________________
समुग्धाय
|
त्यादि, नवरं वनस्पतिकायिकानां मनुष्यत्वावस्थचिन्तायामतीताः प्रतिषेद्धन्याः कृतकेवलिसमुद्रातानां संसाराभावात्, पुरस्कृतास्वनन्ता याच्याः, प्रश्नसमयभाविनां वनस्पतिकायिकानां मध्ये बहूनामनन्तानां वनस्पतिकायिकानां वनस्पतिकाया दुवस्यानन्तर्ये णः पारम्पर्येण वा कृतकंवलिसमुद्धातानां खेत्स्यमानत्वात्, मनुष्याणां मनुष्यवावस्था चिन्तायामतीताः कदाचित्सन्ति कदाचिच सन्ति, कृत केवलिसमुद्रातानां सिद्धत्वभावादन्येषां याद्यापि केवलिसमुद्धाताप्रतिपत्तेः, यदाऽपि सन्ति तदाऽपि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः शतपृथक्त्वं, पुरस्कृताः स्यारसंख्ययाः स्यादसंख्येयाः, प्रश्नसमयभाविनां मनुष्याणां मध्ये कदाचित्संख्येयानां कदाचिदसंख्येनां यथायोगमानन्तर्येण पारम्पर्येण कृतकेवलिसमुद्धातानां सेत्स्यमानत्त्वात् । सूत्रसर्वसंख्यामाह - एवमुक्तेन प्रकारेण एते केवलिसमुद्घातविषयाश्चतुर्विंशतिश्चतुर्विंशतिदण्डकाः, ते च सर्वेऽपि पृच्छायां पृच्छा पुरस्सरं भणितव्याः कियद्दूरं या यदित्याह - वैमानिकानां वैमानिकत्यविषयं सूत्रम् । तचेदम्'वेमालियाणं भंते ! वैमाणियन्ते केवइया केबलिसमुग्धाया अतीता ? गोयमा ! नत्थि, केवश्या पुरेक्खडा ?, गोयमा ! मत्थि ' इति । तदेवमुक्का नैरयिकादिषु वैमानिकपर्यषसानेष्वेकत्वविशिष्टेषु बहुत्वविशिष्टेषु व भूतभाविवेदनासमुद्रातसम्भवाऽसम्भवपुरस्सरं संख्याप्रमाणप्ररूपणा । (८) सम्प्रति तेन तेन समुद्घातेन यावत् केवलि - समुद्घातेन समुद्घातानामसमुद्घातानां च
( ४४५ ) श्रभिधान राजेन्द्रः । समुग्वाय रांतियसमुग्धाएणं वेउच्चियसमुग्धाएणं तेयगसग्याएवं समोहयाणं समोहयास य कयरे कयरेहिंतो अप्पा ०४१, मोयमा ! सन्वत्थोवा असुरकुमारा तैयगसमुareji समोहया मारणंतियसमुग्धाएवं समोहया असंखेज्जगुणा वेदणासमुग्धारणं समोहया असंखिजगुणा कसायसमुग्धाएं समोहया संखिजगुणा वेङव्वियसमुघाणं समोहया संखेजगुणा अस मोहया असंखिजगुखा एवं० जाव थयिकुमारा । एएस में भंते ! पुढविकाइयाणं वेदणासमुग्धारणं कसायसमुग्धाएखं मारणंति समुग्धारणं समोहयाणं समोहयाण य कयरे कयरेहिंतो अप्पा वा०४ १, गोयमा ! सव्वत्थोवा पुढविकाइया मारसंतियसमुग्धारणं समोहया कसायसमुग्धा एवं समोहया संखिञ्जगुणा वेदणासमुग्धाएखं समोहया विसेसाहिया असमोहया असंखिजगुणा, एवं०जाव वणस्सइकाइया, वरं सव्वत्थोवा वाउका इया वेउब्वियसमुग्धाएसं समोहया मारणंतिसमुग्धारणं समोहया असंखेजगुणा कसायसमुग्धाएणं समोहया संखिजगुणा वेदणासमुग्धा एवं समोहया विसेसाहिया असमोहया असंखेअगुणा । बेइंदिया णं भंते ! वेदणासमुग्धा एवं कसायसमुग्धाएणं मारणंतियसमुग्धारणं समोहयाणं समोहयाख य कयरे कयरेहिंतो अप्पा वा० ४ १, गोयमा ! सव्वथोवा बेइंदिया मारणंतियसमुग्वाएणं समोहया वेदणासमुग्धाएणं समोहया असंखेजगुणा कसायसमुग्धायएणं समोहया असंखे - गुणा समोहया संखेजगुणा, एवं ० जाव चउरिदिया । पंचिदियतिरिक्ख जोखियाणं भंते ! वेदणासमुग्धारणं समोहया कसायसमुग्धारणं मारणंतियसमुग्धारणं वेउव्वियसमुग्धाएणं तेयासमुग्धारणं समोहयाणं समोहया य करे करेहिंतो अप्पा वा० ४१, गोयमा ! सव्वत्थोवा पंचिन्दियतिरिक्खजोशिया तेयासमुग्धाएं समोहया वेडब्बियममुग्धा एवं समोहया असंखिञ्जगुणा मारणंतियसमुग्धाएणं समोहया असंखिजगुणा वेदणासमुग्धाएणं समोहया असंखिञ्जगुणा कसायसमुग्धाएणं समोहया संखेजगुणा असमवहता संखेजगुणा | मणुस्साणं भंते ! वेदणासमुग्धाएणं समोहयाणं कसायसमु ग्वाएणं मारणंतियसमुग्धाएणं वेउब्वियसमुग्धाएणं तेयगस मुग्धारणं श्राहारगसमुग्धा एवं केवलिसमुग्धाएं समोहयाणं श्रसमोहयाण य कमरे कयरेहिंतो अप्पा चा०४१, गोयमा ! सव्वत्थोवा मरणुस्सा श्राहारगसमुग्धा एवं समोहकेवलसमुग्धा समोहया संखिज्जगुणा तेयगसमुग्याएवं समोहया संखेजगुणा येउच्चियसमुग्धाएणं समोहया
परस्पर मला बहुत्वमभिधित्सुराह-
एतेसि णं भंते ! जीवाणं वेदणासमुग्धाएवं कसायसमुग्याएं मारणंतिय समुग्षाएणं वेउब्वियसमुग्धाएणं ते
समुग्धारणं आहारगसमुग्धाएयं केवलिसमुग्धारणं समोहयाणं श्रसमोहयाग य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा १, गोयमा ! सव्वत्थोवा जीवा आहारगसमुग्धारणं समोहया केवलिसमुratri समोहया संखेज्जगुखा तेयगसमुग्धाएणं समोया असंखेजगुणा वेडव्वियसमुग्धाएखं समोहया असंखेगुणा मारणंतिय समुग्धारणं समोहया अतगुणा कसा - यसमुग्धाएणं समोहया असंखिजगुणा वेदखासमुग्धाएणं विसेसाहिया असमोहया श्रसंखिजगुणा । (सू०३३७) एते सिणं भंते! नेरइयाणं वेदणासमुग्धाएणं कसाय समुग्धाएणं मारणंतियसमु०वेउच्वियस० समोहयाणं समोहयाण य कयरे कयरेहिंतो अप्पा वा० ४१, गोयमा ! सव्वत्थो - वा नेरइया मारणंतियसमुग्गा ( एवं समोहया वेउब्वियस - मुग्धाएणं समोहया असंखिजगुणा, कसायसमुग्धाएं समोहया संखिज्जगुणा, वेदणासमुग्धाएणं समोहया संखिज्जगुणा समोहया संखेज्जगुणा । एतेसि गं भंते ! असुरकुमाराणं वेदणासमुग्धा एवं कसायसमुग्धा एवं मा
११२
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org