________________
समुल्लाव अभिधानराजेन्द्रः।
समोयार समलाव--समल्लाप--पुं० । जल्पे, झा० १ श्रु० ३०ा प्रमाणिते, वणियाप्रो०जाव से तं भवियसरीरदब्बसमोयारे । से किं विपा०१ श्रु०७० श्रा० म०।
तं जाणगसरीरभविसरीरवइरित्ते दव्वसमोयारे १, दबसम्वदिय-समुपस्थित-त्रि० । सम्यगुपस्थिते, उत्त०२४ अ०। सतिविहे परमत्ते,तं जहा-आयसमोयारे परसमोयारे तदुममुवसंपल्म-समुपसंपन्न-त्रि०। सामांत-सम्यग्यहवृत्त्या सवथा भयसमोयारे । सव्वदच्या विणं आयसमोरणं आयभासमर्पणरूपया उपपन्नः । सम्यक सामीप्यमागते,ध०३अधि।
वे समोयरंति, परसमोयारेणं जहा कुंडे बदराणि, तदुभयसमुवागय-समुपागत-त्रि० । समायाते, भ० ११ श० १२ उ०।
समोयारणं जहा घरे खंभो आयभावे अ, जहा घडे गीवा समुबहमाण-समुपेक्षमाण-त्रिका पश्यति,प्राचा०१ श्रु०५ अण
आयभावे अ । अहवा जाणगसरीरभविसरीरवइरित्ते समुसरण-समवसरण-न० । तीर्थकृतां सदेवमनुजासुरायां
दव्वसमोयारे दुविहे पम्मत्ते,तं जहा-अायसमोयारे अ, तपदि, पिं०। (अत्रत्या वक्तव्यता 'पिंड ' शब्द पश्चमभागे
दुभयसमोयारे अ । चउसद्विा आयसमोयारेणं प्रायभावे गता।) ममुस्सय-समुच्छुय-पुं० । काये, आव०५०। सूत्र० । क- समोयरइ , तदुभयसमोतारेणं बत्तीसियाए समोभरइ , मोपचये, प्राचा०१ श्रु०४१०४ उ० ।
पायभावे अ बत्तीसिया आयसमोतारेणं आयभावे समोममुस्सिय -समुत्सृत-त्रि० । सम्यगूर्वीकृते, रा।
तरइ, तदुभयसमोतारेणं सोलसिमाए समोअरइ मायभाममुह-सन्मुख-न० । “मांसादेर्वा" ॥ १।२६ ॥ इत्यनुस्वारस्य वे अ, सोलसिमा मायसमोसारेणं श्रायभावे समोअरह, पाक्षिको लोपः । समुहं । समुहं । प्रा० । अभिमुखे, रा। तदुभयसमोतारेणं अट्ठभाइभाए समोअरह भायभावे , ममहा-श्वमखिका-स्त्री० । शुनो मुखं श्वमुखं, तस्येवाचरणं अदुभाइया पायसमोआरेणं प्रायभावे समोभरह तदुभयश्वमुखिका । कोलेयकस्येव भषण, 'समुहि तुरियं चवलं ध. समोभारणं चउभाइमाए समोअरइ आयभावे भ, चउभामतं ति 'शुनो मुख श्यभुखं तस्यैवाचरणं श्वमुखिका-कोल इया पायसमोनारेणं मायभावे समोभरह, तभयसमोबायकस्येव भषणं स्थरितचपलम्-अतिचटुलतया धमन् शब्द कुन्नित्यर्थः । झा०१ श्रु०७०।
रेणं अद्धमाणीए समोअरइ प्रायभावे अ, अद्धमाणी श्रासमुहागय-समुखागत-त्रि० । उद्भटवेपवति, " समुहागयं
यसमोभारेणं पायभावे समोभरइ, तदुभयसमायारेणं मा. श्रासरिअं" पाइ० ना० १८५ गाथा ।
णीए समोअरइ आयभावे असे तं जाणगसरीरभवि प्रसरी. ममूसिय-समुच्छ्रित-त्रि० । सम्यगू श्रितः समुच्छ्रितः। वइरित्ते दव्वसमोभारे । से तं णोआगमी दव्यममायांग ऊर्थ्य व्यवस्थित, सूत्र. २ श्रु० ३ ०।
से तं दब्बसमोयारे । से किं तं खत्तसमोयार?, खत्तसमोयार ममूमियरोमकूव-समुच्छ्रितरोमकूप-त्रि० । समुच्छूिनानि रो
दुविह पमत्ते, तं जहा-आयसमोयारे , तदुभयसमोयार माणि कृपपु यस्येति समुच्छ्रितरोमकूपः। रोमाञ्चिते, शा०१ याभरहे वासे आयसमोयारे य प्रायभावे समोयारे अतद्श्रु०१० । कल्प।
भयसमोयारेणं जंबुद्दीवे समोयारेणं आयभावे य, जंबुद्दीममूह-समूह-पुं० । द्वित्रादिपरमारणूनां संयोगे, प्रा० म०१
वे पायसमोयारेणं भायभावे समोतरइ, तदुभयसमोतारणं अ०। समुदाये, विशे० । स्कन्धे, अनु० । सच, स्था० ३ ठा० ४ उ०। समूहीभूतानि बहूनीत्यर्थः । कल्प०१ अधि०३ क्षण ।
तिरियलोए समोतरइ आयभावे अ, तिरियलोए आयस समेच्च-समेत्य-अव्या ज्ञात्वेत्यर्थे, प्राचा०१ ध्रु०६ ०१ उ०।
मोतारण आयभावे समोअरइ तदुभयसमोतारेणं लोए समेमाण-समयत-त्रि०। समागच्छति, प्राचा० १ श्रु०८ अग
समोतरइ आयभावे अ । से तं खत्तसमोया (आ) रे । से समय-समेत-त्रि० । मिलित, विश० ।
किं तं कालसमोयारे ? कालस० दुबिहे पन्नत्ते, तं जहाममोडहमारण-समुपदहत्-त्रि० । भस्मसात्कुर्वति, भ०८ श० ।
श्रायसमोयारे अ, तदुभयसमोयारे य । समए आयसमो. ममाणय-समवनत-त्रि० । ईषदवनते,श्रा० म०१ अ०। राम
यारेणं आयभावे समोयरइ, तदुभयसमोयारेणं श्रावलिसमायरत-समवतरत-त्रि० । सर्वतो विस्तरति, तं०। याए समोयरइ आयभावे अ, एवमाणापारणू थोवे लंबे समायार-समवतार-पुं० । सम्यग् अविरोधन वर्शन समव- मुहुत्ते अहारते पक्खे मासे ऊऊ अयणे संवच्छरे जुगे तारः । अबिरोधवृत्तितायाम् , अनु०। ('श्राणपच्ची' श- वाससते वाससहस्से वाससतसहस्से वा पुच्चंगे पब्बे तडिद द्वितीयभागे १३४ पृष्ठ गता वक्तव्यता।)
अंगे तुडिए अडडंगे अडडे अववंगे अबवे हुहुअंगे हुहुए ___ समवतारं निरूपयितुकाम पाह
उप्पलंगे उप्पले पउमंगे पउमे णलिणंगे णलिणे अत्यनिसे किं तं समोयारे ?, समोयारे छबिहे पामत्ते, तं ज- उरंगे अत्थनिउरे अउअंग अउए नउअंगे नउए पउअंगे हा-गामसमोयारे ठवणासमोयारे व्वसमोयारे खत्तस- पउए चूलिअंगे चूलिया सीसपहेलिअंगे सीसपहेलिया पमोयारे कालसमोयारे भावसमोयारे । नामठवणाओ पुच्वं लिमोवमे सागगवसे घायसमोयारेणं प्रायभावे समोभरह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org