीश्री।
परस्परं भयं भगवतोऽनुभावात् । एतत् सर्व प्रथमप्राकापषिसंति उसरणं. परमणियमोहभोहणं ॥ ४ ॥ रागतरे व्यवस्थितम् । पताइयोरपि चूयोरगृहीतवान्प्रक्षप (प्रक्षिप्त ) गाथा
अथ वितीयप्राकाराम्तर तृतीयप्राकारान्तरे व किसम्भाध्यम्त । उतार्थाः । पू० १०२ प्रक०।
व्यतिष्ठत इस्याहसाम्प्रतमभिहितमेयार्थ भाष्यकार: पूर्षद्वारादि- थिइयम्मि होति तिरिया, तइए पागारमंतरे जाण । प्रवेशविसर्प स्परतरं प्रतिपादयति
पागारज तिरिया, बि होंति पत्तेयमीसा वा ॥ ५६३ ।। संजय बेमाणित्थी, संजयपुरण पपिसिउं पीरं । द्वितीये प्राकारान्तरे भवम्ति तिय शस्तथा तृतीय प्राकाकार्ड पयाहिणं पु-बदक्षिणे ठंति दिसिभागे ॥११६।।। राम्तर थानानि, प्राकररहित बहिरिभ्यर्थः । निर्यश्रोऽपि संयता पैमानिकस्त्रिया संपत्यः पूर्पण-द्वारण प्रधिः भवन्ति, अपिशम्दात्-मनुष्यवधा प्रपि। तच प्रत्यक कदाश्यबारे प्रदक्षिणं हत्या पूर्ववक्षिणे दिग्भागे तिष्ठम्तीति। चिम्ति कवाचित्तिर्यश्व पत्र,कदाचिम्मनुध्या एव. कदाचित
जोइसियभषणर्षतर-देवीभो दक्षिणेण पविसति ।। ६षा पथ तथा कदाचिम्मिश्रा घा। पतंच प्रत्यकं .मिश्रा या चिति दक्षिणावर-दिसिम्मि तिगुणं जिणं काउं११७।।
प्रविशता निर्गछन्तश्च यदितव्याः । गत समवसरणबारम् । ज्योतिष्कभवनम्यम्तवम्यो दक्षिणेन द्वारेण प्रविश्य त्रि
(E) मधुना द्वितीयद्वारप्रतिपादनार्थमाहगुणं प्रदक्षिणं जिनं करवा दक्षिणापरदिग्भाग पूर्णक्रमेण
सध्वं च देसविरति, सम्म घेच्छइ व होइ कहणा उ । तिष्ठन्ति।
इहराममूहलक्खो , न कहेइ भविस्सइ न तं च । ४६४ । अषरेण भषणवासी, अंतरजोइससुरा य अतिगंतुं ।। बितिशय उभयत्रापि सम्बध्यत, सर्व मर्यविरति देशधिप्रयरुत्तरदिसिभागे, चिट्ठति जिणं नमंसित्ता ।। ११८॥ रति सम्याप या प्रहाति । धाशम्नस्य व्यवहितः सम्बन्धः, अपरण-पश्चिमद्वारेण भवनयासिम्यो ध्यन्तरज्योतिएकरन
तनः कथना-कधन भगवतः प्रवर्तत 'दहर'ति इतरथा अराख अभिगत्य--प्रविश्य जिम नमस्कत्यापरोत्तरविग्भागे
मूढलच्याः समस्तक्षेयाविपरीतपेदनाः किनकथयति? पाहपाययकोण इत्यर्थः , पूर्वक्रमेण तिष्ठन्ति ।
यपर्व समयसरणकरणमयासो विधामामनर्थकः . फतेऽपि
मियमता कथनाविन्यन माह-यियतिम तब यनगपति समहिंदा कप्पसुरा, राया नरनारिभो उदिएणणं ।
कथयति मन्यतमोऽप्यन्यनमसामायिक प्रतिपद्यत इति पषिसित्ता पुरुषुत्तर-दिस िचिट्ठति पंजलिया ॥११॥ भविष्यकालनिर्देशखिकालापलक्षकः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org