________________
समोवार
चयसमवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचाराभावाद्वस्तुवृत्याऽनयतार एव यत इदमप्युक्तम्- ' मूढनइयं सुयं कालियं तु न नया समोयति' इहमित्यादि महामतिमाऽप्युक्तम्- 'मूढनयं तु न संपइ नयप्पमाणावश्रारी से' त्तिगुणप्रमाणमपि जीवाजीवगुणभेदतो द्विधा प्रोक्तं तत्रास्य जीवाजीयसयतारस्तम्मा मदर्शनचारित्रभेदतस्त्रयात्मकं श्रस्य ज्ञानरूपतया ज्ञानप्रमाणे अवतारस्तत्रापि प्रत्यक्षानुमानोपमानागममेदि साध्ययनस्पाप्मोपदेशरूपतया आगमेती किलोको परमगुरुतत्वेन सोकोरिकेत त्रापि आत्मागमानन्तरागमपरम्परागमभेदतस्त्रिविधेऽप्यस्य समवतारः, संख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्ते परिमाणसंख्यायामस्यावतारः, वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमचतरति, यत्रापि परोभयसमयवर्णनं क्रियते तत्रापि निश्वयतः स्वसमयययय परोभयसमययारपि सम्यग्रपरिगृहीतवसमय सम्पर समयमपि विषयविभागेन योजयति न त्वेकान्तपक्षनिक्षेपेणेस्वतः सर्वोऽपि तत्परिगृहीतः स्वसमय एव श्रत एव परमार्थतः सर्वाध्ययनानामपि स्वसम्यक्रयतायामेवायतारः, तदुक्रम् -- "परसमश्र उभयं वा, सम्र्माद्दस्सि सस मओ जरा तो सध्वज्भयणाई, ससमयवत्तव्यनिययाई ॥ १ ॥ तुशांतस्तवादियां वाच्यमित्यलमतिवि स्तरेति समाप्तः समवतारः । अनु० । उस सब्वमु, ससमययतव्ययं समोयर | अहिगारों कप्पार, समोबॉरो जो जहिं एस १२७१ ।। उत्सन्नं - सर्वकालं सर्वश्रुतं स्वसमयवक्तव्यतायां समवतरति अथाधिकारो मूलगुणेषूत्तरगुणेषु वा अपराधमापनानां प्रायश्चित्तकल्पनायाम् ।
33
( ४६६ ) अभिधानराजेन्द्रः ।
1
सम्प्रति यदुकं स्वसमयवक्तव्यतायां समवतरति तदिदानीं सिंहावलोकितेनापवदति -
परपक्वं दुनिया जम्दा उ सपथसाहां कुगइ। यो खलु असिम्मि परे सजना सिद्धी || २७२ ॥ परसमयवक्तव्यतायामप्यवतरति यस्मात् परपक्षं दूषयित्वा स्वपक्षसाधनं करोति, न खत्वदूषिते परपक्षे स्वपक्षस्याञ्जसा व्यक्ता प्रधाना वा सिद्धिर्भवति । ततः परसमयवक्तव्यतायामवतारः, तदवमिदं कल्पाध्ययनमुपक्रमे श्रानुपूर्व्यादौ यत्र यत्र समवतरति तत्र तत्र समयतारितम् । वृ०१ उ०१ प्रक० । संप्रति निक्षेपमादइकिकं तं चउहा, सामाऽऽई विभासितुं आहे । भावे तत्थ उ चउसु वि, कप्पज्झयणं समोयरइ || २७४ || एकैकमध्ययनादिकं यथाऽनुयोगद्वारे नामादीनां भेदअतुर्द्धा विभाग्य चतुष्वैपि तत्र तेष्यध्ययनादिषु भा वे भावविषये तु कल्पाध्ययनमिदं समचतति । वृ० १
उ० १ प्रक० ।
Jain Education International
समोसमोपपत्रक - पुं० [विवक्षितायुकलये, समकमेव भवान्तरे उपपन्नाः समोपपन्नकाः । ( भ० ) विषम
समोसरण
काला युष्कोदयसमकालभवान्तरोत्पत्तिमत्सु भ० २६ श० १
उ० ।
समोसढ - समवसृत - त्रि० । स्थिते धर्मदेशनार्थं प्रवृत्ते,
दश० ५ ० २ उ० सू० प्र० । आ० म० ।
समोसरण - समवसरण - न० । सृ गतौ सम्यगेकत्र गमनं समवसरणम् । निचये, सञ्चये, श्रोघ० । समय सरन्त्यवतरन्त्यविति समवसरणानि । विविधमतमीलकेषु, स्था० ४ ठा० ४ उ० | सूत्र० । समयसरन्ति नाना परिणामा जीवाः कथयेषु तानि समयसरणानि
धान्यभिषु क्रियावादादिमधेषु कथंचित्चित्केषांचिद्वादिनामवताराः समवसरणानि । भ० ३० श०१ उ० । (ऋत्वारि वादिसमवसरणानि 'वाइसमवसरण शब्दे षष्ठभागे गतानि । )
विषयसूचना
(१) नामनि तु निक्षेप समवसरणमित्येतनाम - निक्षेपार्थे निर्युक्तिः ।
(२) समयसरविषये सूत्रानुर्गम स्थलितादिगुणोपेतं
सूत्रम् ।
३) समवसरणवक्तव्यताद्वारगाथा ।
( ४ ) यत्र भगवान् धर्ममाचं तत्र समवसरणं नियमतो भवति उतनेत्याशङ्कापनोदमुखेन प्रथमद्वारव्याख्यानम् ।
( ५ ) यत्र समवसरणं भवति तत्र सर्वत्रापि पूर्वोक पव नियोग उत न ? इत्येतच्छङ्कासमाधानम् ।
( ६ ) समवसरणे भुवनगुरुरूपस्य त्रैले । क्यगतरूपेभ्यः
सुन्दरतरत्वात् त्रिदशकृतप्रतिरूप कारणां किं सामान्यासामान्य ( न्यत्वं वेन्त्या ) चैत्याशङ्कानिरासः । ( ७ ) समवसरणे स्थितानां देवनराणां मर्यादाप्रतिपाद
नम् ।
(८) समवसरणविषये द्वितीयद्वारप्रतिपादनम् । ( ६ ) समवसरणे कियन्ति सामायिकानि मनुष्यादयः प्र ति पद्यन्ते ।
(१०) कृतकृत्यो भगवान् समवसरणे तीर्थप्रणामं करोतीति किमिति शङ्कानिरासः ।
(११) क केन साधुना पितो या भूभागान्समवसर आगन्तव्यम् ? अनागच्छतां वा किं प्रायश्चित्तम् ? | (१२) समवसरणे रूपपृच्छाद्वारप्रकटनम् । (१३) असातावेदनीयाद्याः प्रकृतयां नाम्नो वाऽप्रशस्ताः कथं भगवतः दुःखदा न भवन्ति ? इति शङ्काच्छेदः । (१४) सन्नदर्शनम् ।
(१५)सर्वसंशयितां पारमेश्वरीशयोन्मूलनेन स्वभाव परिम 1
(१६) भगवान् येषु ग्रामनगरादिषु विहरति तेभ्यो वार्ता तिवृतिदानं प्रीति
दानं च चीन
(१७) समवसरणे भगवान् प्रथमां संपूर्ण पौरुषीं धर्ममाचटे, अत्रान्तर बलिः प्रविशति करते इति निदर्शनम्।
For Private & Personal Use Only
3
www.jainelibrary.org