________________
#
समोसरण
भुवनगुरौ संजातती श्रद्धस्य समुत्पन्नोत्कटगुरुरुर्देव - | तान्वेन प्रतिपत्ति प्रतीति गम्यते अधिकृतजीवस्येति । प्रकृतं विधिसाधनमनुष्ठानप्रकाशनं, यदुत जिनदीक्षायां प्रतिपक्षायां न तबकल्प अन्यतीर्थिकदेवानामतीर्थक यन्दनादि कल्पते च जिनान जैनमुनीनां जैनागमस्य च चन्दनापि कर्तुमित्यादि अथवा ताजी पुष्पाणि दास्यम्ते अक्षिस्थगनं च वस्त्रेण करिष्यत तानि व पुष्पाणि वामन समवसरणमध्यस्थानि क्षेप्तव्यानि श्रात्मा च ससुतधनादिर्गुरवे निवेदनीय इति विधिः, ओघेन - सामान्येन विशेषतस्तु दीक्षादानावसरापूर्वमेव तद्विषयत्वात्। ततो विधिसाधनान सरे प्रवेशः- प्रवेशनं तस्मिन् समवसरणे एवं पदमाराम्यायेनेति गाथार्थः ।
"
(208)
Jain Education International
अभिधानराजेन्द्रः।
ततध
3
वरगंधपुष्फदाणं, सियवरथे तह छिपणं च । आगइगइविण्याणं, इम्मस्स तह पुप्फपाएण ||२१|| वरगन्धपुष्पदानं सुगन्धिकुसुमानाम्, अथवा प्रधानानां वा सानां पुष्पादानं पितर रन्धपुष्पानमली क 'व्यमस्थति योगः । तथा सितंबर शुक्रवाससा । तथा तेन प्रकारे अपडोल्पा सिम त्रो वा तथाशब्दः, अक्षिस्थगनं-लोचनावरणं कार्य, चशब्दः स मुच्चये, ततश्चासौ तानि कुसुमान्यावृताक्ष एव जिननाथाभिमुखं प्रक्षेपस्या गुरुणा चाधिकृतपुष्पपा निमितानुसारेण यथासम्पदा शुभादितरस्माद्वा भवावागतोऽयं तथा दाराधनविराधनाभ्यां मेतरा या गतिरस्य भविष्यतीति दीक्षादानार्थे तत्परिहारार्थे च परिज्ञानं विधेयम् । पतंवाद-धागतिमतिशुभाशुभपूर्व जन्मानागतजन्मनां निर्णयनं कार्यम् । अगस्यागमनेनारस्खलितेतरादियुत गतिविज्ञानमा गाभियानमागतिगतिथिज्ञानम् । सासितमपि गतिविज्ञानमित्येतत्परं प्राकृ सत्येनोत्तर सम्बन्धनीयमिति, 'इमरस'सि अस्य दीक्षाधि कृतजीवस्य तथेति समुच्चये । अथवा-तथा-तत्प्रकारेण साम्प्रदायिकन पुष्पपातेन - कुसुमपतनेन दीक्षणीयनरमिति । एतदर्धपूर्व पुष्पदालतमासी तिथि। इह च समवसरणमध्ये पुष्पपाताही वाराधनातासुतपाताच्च तद्विधनाजनिता कुगतिरस्येत्येतावन्मात्रमतो प्रन्थादवसीयते। शेषं तु प्रन्धान्तराशिशिष्टसम्प्रदायावायसेयमिति याथार्थः ।
,
"
अथ शुभाशुभगतिविज्ञानविषये मतान्तरं
अभिवाहरणा अणे, शियजोगपवित्तिय य केइ ति । दीवाइजलगभेया तडुरसुजोग चेव ।। २६ । अभिव्याहरणात् संशब्दनात् दीक्षणीयेनान्येन वा दीक्षावसरे विहितात् शुभाशुभार्थसंसूचकात् सिद्धिवृद्धीत्यादिरूपाद्ाकारेण तुम्हे दे पडि सम्म
सामाइयं वा आरोवेह ' इत्यादि, दीक्षणीयाभिव्याहारात् 'आरोपाखमासमा रथेष आरोपियमित्यादेर्वा चा यभिम्बाहागदस्खलितादिगुणदोषानुगताद्, अन्ये- अपरे सू
समसरण
रयो दीक्षाराधनविराधना जन्य शुभाशुभगतिपरिज्ञानमस्याधिकृतस्य कर्त्तव्यमित्याहुरिति गम्यम् तथा निजगानामा चार्यसत्कमनः प्रभृती
तो निजयोगप्रवृत्तितः, शब्दः समुच्चये, इतिशब्दस्योत्तरस्येह दर्शनादिति, एतत् केचिदपरे प्राहुरिति सम्यम् । इदमुकं भवति तदा यद्याचार्यस्य क्रोधलोभमोहभयादिभिरव्याकुलं मनो यद्यदा वाच्यं तद्विषयाव्यक्कृत्वादिगुणा च वाकू साध्वसाद्यनुपहतश्च कायः प्रवर्त्तते तदा शुभा गतिरिति । श्रन्यथा-चाशुभा गतिरस्य शायत इति । तथा दीपादीनां दीपचन्द्रतारकादीनां यज्ज्वलनं दीपनं तस्य यो भेदो-शेषः - था तस्मात् । इदमुकं भवति यदि तदा दीपादयः प्रवृद्धतेजसो भवन्ति तदाऽस्य शुभम्, अन्यथा त्वशुभमिति । तथति समु च्चये, उत्तरे-दीक्षोत्तरकालभाविनो ये सुयोगाः- शुभव्यापारा दीक्षितगताले उत्तरसुयोगास्तेभ्य एवबधारणार्थत्वात्केचिदिति प्रकृतमिति गाथार्थः । पञ्चा० २ वि० [सुषार्थयामैन, अङ्गे तस्कम् अध्ययने नि०० जे भिक्खु उसे हेडलाई समोसरखाई इचा उपरिमं सुयं वाइ वार्यतं वा साइजइ ||१७|| नि०यू० १६ उ० । जिनस्तवनर धानुषानपट्टयात्रादिषु बहुनामेलने स० १२ सम० । ( समघसरले सम्भागविसम्भोगौ 'संभोग शब्देऽमिव भागे २०६ पृष्ठ) ('या' शब्दे प्रथ मभागे ३७५ पृष्ठे साधूनां संमेलक उक्तः । समवसरणं नाम कुलसमवायो गणसमवायः संघसमवायं । पृ० १ उ० १ प्रक० ।
1
-परणस्तवमाह
(२१) अथ समवसरण प्रस् शिमो केवल बं धम्म कित्तिऽत्थं । देविदनयपत्थं तित्थयरं समवसरणत्वं ॥ १ ॥ अपरिवशिमां स्तुमः कम् ? तीर्थङ्करं केवलिनाऽवस्था यस्य स केवल्यवस्थस्तम् । वराः -प्रधाना विद्यानन्दधर्मकीर्त्तिरूपा श्रर्था यस्य स वरविद्यामन्दधर्मकीर्त्त्यर्थस्तम् । श्रथवा - किमर्थं स्तुमः १ वरविधानन्दधर्मकीर्त्यर्थम् । पुनः कथंभूतम् ? देवेन्द्रैर्नतं यत्पदं तीर्थकर पदवी रूपं तत्र तिष्ठतीति देवेन्द्रनतपदस्थस्तम् । समवसरणे तिष्ठतीति समवसरणस्थस्तम् । अथवा समवसर आस्था स्थितिर्यस्य स समवसरणस्थस्तम् तथा । पयडिअसमत्थभावो, केवलिभावो जिणाण जत्थ भवे । सोर्हति सम्म तहि महिमाजोवणमनिलकुमरा|| २ || अवचूरिः- प्रकटिताः- :- समस्ता भावास्त्रिभुवनान्तर्वर्त्तिनः स्तम्मकुम्भाम्भोरुहादिपदार्था येन स तथा । केवलिभावःकेलिएवं जिनानां यत्र स्थाने भवेत् तस्मिन् स्थान शोधयन्ति सर्वतः महीं पृथिवीम् आयोजनं-याजनमभिव्याप्य अनिलकुम (मा) रा - वायुकुमाराः ।
परिसंति मेहकुमरा, सुरहिजलं उउसुरा कुसुमपसरं । विरति वा मणिकरण गरयणचित्तं महिश्रलं तो ॥३॥ अवचूरिः- मेघकुमारास्तत्र सुरभिजलं वर्षन्ति । उउसुरा इति ऋतुखुरा परणामृतूनामधिष्ठातारः सुराःव्यन्तत्कुसुमप्रसरं वर्षन्ति अधोमुखपुतार
4
For Private & Personal Use Only
"
www.jainelibrary.org