________________
समुग्घाय अभिधानराजेन्द्रः।
समुरघाय तस्यैकोऽतीत आहारकस्य समुद्रातः द्वौ वारी कृतवतोही. प्रमाणा वेदितव्याः, कस्यापि नास्ति अतीतः केवलिसमुद्श्रीन वारान कृतवतस्त्रयो. यश्चतुर्धयेलमाहारकशरीरं कृत्वा घाना या न समुदघातं गतवान् , ते च सर्वसंख्यया श्रश्राहारकसमुद्घाताचतुर्थान्प्रतिनिवृत्तो वर्तते न चाद्यापि
संख्यया द्रव्याः , शतपृथक्त्यव्यतिरेकेणान्येषां सर्वेषामप्य. मनुजभवं विजहाति तस्य चत्वारः, पुरस्कृता अपि समु- सम्प्राप्तकेवलिसमुद्यातत्वात् , अत्राध्यस्तीति निपातम्य घाताः कस्यापि सन्ति कस्यापि न सन्ति । तत्र यश्चतुर्थ
सर्वलिङ्गवचनत्वात् , 'कस्सइ अस्थि कस्सइ नन्थि' इत्युक्ता चेलमाहारकशरीरं कृत्वा श्राहारकसमुद्घानात् प्रतिनिवृ
बहुन्वाशङ्का स्यात् , ततस्तद्व्यवच्छेदाथमाह-यस्य मनुतो, यदिया-पर्वमताहारकशरीरोऽपि, अथवा-एकबारकृ
प्यस्यातीतः केवलिसमुद्घातस्तस्य नियमादेको न द्वित्राः ताहारकशरीरोऽपि, यदिवा-हिष्कृत्वः कृताहारकशरीरोऽपि,
एकेनैव कवलिसमुद्घातेन प्रायः समस्तघातिकर्मणां निर्मूयदिवा-त्रिष्कृत्वः कृताहारकशरीगेऽपि तथाविधसामग्यभा.
लकार्षपितत्वात् , 'एवं पुरेक्खडा वि' त्ति-एवम्यात् उत्तरकालमाहारकशरीरमहत्वव मुक्लिमवाप्स्यति तस्य
अतीतगतेन प्रकारेण पुरस्कृता अपि केवलिसमुदघाता पुरस्कृता श्राहारकसमुद्घाता न सन्ति, यस्यापि सन्ति
वाच्याः, ते चैवम्-'कस्सइ अन्थि, कस्सइ नन्धि जस्सस्थि तस्यापि जघन्यत एको वा द्वौ वा त्रयो या उत्कर्षतश्चत्वारः
एक्को' इति । अत्र भावना पूर्वोक्कानुसारण स्वयं भावनीया । तत्र एकादिसम्भवः पूर्वोक्तभावनानुसारेण स्वयं भावनीयः
(४) तदेयमतीतमनागतं च कालमधिकृत्य एकैकस्य नैरयस्तु पूर्वकालमेकवारमपि श्राहारकशरीरं न कृतवान् , अथ
यिकादेवेंदनादिसमुद्घातचिन्ता कृता, सम्प्रति नरयिकादेः चात्तरकाल तथाविधसामग्रीभावतो धावत्सम्भवमाहार- प्रत्येकं समुदायरूपस्य तश्चिन्तां चिकीर्षुराहकशरीरकर्ता तस्य चत्यागे न शेषस्य । सम्पति केबलिसमुद्धातविषयं दण्डकसूत्रमाह-' एगमेगस्स ण' मित्यादि,
नेरइयाणं भंते ! केवइया वेदणासमुग्घाया अतीता, एकैकस्य भदन्त ! नेयिकस्य निरवधिकमातीतं कालमधि- गोयमा ! अणंता, केवइया पुरेक्खडा? गोयमा! अणंता, कृत्य कियन्तः केवलिसमुद्धाता अतीताः !. भगवानाह- एवं जाव वेमाणियाणं, एवं० जाव तेयगसमुग्घाए, एवं • नत्थि' ति-नास्त्यतीत एकोऽपि कलिसमुद्धातः, केव- ति विच चरवीगांटा गया हैलिसमुद्धातानन्तरं हान्तर्मुहतेन नियमतो जीवाः परमप
वइया आहारगसमुग्धाया अतीता ?, गोयमा ! अदमश्नुवने, ततो यद्यविष्यत्केवलिसमुद्धातस्तहि नरकमेव नागमिष्यदः अथ च सम्प्रति नरकगामिनो वर्तन्त संखज्जा, केवइया पुरेक्खडा १, गोयमा ! असंखेज्जा. तस्मान्नास्त्येकस्याप्यतीतः केवलिसमुद्धातः, ' केवइया एवं. जाव बेमाणियाणं, णवरं वणस्सइकाइयाणं मरणपुरेक्खड 'त्ति-कियन्तः पुरस्कृताः केवलिसमुद्धाता इति साण य इमं गाण-बणस्सइकाइयाणं भंते ! केवप्रश्नः, भगवानाह-'गोयमा! कस्सइ अस्थि कस्सद नस्थि'। त्ति-इह केवलिसमुदात एकस्य प्राणिन आकालमेक एव
इया आहारसमुग्घाया अईया ?, गोयमा! अणंता मरणूभवति, न द्वित्राः, ततोऽस्तीति निपातोऽत्र एकवचना- - साणं भंते ! केवइया आहारसमुग्घाया अईया?, गोम्तो बेदितव्यः, ततश्चायमर्थः-कस्यापि केवलिसमुद्धातः | यमा ! सिय संखेजा सिय असंखेजा, एवं पुरेक्खडा वि । पुरस्कृतोऽस्ति, यो दीर्घतरणापि कालेन मुक्तिपदप्राप्त्य- नेण्डयाण मंते ! केवइया केवलिसमुग्धाया अईया ? वसरे विषमस्थितिकर्मा इति, कस्यापि नास्ति, यो मुकिपदमवाप्नुमयोग्यो योग्यो वा केवलिसमुद्घातमन्तर
या माक्र- गोयमा ! णत्थि, केवइया पुरेक्खडा ?, गोयमा ! असंखेगय मक्लिपदं गन्ता, तथा च वक्ष्यति-" अगंतूण
ज्जा, एवं० जाव वेमाणियाणं, णवरं वणस्सइमणूसेसु समग्घाय-मणता कवली जिणा । जरमरणविप्पमु- इमं नाण-वणस्सइकायाणं भंते ! केवइया केवलिसक्का, सिद्धिं घरगई गया ॥१॥” इति, इह अस्तीति मुग्घाया अतीता ?, गोयमा! णस्थि, केवइया पुरेक्खनिपातः सर्वलिङ्गवचन इत्यविदितसिद्धान्तस्य बहुत्याशङ्कापि कस्यचित् स्यात् ततस्तदपनोदार्थमाह-'जम्स अस्थि'
| डा ?, गोयमा ! अणंता, मणूसा णं भंते ! केवइया एको यस्याम्ति पुरस्कृतः केवलिसमुद्घातस्तस्य एको, भूयः
केवलिसमुग्धाया अतीता ?, गोयमा ! सिय अस्थि सिय संसाराभावात् , 'एवं जाय वमाणियस्स' त्ति एवं-नैर- नत्थि, जइ अस्थि जहरमणं एक्को वा दो वा तिमि वा, यिकगतामिलापप्रकारेण चतुर्विंशतिदण्डकक्रममनुसृत्य ता- उक्कोसणं सत्तपुहुत्तं, केवतिया पुरेक्खडा ?, सिय संखेजा बद् वनव्यं यावद्वैमानिकस्य सूत्रम् , तच्चेदम्-एगमेगस्स ! ग मंत! वमाणियरस केवइया कवलिसमुग्घाया अतीता,
सिय असंखेजा । (मू० ३३२) गोयमा ! नत्थि, केवइया पुरेक्खडा ?, गायमा ! कस्सइ नरइयाण ' मित्यादि, नैरयिकाणां विवक्षितप्रश्नसअस्थि, कस्सइ नन्थि, जस्तथि एक्को' इति, तत्रैव वि- मयभाविनां सर्वेषां समुदायेन भदन्त ! कियन्तो घेदनाशेपमाह-'नवर' मित्यादि नवरमयं विशपः-मनुष्यस्य के- समद्घाता अतीताः ?, भगवानाह-गौतम ! अनन्ता, लिसमुद्घातस्य चिन्तायामतीतः कस्याप्यस्ति कस्यापि। बहनामनन्तकालसंव्यवहारराशरुद्वृत्तत्वात् , कियन्तः पुनास्तीति वक्तव्या, नत्र यः केर्वालसमुद्घातात् प्रतिनिवृ- रस्कृता? , अत्रापि प्रश्नसूत्रपाठः परिपूर्ण एवं द्रव्यःतो वर्तते न चाद्यापि मुक्तिपदमवाप्नोति तस्यास्त्यतीतः नरइयाण भंत ! केवइया ययग्गासमग्घाया पुरेक्खकेवलिसमुद्घाताते च सर्वसंख्यया उत्कर्षपदे शतपृथक्य. डाइति, भगवानाह-गौतम ! अनन्ताः, बहनामनन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org