________________
समौयार अभिधानराजेन्द्रः।
ममोयार तभयसमोतारेणं ओसप्पिणीउस्सप्पिणी समोतरह श्रा- षष्टिका चतुष्पलमाना पूर्वनिता ततश्चैषा लघुप्रमाणत्वादयभावे प्रोसप्पिणीउस्सप्पिणीप्रोप्रायसमोयारेणं पाटपलमानत्येन बृहत्प्रमाणायां द्वात्रिंशतिकायां समवतरतीति
प्रतीनमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां षोडशि. यभावे समोयारेणं तदुभयसमोतारेणं पोग्गलपरिअट्टे समो
कायां षोडशिकापि द्वात्रिंशत्पलमानायामप्रभागिकायामभरइ मायभावे अ, पोग्गलपरिभट्टे आयसमोयारेणं आ
भागिकाऽपि चतुःषष्टिपलमानायां चतुर्भागिकायां चतुर्भागियमावे समोतरइ तदुभयसमोतारेणं तीतद्धाअणागतद्धासु काऽप्यष्टाविंशत्यधिकशतपलमानायामर्द्धमाणिकायाम् ,एषासमोअरइ पायभावेणं । तीतद्धा अणागतद्धाओ आयस
ऽपि षट् पश्चाशदधिकपलशतद्वयमानायां माणिकायां समवत.
रति,आत्मसमवतारस्तु सर्वत्र प्रतीत एव । समाप्तो द्रव्यसमवमोआरेणं आयभावे समोरणं तदुभयसमोतारेणं सब
तारः अथ क्षेत्रसमवतार विमगिषुराह-से कितं खत्तसमो. द्धाए समोतरइ आयभावे असे तं कालसमोयारे । से कि यारे' इत्यादि, इह भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां तं भावसमोयारे १, भावसमोयारे दुविहे पप्मते, तं जहा- यथा पूर्व लघुप्रमाणस्य यथोत्तरं वृहक्षेत्रे समवतारो भावनीआयसमोयारेणं तदुभयसमोतारेणं कोहे आयसमोतारेणं
यः । एवं कालसमवतारऽपि समयादेः कालविभागस्य लघुआयभाये सभोयारणं तदुभयसमोतारेणं माणे समोतारेणं
स्वादावलिकादौ वृहति कायविभागे समवतारः सुबोध एव ।
आत्मसमचतारस्तु सर्वत्र स्पष्ट एव ॥ अथ भावसमवतारं मायभावे अ, एवं माणे, माया, लोभे, रागे, मोहणिजे,
विवक्षुराह- से किं तं भावसमायारे' इत्यादि , इहौदअट्ठ कम्मपयडीओ आयसमोयारेणं पायभावे समोअरइ, यिकभावरूपत्वात्क्रोधादयो भावसमवतारऽधिकृतास्तत्रातदुभयसमोयारेणं छन्विहे भावे, समोतरइ आयभावे
हङ्कारमन्तरेण कोपासम्भवाम्मानवानेव किल कुप्यतीति को. भ । एवं छबिहे भावे, जीवे जीवत्थिकाए भारसमो
पस्य माने समवतार उक्नः,क्षेपयकाले च मानदलिकं मायायां
प्रक्षिप्य क्षपयतीति मानस्य मायायां समयतारः, मायादलिबारेणं भायभावे समोअरइ त यसमोयारेणं सबद
कमपि क्षपणकाल लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे बेसु समोअरइ मायभावे य । एत्थ संगहणीगाहा-“कोहे समवतारः,एवमन्यदपि कारणं परस्परान्तीवऽभ्यूह्य सुधिमासे माया,लोभे रागे य मोहणिजे अपगडीभावे जीवे,
या वाच्यं लोभात्मकत्वात्तु रागस्य लाभो रागे समवतरति,
रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपि कर्मप्रकारत्वादटसु जीवत्थिकायदब्बा य" ॥१॥ से तं भावसमोयारे । से तं
कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदायिकौपशामकादिभाववृत्ति. समोसारे । (सू०१५३४)
स्वारषट्सु भावेषु, भावा अपि जीवाश्रितत्वाज्जीवे, जीवोऽपि 'स किं तं समग्यारे' स्यादि, समवतरणं वस्तूनां स्वपरो
जीवास्तिकायभेदत्वात् जीवास्तिकाये, जीवास्तिकायासंयष्क्वांधिचिन्तनं समचतारः, स च नामादिभेदात्योढा.
ऽपि द्रव्यभेदत्वात्समस्तद्रव्यसमुदाये समवतरतीति , तत्र नाम स्थापने सुचर्चित, एवं द्रव्यसमवतारोऽपि द्रव्या
तदेष भावसमयतारो निरूपितः । अत्र च प्रस्तुते श्रावश्यकादियदभ्यूह्य वक्तव्यः, यावज्ज्ञशरीरभव्यशरीरव्यति
वश्यके विचार्यमाण सामायिकाद्यध्ययनमपि क्षायांपशरिला द्रव्यसमघतारखिविधा प्राप्तः, तद्यथा-श्रात्मसम
मिकभावरूपत्वात्पूर्वोक्नेष्वानुपादिभेदेषु क समवतरचतार इत्यादि, तत्र सर्वव्याण्यप्यात्मसमचतारेण चिन्त्य
तीति निरूपणीयमेव , शास्त्रकारप्रवृत्तेरन्यत्र तथैव मानान्यात्मभाष स्वकीयस्वरूप समबतरन्ति-यर्तन्ते,
दर्शनात् , तच सुखावसयत्वादिकारणात्सूत्रेण निरूपितं सो. सव्यतिरित्यारोपां व्यवहारतस्तु परसमवतारेण परभाव
पयोगत्वात्स्थानाशून्यत्वार्थ किंचिद्वयमेव निरूपयामः । तत्र समयतरन्ति यशा कुण्डे बदराणि , निश्चयतः सर्वाण्यपि
सामायिकं चतुर्विंशतिस्तव इत्याधुरकीर्तनविषयत्वात्सामाबस्तान प्रागुलयुक्त्या स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु
यिकाध्ययनमुत्कीर्तनानुपूर्त्या समवतरति, तथा गणनानुस्यात्मनि प्राधारे च कुण्डादिके घर्तन्त इति भावः, तदुभ
पूर्त्यां च । तथा हि-पूानुपूर्व्या गण्यमानमिदं प्रथमम,पश्चा यसमवतारेण तदुभये वस्तूनि वर्तन्ते, यथा कटकुड्यदेहली
नुपूा तु षष्ठम , अमानुपूच्या तु धादिस्थानवृत्तित्वावनिपट्टादिसमुदायात्मक गृहे स्तम्भो वर्तते पात्मभावे च तथैव
यमिति प्रागेवोक्तम् , नाम्नि च औदयिकादिभावभेदात्यदर्शनादिति । एवं बुनोदरकपालात्मके घंटे ग्रीवा वर्तते श्रा
राणामपि प्रागुनम् । तत्र सामायिकाऽध्ययनं श्रुतमानन्मभावे चेति, पाह-यद्येयमशुद्धं तदा परसमवतारो नास्त्व
रूपत्वेन क्षायोपशमिकभाववृत्तित्वात् क्षायोपशमिकभावच, कुज्यादौ वृत्तानामपि बदरादीनां स्वात्मनि वृत्तेविचमा- नाम्नि समवतरति , श्राह च भाष्यकार:-"छबिहनत्वात्सत्यं, किंतु तत्र स्वात्मनि कृत्तिविवक्षामकृत्वैव तथोप
नाम भावे, खोवसमिए सुयं समायरइ । जे सुयनाणा:न्यासः कृतो; वस्तुवृस्या तु द्विविध एव समवतारः,अत एवाह।
वरण-क्खोवसमयं तयं सव्वं ॥ १ ॥" प्रमाण च अथवा-शरीरभव्यशरीरव्यतिरिक्को द्रव्यसमवतारो द्विवि
द्रव्याविभेदैः प्रानिीते जीवभावरूपत्वाद् भावप्रमाणे इदं धःप्राप्तः, तद्यथा-श्रात्मसमवतारस्तदुभयसमवतारश्व, श्र
समवतरतीति । उक्नं च-“दव्वाइचउम्मेयं, पीयए जेण तं पशुद्धस्य परसमवतारस्य काप्यसम्भवात्, न हि स्वात्मन्यव- |
माणं ति । इणमझयगं भावो-त्ति भावमाणे समोयर ॥१॥" मानस्य वान्थ्येयस्यैव परस्मिन् समवतारो युज्यत इति भा- भावप्रमाणेच गुणनयसंख्याभेदतस्त्रिधा प्रोक्तम् , तत्रास्य यः पूर्व चात्मवृत्तिविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितम् गुणसंख्याप्रमाणयोरेवावतारो नयप्रमाणे तु यद्यपि-'प्रासज 'च उसाट्टया पायसमोयारेण मित्यादिसुबोधमेव.नवरं चतुः- उमायारं, नए नयविमारी बूया।' इत्यादि वचनात् कचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org