________________
समोसरण
पि
9
रिपाचा व्याप्यन्ते तद्धः स्वतः परत इति ततोऽप्यो नित्यानित्यमेतत्परिपाठा काल भावनियतीश्वरामपदानि पञ्च व्यवस्थाप्यन्ते तत चारततश्चैवं णिकाप्रक्रमः तद्यथा अस्ति जीवः स्वतोऽनित्यः कालतः तथा अस्ति जीवः स्वतोऽनित्यः कालतः एव एवं परतोऽपि भङ्गकद्वयं सर्वेऽपि च चत्वारः कालेन लब्धाः, एवं स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुर एव लभन्ते, ततः पञ्चाङचतुष्कका विंशतिर्भवन्ति, साऽपि जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टी प्रत्येकं विंशतिं लभन्ते ततश्च ननिमीलिताः कियाचादिनामशत्युत्तरं शतं भवतीति । इदानीमक्रियावादिनां न सन्त्येव जीवादयः पदार्था इत्येवमभ्युपगमयतामनेनोपायेन चतुरशीतिरवगन्तव्या तद्यथा - जीवादीन् पदार्थान् सप्ताभिलिख्य तदधः स्वपरभेदद्वयं व्यवस्थाप्यं ततोऽप्यधः कालय ढच्छानियतिस्वयह व्यवस्थाप्यनिभङ्गकाययम् नास्ति जीवः स्वतः कालतः, तथा नास्ति जीवः परतः कालतः एवं नियतिस्वभावेश्वरात्मभिः प्रत्येकं द्वौ द्वी भङ्गीभ्येपि द्वादश, तेऽपि च जीवादिपदार्थसकेन गुणिताश्चतुरशीतिरिति । तथा चक्रम्लान यांत स्वभावश्रामशीतिः नालिया न सन्ति भावाः स्वपर संस्थाः ' ॥ १ ॥ साम्प्रतमज्ञानिकानामज्ञानदेव विर्याचन कार्यसिद्धिमिच्छतां निष्क
9
-
Jain Education International
बहुपत्यमभ्युपगमयतां सप्तपरनेनोपायेनाथगन्तव्याः, जीवाजीवादन् नव पदार्थान् परिपाटया व्यवस्था
( ४६८ ) अभिधानराजेन्द्रः ।
धामी सत् असत् सदसद् श्रवक्तव्यम् सदवक्तव्यम् श्रसदवक्तव्यं सदसदयतव्यमिति अभिलापस्वयम् सन् जीवः कति ? कि पा तेन ज्ञातेन ? १, असन् जीवः, को वेत्ति ? - किं वा तेन ज्ञांतन २, सदसन् जीवः, को वेत्ति ? किं वा तेन ज्ञातेन ? ३, श्रवव्यो जीवः, को वेत्ति ?, किं वा तेन ज्ञातेन ? ४, सद वक्तव्यो जीवः, की वेति ?, किं वा तेन ज्ञातेन ? ५, असदवक्तव्यो जीवः को बत्ति ?, किं वा तेन ज्ञातेन ? ६, सदसदवक्तव्यो जीवः, को वेत्ति ?, किं वा तेन ज्ञातेन १७, एवमजीवादिष्यपि सप्त भङ्गकाः सर्वेऽपि मिलितात्रिपष्टिः । तथाऽपरे ऽमी चत्वारो भङ्गकाः, तद्यथा-सती भावोत्पत्तिः को वेत्ति ?, किंवा अनया ज्ञातया ? १, असती भावोत्पत्तिः को वेत्ति ?, किं वा श्रनया ज्ञातया ? २, सदसती भावोत्पत्तिः को वेत्ति ?, किंवा अनया ज्ञातया ? ३, अवक्लव्या भावोत्पत्तिः को वेत्ति ?, किं वा श्रनया शातया ? ४, सर्वेऽपि सप्तषष्टिरिति । उत्तरं भङ्गकश्यमुत्पन्नभावायापेक्षमिह भावोत्पती न नोपलम् उचानादिम न सादिविधा ससद्धा याच्या 4 को बेति ॥ १ ॥
परलोकमा प्रयोज्यासद्यथा-सुरनृपतियति ज्ञातिश्यविराधममातृषषु मनसा चाचा कायेन दानेन चतुर्विधो विनयो विधेयः सर्वेऽप्यष्टौ चतुष्कका मिलिता त्रिदिति। उक्तं चैनकिम नय--चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञाति-विधातृपितृषु सदा क्रियाक्रियाज्ञान
-
1
समोसरण मेवाधिकानि प्रा कमतरानानि भवन्ति (०) (किवावादिनां विषयः गाथाइयेन 'किरियाबाद' शब्दे तृतीयभागे ५५६ पृष्ठे उक्तः । ) (२) साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारथिव्यं, तश्चेदम्चारि समोसरणाणि मागी पाचाणिया जाई पुढो पति । किरि अकिरियं विशियति तयं, अन्नाणमाहंसु चउत्थमेव ।। १ ।।
'चत्तारि' इत्यादि, अस्थ च प्राक्तनाध्ययनेन सहाऽयं सम्बधः तथा साधुना प्रतिपद्मभावमार्गे कुमाि न्धः परपादिनः सम् परिज्ञाय परिद्वर्तव्याः पावकरामायनेनोपदिश्यते इति अन
त्रेण सह संबन्धोऽयं तद्यथा-संवृत्तां महाप्रज्ञो वीरो दत्ते चरभिनिर्वृतः सन् मृत्युकालमभिकालोभाषितं तथा परतीर्थिकपरिहारं च कुर्यात् एत
केवल मतम् अतस्तत्परिहारात्स्वरूपनिरू पण मनेन क्रियते 'बत्वारी ' ति संख्यापदमपरसंख्यानिवृस्वयं समरणानि परतीर्थिकाभ्युपगमूरूपाणि यानि प्रावादुकाः पृथक् पृथग्वदन्ति तानि चामूनि अन्यर्थाभिघा यिभिः संज्ञापदिश्यते, तद्यथा-किमत्यादिकां वदितुं शीलं येषां ते क्रियवादिनस्तथाऽक्रियां नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रियावादिनः तथा तुतीया चैन विकाश्ययस्यानिका इति सूत्र० १० १२० ( अज्ञानिनः 'श्रमाणिय' शब्दे प्रथमभागे ४८६ पृष्ठे उक्काः । ) दिमाग उक्ताः) (क्रियादिरियाशब्दे प्रथमभाग १२८ पृष्ठ गताः । ) ( श्रादित्यवक्लव्यता 'श्रइच्च' शब्दे द्वितीयभांग ३ पृष्ठे गता ।) ( अष्टाङ्गनिमित्त वक्तव्यता' अगणिमित्त श दे प्रथम भाग २३६ पृष्ठे उक्का | ) ( क्रियावक्लव्यता 'किरिया शब्दे तृतीयभागे ५५६ छेउरित) - कव्यता पयस्थ शब्दे पश्चमभागे २०४ पृष्ठे प्रतिपादिता । ) ( मनसा चकव्यता मण' शब्दे षष्ठभागे ७४ पृष्ठे उक्का | ) ( हेतुवक्तव्यता ' हेउ ' शब्दे वक्ष्यते । ) ( द्रव्यवक्तव्यता दध्व' शब्दे चतुर्थभागे २४६५ पृष्ठे उक्ला) ( अस्मिन् विषये श्रमप्रतिपादन 'बुद्ध' शब्देामतम् ) तीर्थकृतां सदेवमनुजरा पदि, पिं० भ० । समयसरं नाम पुष्पफलासवागरतादिभिगो विभूती आ० चू० १० तद्विधिश्चैवम्
"
"
.
,
"
For Private & Personal Use Only
?
(३) साम्प्रतं समवसरणवक्लव्यतां प्रपञ्चतः प्रतिपिपादयिपुरिमां द्वारगाथामाद्दसमोसर के वश्या, रूप पुच्छ वागरण सोयपरिणामे । दाणं च देवमल्ले, मल्लायणे उवरि तित्थं || ५४३ ॥ प्रथमं समघसरणविषयों विधिर्वक्तव्यः ये देवा यत्प्राकारादि यद्विधं यथा कुर्वन्ति तथा वक्रव्यमिति भावः, कचइयत्ति कियन्तः सामायिकानि भगवति कथयति मनु
www.jainelibrary.org