________________
(४४) समुग्धाय अभिधानराजेन्द्रः।
समुग्धाय अनन्ता वा , तत्र संख्ययं कालं संसारावस्थायेनः सं- तस्य नास्ति नैरायिकत्वभाविन एकोऽपि पुरस्कृतः कोज्येयाः , असंख्येयं कालमसंख्येयाः, अनन्तकालमनन्ताः। धसमुसातः, शेषस्य तु सन्ति । यस्यापि सन्ति तस्याएवमसुरकुमारादिक्रमेण तावद् वाच्यं यावद्वैमानिकस्य , पि जघन्यत एको द्वौ त्रयो वा , एतच्च क्षाणशपायुर्मा 'एव' मित्यादि , एवं-चतुर्विशतिदण्डकक्रमेण मानादि- तद्भवस्थानां भूयो नरकेषु उ (ध्वनु) त्पद्यमानानां वेकषायसमुद्घातसमुद्धतास्तावद्वनव्या यावलोभसमुद्धातः । वितव्यं , भूयो नरकषूत्पत्तौ हि जघन्यपऽपि संख्ययाः एवमेते चत्वारः चतुर्विंशतिदण्डका भवन्ति , एते चैकै- प्राप्यन्ते , नैरयिकाणां क्रोधसमुदातप्रचुरत्वात् , उत्कर्षतः कनैरयिकादिविषया उताः । सम्प्रत्येतानेव चतुश्चतुर्विंशतिद- संख्येया या असंख्येया वा अनन्ता वा । तत्र सन्नरकेएडकान् सकलनारकादिविषयानाह-'नेरइयाण' मित्यादि, षु जघन्यस्थितिकबू-पत्स्यमानस्य संख्यया अनेकशः , यअतीतसूत्रं सुप्रतीतं , पुरस्कृता अनन्ताः, प्रश्नसमयभा- दिवा-दीघस्थितिकषु. संकृदपि उत्पत्स्यमानस्यासंख्येयाः, विनां नारकाणां मध्ये बहूनामनन्तकालमवस्थायित्वात् । अनन्तशः उत्पत्स्यमानस्यानन्ताः, 'एव' मित्यादि , एवं एवं-नैरयिकोनेन प्रकारेण तावद्वक्तव्यं यावद्वैमानिकानां नैरयिकोलाप्रकारेणासुरकुमारत्वे तदनन्तरं चतुर्विंशतियथा चैषः क्रोधसमुद्धातश्चतुर्विंशतिदण्डकक्रमेणोक्तः एवं दण्डकक्रमेण तावद्वक्तव्यं यावद्वैमानिकत्वविषय सूत्रम् , मानादिसमुदाता अपि तावद् वक्तव्या यावल्लोभसमु- तश्चैवम्-' एगमेगस्स से भंते ! नेरइयस्स चेमाणियत्ते
रातः । एवमेतेऽपि सकलनारकादिविषयाश्चत्वारश्चतुर्विंश- केवइया कोहसमुग्घाया अईया?, गोयमा! अणता, तिवएडका भवन्ति । साम्प्रतमेकैकस्य नैरयिकादेमरयिका- केवइया पुरंक्खडा ?, गोयमा! कस्सह अस्थि कस्सह दिषु भावेषु वर्तमानस्य कति क्रोधसमुद्धाता अतीताः नत्थि, जस्सत्थि जहरण पक्को वा दो वा तिरिण वा उक्कोकति भाचिन इति निरूपयितुकाम आह–'पगमेगस्स सेणं संखेज्जा चा असंखज्जा वा अणता वा' अप्राप्ययं भाण' मित्यादि , एकैकस्य भवन्त ! नैरयिकस्य विधक्षित- वार्थ:-अतीतचिन्तायामनन्ताः, अनन्तशो वैमानिकत्वस्य प्रश्नसमयकालात् पूर्व सकलमतीतं कालमवधीकृत्य त- प्राप्तत्वात् , पुरस्कृतचिन्ताया योऽनन्तरभवे नरकादुवृत्तो दा तदाऽस्य नैरयिकत्वं प्राप्तस्य सतः सर्वसंख्यया कि मानुषत्वमवाप्य सेत्स्यति , प्राप्तौ या परम्परया सकृद्वैमायन्तः क्रोधसमुद्धाता अतीताः ?, भगवानाह-गौतम !| निकभयं न क्रोधसमुदातं गन्ता तस्यैकोऽपि पुरस्कृतः अनन्ताः, नरकगतेरमन्तशः प्राप्तत्वात् , एकैकस्मिँश्च नर- | क्रोधसमुद्धातो वैमानिकत्वे न विद्यते , यस्त्वसवैमाकभवे जघन्यपदेऽपि संख्येयानां क्रोधसमुदाताना भाषा- निकत्वं प्राप्तः सन् सकदेव क्रोधसमुद्धातं याता तस्यत्, एवं जहे' स्यादि , पवमुपदर्शितेम प्रकारेण यथा वे.
जघन्यत एको द्वौ वा प्रयो बा, शेषस्य संख्यातान् वनासमुखाताप्राग् भणितस्तथा क्रोधसमुद्धातोऽपि भणित- वारान् वैमानिकत्वं प्राप्स्यतः संख्येयाः , असंख्येयान् व्यः, कथं भणितव्यः ?, इत्याह-निरवशेषं, क्रियाविशेषण- वारान् असंख्येयाः, अनन्तान् वारा अनन्ताः। 'एगमेमेतत् , सामस्त्येनेत्यर्थः। कियहरं यावद्भणितव्यमित्याह- गस्सण' मित्यादि प्रश्नसूत्र सुगम , ‘गोयमा! अयाबद् वैमानिकत्व, वैमानिकस्य वैमानिकत्व इत्यालापकम् ।
संता' इति, अनन्तशो नैरयिकत्व प्राप्तस्य, पकैकस्मियावदित्यर्थः , स चैवम्-'केवड्या पुरेक्खडा?, गोयमा।
धनैरयिकभवे जघन्यपदेऽपि संख्येयानां क्रोधसमुवाताकस्सा अस्थि कस्सा नत्थि, जस्सस्थि जहरणेणे पको
नां भावात् , पुरस्कृताः कस्यचित्सन्ति कस्यचिन्न सवा दो वा तिरिण वा उक्कीसेणं संस्खेजा वा असंखेज्जा
स्ति । किमुक्कं भवति?,-योऽसुरकुमारभयादुदत्तो न वा अणता वा, एवमसुरकुमारत्ते. जाव वेमाणियले ,
नरक यास्यति किन्त्वनन्तरं परम्परया वा मनुष्यभवम'एगमेगस्स णं भंते ! असुरकुमारस्स नेरइयत्ते केवडया
बाप्य सेत्स्यति तस्य नैरयिकावस्थाभाविनः पुरस्कृताः कोहसमुग्घाया अतीता?, गोयमा ! अणता, केवड्या पु
क्रोधसमुदाताःन सन्ति नैरयिकत्वावस्था: पबासम्भरेक्खडा ? , गोयमा ! कस्सा अस्थि कस्सइ नत्थि, ज
वात् , यस्तु तद्भवादूर्व पारम्पर्येण नरकगामा तस्य स्सस्थि तत्थ सिय संखेजा सिय असंखेजा सिय अणता ।
सन्ति , तस्यापि कस्यचित्संख्येयाः, कस्यचिदसंख्येयाः, पवमेगस्स गं भंते ! असुरकुमारस्स असुरकुमारत्ते केव
कस्यचिदनन्ताः । तत्र यः सजघन्यस्थित्तिकेषु नरकमध्यषु या कोहसमुग्घाया अतीता?, गोयमा! अणता , केवइ- समुत्पत्स्यते तस्य जघन्यपदेऽपि संख्येयाः दशवर्षसहस्रप्रया पुरेक्खडा?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि - माणायामपि स्थितौ संख्ययानां क्रोधसमुदातानां भावात् जस्सस्थि जहणणं पक्को वा दो वा तिरिण वा उक्कोसे. क्रोधबहुलत्वान्नारकाणाम् ,असकृद्दीघस्थितिषु सकृद्वा गमण संखेज्जा वा असंखेजा वा अर्णता वा , एवं नागकु- नेऽसंख्ययाः, अनन्तशा नरकगमनेऽनन्ताः । तथा एकैकस्य मारत्ते. जाय वैमाणियत्ते , एवं जद्दा असुरकुमारसु. भदन्त ! असुरकुमारस्य असुरकुमारत्वे स्थितस्य सत्तः नेरइया बेमाणियपजघसाणेसु भणिया तहा णागकुमारा- सकलमतीतकालमधिकृत्य कियन्तः क्रोधसमुद्धाता श्रदिया सट्टाणपरट्ठाणेसु भाणियव्वा० जाव बेमाणियत्त' इति, तीताः ?, भगवानाह-अनन्ताः अनन्तशोऽसुरकुमारभाअस्यार्थ:-कियन्तो भदन्त ! एकैकस्य नारकस्या- वस्य प्राप्तत्वात् , प्रतिभयं च क्रोधसमुद्धातस्य प्रायो संसारमोक्षमनन्तं कालं मर्यादीकृत्य नैरयिकत्वे भाविनः भावात् , पुरस्कृतचिन्तायां कस्यापि सन्ति कस्यापि नस(न्तः)तः सर्वसंख्यया पुरस्कृताः क्रोधसमुद्धाता ?, भगवा- सन्ति , यस्य प्रश्नकालादूर्ध्वमसुरकुमारत्वेऽपि वर्तमानाह-कस्सह अत्थि' इत्यादि, य आसन्नमरणः क्रोध- नस्य न भाषी क्रोधसमुद्धातो नापि तत उवृत्ती भूयोसमुद्धातमनासाद्यात्यन्तिकमरणेन नरकादुद्वृत्तः सेत्स्यति । ऽप्यसुरकुमारत्वं याता तस्य न सन्ति , यस्तु सकृदसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org