SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ (४४७) समुग्घाय अभिधानराजेन्द्रः। समुग्धाय घेदनासमुद्धातसमुखतानां च संख्येयगुणत्वे असमवहता- । म्मूछिममनुष्याणामरूपकषायाणामुत्कटकषायिभ्योऽसंख्ये. नां चासंख्येयगुणत्वे भायना स्वयं भावनीया सुगमत्या- । यगुणानां सदा लभ्यमानत्वात् । व्यन्तरज्यातिष्कबैमानिका त्, 'एच' मित्यादि , पृथिवीकायिकगतेन प्रकारेणारूपय- यथा असुरकुमारास्तथा वक्तव्याः । तदेवमुक्त समुद्धताउसहुत्वं तायद्वक्तव्यं यावद् बनस्पतिकायिकाः , पायुकायिकान् मुद्धतविषयमल्पबहुत्वम् । प्रति विशेषभिधिसुराह-नयर' मित्यादि , नवरं पातका- (६) अधुना कषायसमुद्धातगर्ता विशेषता यिकानामल्पबहुत्वचिन्तायामबं वक्तव्यं सर्वस्तोका यातका व्यतामभिधित्सुराहयिका वैफियसमुद्धातन समुद्धताः, बादरपर्याप्तसंख्येयभा- कति णं भंते ! कसायसमुग्धाया पसत्ता ?, गोयमा ! बायलब्धः सम्भवात् , तभ्योऽपि मारणान्तिकसमु- | चत्तारि कसायसमुग्घाया पप्पत्ता, तं जहा-कोहसमृग्याए दातेन समुद्धता असंख्ययगुणाः , पर्याप्तापर्याप्तसूक्ष्मबादर माणसमुग्घाए मायासमुग्धाए लोहसमुग्धाए । नेरइयाणं भेदभिन्नानां सर्वेषामपि चातकायिकानां मरणसमुदातसम्भवात् तेभ्योऽपि कषायसमुद्धातेन समुद्धताः संख्येय भंते ! कति कसायसमुग्घाया परमत्ता, गोयमा! चत्तारिकगुणाः, तेभ्योऽपि वेदनासमुद्धातन समुद्धता विशेषाधि सायसमुग्घाया पामत्ता, एवं०जाव वेमाणियाणं । एगमेगकाः, तभ्या उसमवहता असंख्ययगुणाः , सकलसमुद्धातग- स्स णं भंते ! नेरइयस्स केवइया कोहसमुग्घाया अतीता ? तवातकायकापेक्षया स्वभावस्थानां वातकायिकानां स्व- गोयमा ! अणंता, केवइया पुरेक्खडा ?, गोयमा ! कस्सइ भावत एयासंख्येयगुणतया प्राप्यमाणत्वात् । द्वीन्द्रियसूत्र सर्चस्तोकाः द्वान्द्रिया मारणान्तिकसमुद्धातेन समुद्धताः, अस्थि कस्मइ नत्थि, जस्सत्थि जहलेणं एको वा दो वा प्रतिनियतानामेव प्रश्नसमये मरणसद्भावात् , तेभ्यो बेद तिमि वा उक्कोसणं संखेजा वा असंखेजा वा अणंता वा, नासमुद्धातेन समुद्धता असंख्येयगुणाः , शीतातपादिसम्प एवं. जाव वेमाणियस्स,एवं जाव लोभसमुग्घाए एते चकतोऽतिप्रभूतानां चेदनासमुद्धातभावात् , तेभ्यः कषाय- त्तारि दंडगा । नेरइयाणं भंते ! केवइया कोहसमुग्धाया असमुदातेन समुद्धता असंख्ययगुखाः , अतिप्रभूततरा- तीता?, गोयमा ! अणंता, केवइया पुरेक्खडा, गोयमा! णां लाभादिकषायसमुदातभावात् , तभ्योऽप्यसमबह अणंता, एवं०जाव वेमाणियाणं एवं०जाव लोभसमुग्घाए, ताः संख्येयगुणाः , 'एव' मित्यादि , एवं द्वीन्द्रियग एवं एए वि चत्तारि दंडगा । एगमेगस्स णं भंते ! नरइयतेन प्रकारेण्य तावद्धनव्यं यावश्चतुरिन्द्रियाः । तियपञ्चन्द्रियसूत्रे सर्वस्तोकास्तैजससमुद्धातेन समुद्धताः, कतिप स्स नेरइयत्ते केवइया कोहसमुग्घाया अतीता ?, गोयमा ! यानामय तजोलब्धिभावात् , तभ्यो वेदनासमुद्धातेनासम- अणंता एवं जहा वेदणासमुग्यायो भणितो तहा कोहसवहता असंख्ययगुणाः, तेभ्योऽपि वैक्रियसमुद्धातेन समयह- मुग्घातो वि निरवसेस जाव वेमाणियत्ते । माणसमुग्याए ताः असंख्ययगुणाः , प्रभूतानां वैक्रियलब्धर्भावात् , ते मायासमुग्घाए वि निरवसेसं जहा मारणंतियसमग्याए, भ्योऽपि मारणान्तिकसमुद्घातेन समवहता असंख्ययगु लोहसमुग्धातो जहा कसायसमुग्धातो नवरं सबजीवा अणाः, सम्मूछिमजलचरस्थलचरखचराणामपि सर्वेषां वैक्रियलब्धिरहितानां प्रत्येक पूर्वोक्तभ्योऽसंख्ययगुणानां के सुरादिनेरइएसु मोहकसाएणं एगुत्तरियाए नेयव्वा । नेरपाश्चित् गर्भजानामपि वैक्रिय लब्धिरहितानां चैक्रियलब्धि- इयाणं भंते ! नेरइयत्ते केवइया कोहसमुग्धाया अतीता?, मतां च मरणसमुद्घातसम्भवात् , तेभ्योऽपि वदनासमु- गोयमा ! अणंता, केवइया पुरेक्खडा ?, गोयमा ! द्घातेन समुद्धता असंख्येयगुणाः , म्रियमाणजीवराश्यपे अणंता, एवं जाव वेमाणियत्ते, नवं सट्ठाणक्षया अपि अम्रियमाणानामसंख्येयगुणानां वेदनासमुद्घात. परद्वाणेसु सव्वत्थ भाणियव्वा, सव्वजीवाणं चत्तारि वि भावात् , तेभ्यः कपायसमुद्घातेन समुद्धताः संख्ययगुणाः, तेभ्योऽप्यसमवहताः संख्ययगुणाः । अत्र भावना प्रागि समुग्घाया जाव लोभसमुग्घाओ जाव वेमाणियास व मनुष्यसूत्र सर्वस्तोका आहारकसमुद्घातेन समुद्धताः , वेमाणियत्ते । (सू० ३३६)। अतिस्तोकानामेककालमाहारकशरीरप्रारम्भसंभवात् ,तेभ्यः 'करण' मित्यादि, इदं सामान्यतः कषायसमुद्धातविकेवलिसमुदघातेन समुद्धताः संख्येयगुणाः, शतपृथक्त्वसं- षयं चतुर्विंशतिदण्डकक्रमगतं च सूत्र सुप्रतीतं, सम्प्रत्यख्यया प्राण्यमाणत्वात् , तेभ्यस्तैजससमुद्धातन समवहताः कैकस्य नैरयिकादेश्चतुर्विंशतिदण्डकक्रमण वैमानिकपर्यसंख्येयगुणाः, शतसहस्रसंख्यया तेषां प्राप्यमाणत्वात् , ते- वसानस्य तद्वक्तव्यतामाह- एगमेगस्स ग भंते !" भ्योऽपि बैंक्रियसमुद्घातेन समुद्धताः संख्येयगुणाः , को- इत्यादि, अत्रातीतसूत्र सुमनीतम् , पुरस्कृतसूत्रे-कस्सइ टिसंख्यया लभ्यमानत्वात् , तेभ्योऽपि मारणान्तिकसमु- अस्थि कस्सइ नत्थि' त्ति-यो नरकभवप्रान्ते वर्तमानः द्धातेन समवद्दता असंख्येयगुणाः संमूर्छिममनुष्याणामपि स्वभावत एवाल्पकषायः कषायसमुद्धानमन्तरण कालं तद्भावात् तेषां चासंख्येयत्वात् . तेभ्योपि वेदनासमुद्धा- कृत्वा नरका दुवृत्तो मनुष्यभवं प्राप्य कषायसमुद्धातमतन समुद्धताः असंख्येयगुणाः म्रियमाणराश्यपेक्षया अ- गत एव सत्स्यांत तस्य नास्ति पुरस्कृत एकोऽपि कसंख्येयगुणानामम्रियमाणानां तद्भावसम्भवात् , तेभ्यः क- पायसमुद्धाता, यस्यापि सन्ति तस्यापि जघन्यत एका पायसमुद्धातेन समुद्धताः संख्येयगुणाः , प्रभूततया तेषां द्वौ त्रयो वा, ते च प्रागुक्तस्वरूपस्य सकृत्कषायसमुद्प्राप्यमाणत्वात् , तेभ्योऽप्यसमवहता असंख्येयगुणाः, स- घातगामिनो बेदितव्याः , उत्कर्षतः संख्यया असंख्येया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy