________________
समोसरण अभिधानराजेन्द्रः।
समोसरण (१८) समवसरणे भगवत्युत्थिते द्वितीयस्यां पौरुष्यामा- ति, तत्र द्विकसयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वय
चगणधरोऽन्यो वा गणधरो धर्ममाचले स्यान्मतिः सद्भावादवगन्तव्यः, त्रिकसयोगस्तु मिथ्याटिसम्यग्टएयकिं कारणं द्वितीयस्यामपि पौरुष्या तीर्थकर एव विरतामामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावाद
धर्भ न कथयतीति? शङ्का तत्समाधाननिरूपणम् । षगन्तव्यः, तथा भवस्थंकवलिनोऽप्यौदयिकक्षायिकपारिणा(१६) समवसरणकल्पः ।
मिकभावसद्भावाद्विय इति , चतुष्कसंयोगोऽपि क्षायिकस(२०) समवसरणरचनानिदर्शनम् ।
म्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभाव(२१) समवसरणस्तवनिदर्शनम् ।
सद्भावात्तथौपशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोप(२२) समवसरण रचनाभूमिप्रमाणम् ।
शमिकपारिणामिकभावसद्भावञ्चेति, पञ्चकसंयोगस्तु क्षायि(२३) प्रकीर्णकवार्ताः ।
कसम्यग्दृष्टीनामुपशमश्रेण्या समस्तोपशान्तचारित्रमाहानां (१) नामनिष्पने तु निक्षेप समवसरणमित्येतनाम तन्नि
भावपञ्चकसद्भावाद्विज्ञेय इति । तदेवं भावानां द्विकत्रिकच
तुष्कपश्चकसंयोगात्सम्भविनः सानिपातिकभेदाःषद भवपार्थ नियुक्तिकृदाह
न्ति , अत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पश्चदशधा समवसरणे चि छकं, सच्चित्ताचित्तमीसगं दवे । प्रदेशान्तरेऽभिहिता इति, तदेवं षड्विध भावे भावसमवसरखेत्तम्मि जम्मि खेत्ते, काले जे जम्मि कालम्मि ॥११६।।। णं भावमीलनमभिद्दितम। अथवा-अन्यथा भावसमवसरण 'समवसरण' मित्यादि, समवसरणमिति सृगतावित्य
नियुक्तिकृदेव दर्शयति, क्रियां जीवादिपदार्थोऽस्तीत्यादिकां व. सस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपम् , सम्य
दितुं शीलं येषां ते क्रियावादिनः,एतद्विपर्यस्ता प्रक्रियावादिगेकीभावनावसरणमेकत्र गमनं-मेलापकः समवसरणं त
नः, तथा अशानिनोक्षाननिह्नववादिनस्तथा वैनयिका विनयस्मिन्नपि न केवलं समाधौ पदविधौ नामादिको निक्षेपस्त
न चरन्ति तत्प्रयोजना का चैनयिकाः, एषां चतुर्णापि शापि नामस्थापने सुराणे द्रव्यविषयं पुनः समवसरणं नो
सप्रभेदानामापेक्षं कृत्वा यत्र विक्षेषः क्रियते तद्भावसमपागमतो शरीरभव्यशरीरव्यतिरिक्त सचित्ताचित्तमिश्रभे
वसरणमिति , एतच स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथ दाल विविधम् । सचित्तमपिद्विपदचतुष्पदाऽपदभेदा त्रिवि- यिष्यति । धमेव,तत्र द्विपदानां साधुप्रभृतीनां तीर्थजन्मनिष्क्रमणप्रदे. साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेण शादौ मलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादी,
खरूपमाविष्कुर्वन्नाहअपदानां तु वृक्षादीनां स्वतो नास्ति समवसरण वि
अत्थि त्ति किरियवादी, वयंति णत्थि अकिरियवादी य। वक्षया तु काननादौ भवत्यपि, अचित्तानां तु द्वधणुका
अप्माणी अम्माणं , विणइत्ता वेणइयवादी ॥११८ ।।. द्यमादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावो. ऽवगन्तव्य इति क्षेत्रसमवसरण तु परमार्थतो नास्ति, 'अस्थि ती ' त्यादि , जीवादिपदार्थसद्भावोऽस्त्येवेत्येवं विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते वा सावधारणक्रियाभ्युपगमो येषां ते अस्तीति क्रियावादिनस्ते समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालस- चैव वादित्वान्मिथ्यादृष्टयः,तथाहि-यदि जीवोऽस्त्येवेत्येवममवसरणमपि द्रष्टव्यमिति ।
भ्युपगम्यते ततः सावधारणत्वान् न कथंचिन्नास्तीत्यतः स्वइदानीं भावसमवसरणमधिकृत्याह--
रूपसत्तावत्पररूपापत्तिरपि स्यात् , एवं च नानेकं जगत् स्याभावसमोसरण पुण, णायव्वं छविहम्मि भावम्मि ।
न चैत दृष्टमिष्टं वा । तथा नास्त्येय जीवादिकः पदार्थ इत्येवं
वादिनोऽक्रियावादिनः, तेऽप्यसद्भतार्थप्रतिपादनान्मिध्याहअहवा किरियअकिरिया, अन्नाणी चेव वेणइया ॥११७।।
एय एव तथा ह्यकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावा'भावसमवसरण' मित्यादि , भावानामौदयिकादीनां प्रास्तीत्यतस्यापि प्रतिषेधस्याभावः, तदभावाच सर्वास्तिसमवसरणम्--एकत्र मेलापको भावसमवसरणम् । तत्री- त्वमनिवारितमिति तथा न ज्ञानमज्ञानं तद्विद्यते येषां ते झा. दयिको भाव एकविंशतिभेदः, तद्यथा--गतिश्चतु -- निनः, ते घशानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिथ्यादृष्य कषायाश्चतुर्विधा एवं लिकं त्रिविधं , मिथ्यात्वाक्षा- एव , तथा 'घशानमेव श्रेय ' इत्येतदपि न ज्ञानमृते भणितुं नाऽसंयतत्वाऽसिद्धत्वानि प्रत्येकमेकैकविधानि , लेश्याः पार्यते , तदभिधानाच्चावश्यं ज्ञानमभ्युपगतं तैरिति । तथा कृष्णादिभेदन पड्धिा भवन्ति, औपशमिको द्विवि-- चैनयिका बिनयादेव केवलात्स्वगमोक्षावाप्तिमभिलषन्तो मिधः, सम्यक्त्यचारित्रोपशमभेदात् । क्षायोपशमिकोऽप्य. ध्यादृष्टयो यतो न शानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति । धादशभेदभिन्नः, तद्यथा-शानं मतिश्रुतावधिमनःपर्यायभेदा- एषां च क्रियावाद्यादीनां स्वरूप तन्निराकरणं चाऽऽचारटीच्चतु , अज्ञानम्-मत्यज्ञानश्रुताज्ञानविभङ्गभेदात् त्रिविधं, कायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते। वर्शनं-चक्षुरचक्षुरवधिदर्शनभेदात् त्रिविधमेव,लब्धिानला
साम्प्रतमतेषां भेदसंख्याधिरूपणार्थमाहभभोगोपभोगीर्थभेदात्पश्चधा , सम्यक्त्वचारित्रसंयमासंयमाः प्रत्येकमेकप्रकारा इति । क्षायिको नवप्रकारः, त
असियसय किरियाणं, अकिरियोणं च होइ चुलसीति । यथा--केवलज्ञानं केवलदर्शनं दानादिलब्धयः पश्च सम्य
अनाणी सत्तट्टी, वेणइयाणं च वत्तीसा ॥ ११६ ।। कत्वं चारित्रं चेति । जीवत्वभव्यत्वाभत्वादिभेदात्पारिणा- 'असिये' त्यादि, क्रियावादिनामशीत्यधिकं शतं भवति , मिकत्रिविधः, सानिपातिकस्तु द्वित्रिचतुःपञ्चकसंयोगैर्भव- तथानया प्रक्रियया, तद्यथा--जीवादयो नव पदार्थाः प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org