________________
(४६६) समोसरण अभिधानराजेन्द्रः।
समोसरण ध्यादयः प्रतिपद्यन्ते , कियतो वा भूभागादपूर्वे समवसरणे । गन्धोपेतत्वात् दिव्यकुसुमनिर्हारि-दिव्यः-प्रधान:-कुसुमादृष्टपूर्वे वा साधुना श्रागन्तव्यम् , 'रूव' त्ति-भगवतो नां निहारी प्रबलो गन्धप्रसरो यस्मात्तद्दिव्यकुसुमनिर्वारि । रूप व्यावर्णनीय 'पुच्छ' त्ति-किमुस्कृष्टरूपतया भगवतः
मणिकणगरयणचित्ते, चउदिसि तोरणे विउव्वंति । प्रयोजनमिति पृच्छा कार्या, उत्सरं च वक्तव्यं ,कियन्तो वा हृद्गतं संशयं पृच्छन्तीति 'वागरणं' ति-व्याकरणं
सच्छत्तसालभंजिय-मकरद्धयचिंधसंठाणे ॥५४७।। भगवतो वक्तव्यम् ,यथा युगपदेव संख्यातीतानामपि पृच्छा. चतसृष्वपि दिक्षु मणिकरत्नविचित्राणि तोरणानि व्यनां व्याकरोतीति 'पुच्छवागरणं' ति-एकं वा द्वारं पृच्छा- न्तरदेवा विकुर्वन्ति । किं विशिष्टानीत्याह--छत्र प्रतीतं, शा. यां व्याकरणं तद्वक्तव्यम् ' सोयपरिणामो' त्ति-श्रोतृषु परि- लभजिकाः-स्तम्भपुत्तलिका'मकर' त्ति मकरमुखोपलक्षणं रणामः श्रोतृपरिणामः,स च वक्तव्यो, यथा सर्वश्रोतृणां भाग- ध्वजाः प्रतीताः चिहानि-स्वस्तिकादीनि संस्थानमत्यद्भुचती चाकू स्वभाषया परिणमते, 'दानं च' त्ति-वृत्तिदानं प्री.
तो रचनाविशेषः सन्ति-शोभनानि छत्रशालभजिकामकरतिदानं च कियत्प्रयच्छन्ति चक्रवादयस्तीर्थकरप्रवृत्ति- ध्वजचिह्नसंस्थनानि येषु तानि तथोच्यन्ते । कथकभ्य इति वक्तव्यम् । 'देवमल्ल' त्ति-गन्धप्रक्षेपाद्देवानां तिन्नि यपागारवरे, रयणविचित्ते तहिं सुरगणिंदा । सम्बन्धिमाल्यं देवमाल्यं बल्यादिक. करोति, कियत्परिमाण
मणिकंचणकविसीसग-विभूसिए ते विउव्वेति॥५४८॥ वेत्यादि । · मल्लाणयणे 'त्ति-माल्यानयने यो विधिः असौ वक्तव्यः, - उरि तित्थं' ति-उपरि-पौरुप्याः, किमुक्तं भव
तत्र समवसरणे ते वक्ष्यमाणाः सुरगणेन्द्रास्त्रीन् प्रकार
वरान् रत्नविचित्रान् मर्माणकाञ्चनकपिशीर्षकविभूपितान् वि. ति-पौरुष्यामतिक्रान्तायां तीर्थमिति प्रथमगणधरोऽन्यो
कुर्वन्ति । भावार्थ उत्तरगाथायां व्याख्यास्यते । वा तदभावे देशनां करोतीत्येष द्वारगाथासमासार्थः । वि
सा चयम्-- स्तरार्थ प्रतिद्वारं वक्ष्यामः । तत्र। (४) नन्विदं समवसरण यत्र भगवान् धर्ममाचऐ तत्र
अभितर मज्झ बहि, विमाणजोइभवणाहिवकयायो । नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमं द्वार
पागारा तिन्नि भवे, रयणे कणगे य रयए य ॥५४६ ।। व्याचिख्यासुरिदमाह
अभ्यन्तरे मध्ये बहिर्विमानज्योतिर्भवनाधिपकृताः प्रा. जत्थ अपव्वोसरणं, जत्थ व देवो महिड्डिओ एइ । कारास्त्रयो भवन्ति, रत्ने कनक रजते च । यथाक्रम रत्नवाउदयपुप्फबद्दल-पागारतियं च अभिप्रोगा ॥५४४॥ मयः कनकमयो रजतमय इत्यर्थः । एष भावार्थः। अभ्यन्तयत्र क्षेत्र ग्रामे नगरे वा अपूर्वमभूतपूर्व समवसरणं भवति,
रमाकारो रात्नस्तं विमानाधिपतयः कुन्ति, मध्यमः कनकतथा यत्र वा भूतपूर्वसमवसरणे क्षेत्रे देवो महद्धिको ए- भवः कानकस्तं ज्योतिर्वासिनः कुर्वन्ति, बाह्या रातजस्त ति-आगच्छति, तत्र किमित्याह-वात रेरावाद्यपनादाय उदक- भवनपतयः कुर्वन्ति । वाईल भाविरेणुसन्तापोपशान्तये, पुष्पवाईलं पुष्पवृष्टिनि- मणिरयणहेमयावि य, कविसीसा सव्वरयणिया दारा। मित्तं तत्क्षितिविभूषणाय , वादलशब्द उदकपुष्पयोः प्रत्ये- सब्बरयणमय चिय, पडागधयतोरणविचित्ता ॥५५०।। कमभिसंबध्यते । तथा प्राकारत्रिकं च सर्वमेतत् अभियोग
यथाक्रमं मणिरत्नहेममयानि कपिशीर्षकाणि , तद्यथामहन्तीत्याभियोग्या देवाः, कुर्वन्तीति वाक्यशेषः । अन्यत्र
प्रथमप्राकारे पञ्चवर्णमणिमयानि कपिशीर्षकाणि तानि चैमास्वनियमः। एवं तावत् सामान्येन समवसरणविधिरुतः। सम्प्रति विशेषण प्रतिपादयति
निकाः कुर्वन्ति , द्वितीये रत्नमयानि तानि ज्योतिषका वि.
दधते, तृतीये हेममयानि तानि भवनपतयः कुर्वन्ति, त. मणिकणगरयणचित्तं, भ्रमीभागं समंततो सुरभि ।।
था सर्वरत्नमयानि द्वाराणि तानि भवनपतयः कुर्वन्ति, श्रायोयणंतरेणं, करेंति देवा विचित्तं तु ।। ५४५॥ तथा सर्वरत्नमयान्येव मूलदलापेक्षया पताकाध्वजप्रधानानि इह यत्र समवसरणं भवति तत्र योजनपरिमण्डलक्षे- तोरणानि विचित्राणि कनकस्वस्तिकादिभिश्चित्ररूपाणि प्रमाभियोग्या देवाः संवर्तकवातं विकुर्वित्त्वा तेन विशु- तानि व्यन्तरदेवाः कुर्वन्ति । द्धरजः कुर्वति, ततः सुरभिगन्धोदक वृष्ट्या निहतरजस्तत तत्तो य समतेणं, कालागुरुकुंदुरुक्कमीसेणं । आयोजनान्तरेण योजनपरिमाणं भूमिभागं मणयश्चन्द्रका- गंधेण मणहरेणं, धूवघडीश्रो विउव्यन्ति ।। ५५१॥ न्तादयः कनक-दवकाञ्चनं रत्नानि-इन्द्रनीलादीनि , अथवा-स्थलसमुद्भवा मण्यो जलसमुद्भवानि-रत्नानि ,
ततः समन्ततः-सर्वासु दितु कृष्णागरुकुन्दुरुक्कमिश्रण गतैश्चित्रं समन्ततः-सर्वासु दिशु सुरभि-सुगन्धिगन्धयुक्तं म
न्धेन मनोहारिणा युक्ताः किं धूपघटिका विकुर्वन्ति, व्य. णीनां सुरभिगन्धोदकस्य पुष्पाणां वाऽतिमनोहारिगन्धयु
न्तरदेवाः। क्लत्वात् विचित्रम्-अपूर्व देवाः-श्राभियोग्याः कुर्यन्ति । उक्किद्विसीहनायं, कलयलसद्देण सव्वो सव्वं । विंटट्ठाई सुरभि, जलथलयं दिव्यकुसुमनीहारिं। तिन्थयरपायमूले, करेंति देवा निवयमाणा ।। ५५२ ॥ पइरंति समंतणं, दसद्धव कुसुमवासं ॥ ५४६॥ | तीर्थकरपादमूल निपतन्तो देवा उत्कृष्टसिंहनादं कुर्व
श्राभियोग्या देवाः प्रकिरन्ति समन्ततः सर्वासु दिन वि- न्ति , उत्कृटिहर्षविशेषरितो ध्वनिविशेषस्तत्प्रधानः सिंहदिक्षु च दशार्द्धवर्ण कुसुमवर्ष, किंविशिष्टमित्याह-वृन्तस्था- नादः उत्कृधिसिंहनादस्तं तथा कलकलशब्देन समन्ततःयि वृन्तमधोभागे पत्रारायु परि इत्येवं स्थानशीलं सुरभि- सर्वासु वितु युक्तं सर्वमशेषं कुर्वन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org