SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ समुद्दपाल काश सूर्यवदन्तरिक्षे यथा नमसि सूर्योऽबभासते तथा असावप्युत्पचकेवलज्ञान इति त्रयोदार्थः । सम्प्रत्यध्ययनार्थमुपसंहरस्तस्यैव फलमाह - दुविहं खऊण व पुनपावर्थ, निरंज स तरिता समुदं व महाभवोर्ष, विप्पमुके । ( ४६३ ) अभिधानराजेन्द्रः । समुदपाले अपुणागमं गए ॥ २४ ॥ द्विविधेभिघातिकर्मभवोपद्माहिमेदेन पुरुषार्थ-शुभाशुभप्रकृतिरूपं निरञ्जन:- कर्मसङ्गरहितः पयते च 'निरं गणो' प्ति - अगेर्गत्यर्थत्वानिरङ्गनः - प्रस्तावात् संयमं प्रति निश्चलः शैश्यवस्थाप्राप्त इति यावत् अत एव सर्वत इति बाह्यादान्तराय प्रमादभिष्वङ्गदेत्कृष् समुद्रमिव अतिदुस्तरतया महांवासी भयोषश्च देवादिभबसमूहले शेर्पा स्पष्टमिति सूत्रार्थः । " श्रमुमेवार्थ स्पष्टयितुमाह निर्युक्लिकृत्काऊण तवच्चरणं, बहूणि वासाखि सो धुयकिलेसो । तं ठाणं संपत्तो, जं संपत्ता न सोयंति ॥ ३५ ॥ सुगममेय, 'इति' परिसमाप्ती प्रीमीति पूर्ववत्। उक्रोनुगमः, संप्रति नयास्तेऽपि प्राग्वद् । उत्त० २१ श्र० । समुद्रवभूष-समुद्रभूत भि० जलधिशब्दमा विपा० १ श्रु० ३ श्र० । भ० । समुद्दलक्खा-समुद्रलिचा श्र० द्वीन्द्रियजीयमेदे ०१ समुदाय समुद्रवाचक पुं० बाचकपरे समुद्राच्यामा । ० ० १ ० 1 समुपायस समुद्रवायस ० समुदविजय- समुद्रविजय पुं० || चर्मपक्षिमे जी० १ प्रति । [सीपुरे वाराणां मध्ये ज्येष्ठ दशारे नेमिनाथस्वामिनः पितरि उत्त० २२ अ० । ० खू० । स० । अष० । प्रा० म० । अन्त० आ० क० । दश० । अट्ठारस्यसहस्सा, सीसा आसि रिडुनेमिस्स | कराहेण पथमियम्मिय, सिवा समुद्देश तययस्स ! ति० | प्रब० । कल्प० । वासुदेवपितरि आव० १ ० । समुद्दवीइ- समुद्रवीचि - स्त्री० । सागरतरङ्गे, तं० । समुद्दरि - समुद्रसूरि - पुं० । खनामख्याते कस्यचित्प्रतिष्ठाकरूपविशेषस्य कर्त्तरि आचार्ये, जीवा०२ अधि०१३ गाथा डी० समुद्दिस्स - समुद्दिश्य - अव्य० । सम्यगुद्दिश्य प्रतिज्ञायेत्यर्थे, आचा० २ ० १ ० २ ० १ ३० । श्रधिकृत्येत्यर्थे (वा० ) आश्रित्येत्यर्थे, श्राचा० १ ० ८ ० २७० । समुद्दिस्मित- समुद्देषम् अव्य० योगसामाया स्थिर - । रिचितं कुर्विदमित वकुमित्यर्थे, स्था० २ ठा० १ उ० । समुद्देस--समुद्देश - पुं० । व्याख्यायाम्, व्य० १ ३० । श्रा० म० । जीत० । शिष्येण हीनादिलक्षणोपेते अधीते गुरोर्निवेदिते स्थिपरिथितं कुर्विमिति गुरुवचनविशेषे अनुसमुद्देशवि धिः - अङ्गादिसमुद्देशेऽप्ययमेव समुदेऽप्ययमेव विधियो नवरं पूर्व प्रवेदि ते योगं कुर्वयुक्रमत्र तु खिरपरिचित कृति पति योग Jain Education International 9 समुयाय पकायोत्सर्गी नन्द्याकर्ष प्रदक्षिणात्र पविधिश्वन क्रियते शेषः सप्तचन्दनकारिको विधिस्तथैव। अनु० दश० (अधिकं 'जोगविधि' शब्दे चतुर्थभागे १६४५ पृष्ठे उक्तम् ) भोजने, ग० । जत्थ समुदे (द्दे ) सकाले, साहूणं मंडलीइ अजाश्रो । गोम ! ठति पाए, इत्थीरअं न तं गच्छं ॥६६॥ यत्र-गणे समुद्देशकाले - भोजनसमये साधूनां मण्डल्याम आर्या :- संयत्यः पादी स्थापयन्ति मां समानतीर्थ हे इन्द्रभूत खीराज्यं जानीहि च्हम् अत्र समुद्देशशब्देन भोजनमुच्यते पतोषनिर्युक्रिती । तथाहि 66 जइ पुरा विश्रालपत्ता, य एव पत्ता उवस्सया ए लभे । सुधरे देउवा उखाने या अपरिभोगे " ॥ १ ॥ यदि पुनर्विकाल एव प्राप्तास्ततश्च तेषां विकालवेलायां घसती प्रविशतां प्रमादहतो दोषो न भवति य एव पस' लिये चैवाप्रत्युपस्येव प्राप्ताः किं तु उपाश्रयं न ल ततः समुदयन्तु शून्यदेवले या उद्याने था अपरिभोगे लोकपरिभोगरहित समुद्दिन्तीति क्रियां वचपति "आपापचिलिमिलाप, रखे वा सिम्भए समुद्दिस । 39 सभए पच्छन्नाऽसह, कमढगकुरुया य संतरिया ॥ १ ॥ अथ शून्यगृहादी सामारिकाणामापातोभति ततःपाते सात चिलिमिली जवनी च दीयते, 'रसे व 'त्ति-श्र शून्यगृहादि सागारिकाक्रान्तं ततोऽरखे नि समुद्दिशनं क्रियते, सभये अरण्ये प्रच्छन्नस्य वा असति श्रभावे ततो यसतिसमीप एव कमडकेषु शुकेन सेपेन समायाभ्यन्तरेषु कुरुकुचा पादप्रक्षालनादि कि सान्तराः- सावकाशा वृहदन्तराला उपविश्य इदानीं भुक्त्वा यदि पुनर्विकाले वसतिमन्विषन्तीत्यादि गाथाच्छन्दः ॥२६॥ ग० २ अधि० । समुद्धिय-समुद्धृत- 1 - त्रि० सम्- एकीभावेनाविप्रतिपत्या उद्धृता समुद्धृताः । षो०१६ विष० । उत्क्षिप्तेषु, प्रश्न०४ श्राश्र० द्वार । समुपविट्ठ समुपविष्ट - वि० सम्पक परस्परानाबाधा उप विष्टाः समुपविष्टाः । सम्यवस्थितेषु, जी० ३ प्रति०४ अधि०। समुपे हिय-- समुपेक्ष्य - अव्य० । सम्यग् दृष्ट्रस्यर्थे, दश० ७ ० । समुपयण समुत्पन्न - ० जाते, सू० १ ० १०० नि० । सिद्धे, प्रव० ३५ द्वार । प्राप्ते, कल्प० १ अधि० १ क्षण । समुप्यनुकाम समुत्पनुकाम भि० उत्पथुमिच्छी स्था । ४ ठा० २ उ० । भवितुकामे, स्था० ५ ठा० १ उ० । समुप्पाय-समुत्पाद- पुं० प्रादुभीषे, सूत्र०१ ०१ ० ३ ३० । समुप्पेक्ख माग- समुत्प्रेचमाण- त्रि० निरूपयति 3 । शा० १ 1 श्रु० १ श्र० । समुदाय समुपगत- वि० समीपमुपगते, व्य० ४४० । समुब्भव-समुद्भव - पुं० । उत्पत्ती, विशे० । दशा० । o । । समुम्भूयसमुद्भूतथि प्रतिप्रबलत पोत्य, स्था०४०१४० समुदाय समुदाननये, याचायाम्, स्था० ४०२४० | समुयाय समुदाय ५० । वृन्दे, अनु०। - -- - For Private & Personal Use Only " www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy