________________
( ४३६ ) अभिधान राजेन्द्रः ।
Jain Education International
समुग्धाय
तथा चा
3
फालभाविससरापस्थानभावात् एवं चतुर्विंशतिदण्डक मेण तावद् चल पायमानिकानां यथा च वेदनासमुद्वातधनुर्विद्यतिक्रमे चिन्तित तथा कषायमरवैक्रियतैजससमुद्घाता श्रपि चिन्तनीयाः ह--' एवं जाव तयगसमुग्धार ' एवं च सतिएतान्यपि वहुत्यविषयाणि पञ्च चतुर्विंशतिदण्डकाणि भवन्ति एतदेवाह - 'एवमेष वि य पंच चवीसदंडगा' इति श्राहारकसमुद्धातचिन्तां कुर्यान्नाह - 'नेरइयाण मित्यादि, अत्र प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! असंख्येयाः । इयमत्र भावना - इह नैरयिकाः सर्व दाऽपि प्रश्नसमयभाविनः सर्वसंपाच्या मपि मध्ये कतिपयाः संख्पातीताः कृतपूर्वाहारकसम् दूधातास्ततोऽसंख्येया एव तेषामतीताहारसमुद्घाता घटन्ते, नानन्ता नापि संख्येयाः, एवं पुरस्कृता अपि भावनीषा एवं चतुतिमेतावद्वाच्यं याद्वैमानिकानाम्, श्राह च - 'एवं जाव बेमाणियाणं' अत्रैव यो विशेषतं ददर्शवराह' नबरमित्यादि नवरे वनस्पतिकायिकचिन्तायां मनुष्यचिन्तायां च नैरयिकापेक्षया नानात्वमवसेयम्, तदेव नानात्वमाह - 'वणप्फइकायाण' मित्यादि, अत्र प्रश्नसूत्रं सुगमम्, भगवानाह - गौतम ! अनन्ताः, अनन्तानामधिगतचतुर्दशपूर्याणां कृताहारकसमुद्द्यातानां प्रमादवशतः उपचितसंसारागां वनस्पतिषु भावात्, पुरस्कृता अनन्ताः अनन्तानां वनस्पतिकायादुहृत्य चतुदेशपूर्वाधिगमपुरस्सरं कृताहारकसमुद्घातानां भाविसिद्धिगमनभावात्, 'मरणुस्सा गं भंते!' इत्यादि, श्रचापि प्रश्न भगवानाह गोतम ! स्वादिति निपातो ऽनेकान्तद्यांती, ततोऽयमर्थः कदाचित् संख्येयाः, कदाचिदसंख्येयाः कथमिति चेत्-सम्मू
गर्भात समुदायचिन्तायाम् उत्कृष्पदे मनुष्या अठ्ठलमाक्षेष पादान् प्रदेशराशिस्तस्य यत्प्रथमं वर्गमू तत् तृतीय वर्गमूलेन गुणितं सत् यावत्प्रमाणं भवति - साप्रदेशप्रमाणानि बगान पनीकृतस्य लोकस्य एकप्रादेशिक्यां श्रेणी यावन्ति भवन्ति एतावत्प्रमाणा एकहीना ते चातीय शेषनारकादिजीवराश्यपेक्षया लोका तत्रापि ये पूर्वभवेषु कृताहारकशरीरास्ते कतिपयाः, त कदाचित् विषयेाः कदाचिदसंस्थेयाः, तत उक्तम् - सिय संखेजा सिय श्रसंखेजा' इति, अमागतेऽपि कालामध्ये कति संख्या एवाहारशरीरमापति तेऽपि कदाचित् संख्ये याः कदाचिद्संख्येयाः, तत श्राह - ' एवं पुरेक्खडा वित्तिणं एवं श्रतीतगतन प्रकारेण वनस्पतिकायिकानां मनुष्याणां च
6
पुरस्कृता अपि आहारकसमुद्धाता वेदितव्याः, ते चैवम् - 'वफइकाइया गं भंते ! केवइया आहारगलमुग्धाया पुरेक्खडा ? गोयमा ! श्रता । मगुस्सा गं अंत ! केवइया आहारसमुग्धाया पुरेक्खडा ? गोयमा ! सिय संखेजा सिय श्रसंखेजा' इति केवलसमुद्घातविषयं प्रश्न'नेरइयाणं भंते!' इत्यादि सुगमम् भगवानाह-गौतम! न सन्ति केचनानीता नयिकाणां केवलिसमुदाताः कृतसमुद्घानानां नरकादिगमनासम्भवात्
"
सूत्रमाह
"
"
ममुरपाय कियन्तः पुरस्कृता इति प्रश्नः, भगवानाह - गौतम ! असंख्येयाः सर्वदा विभागांमध्ये तानां भाषिकेलिसातत्यात् तथा केवलवेदोपलब्धेः एवं चतुर्विंशतिदण्डक क्रमेण निरन्तरं तावद्वाच्यं याबद् वैमानिकानां सूत्रं, तथा चाह-' एवं जाव वेमाशिवाय विशेषमाह नवरमित्यादि नवरं वनस्पतिकायिकेषु मनुष्येषु चंदं वक्ष्यमाणलक्षणं नानात्वम्, तदेवाह - ' वणष्फइकाइयाण मित्यादि, अत्र प्रश्नसूत्रं सुप्रतीतम्, उत्तरसूत्रे निर्वचनम् अनन्ताः, अनन्तानां भाविकेवलिसमुद्घातानां तत्र भावात् ' मणुस्साण' मित्यादि, अत्रापि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! स्यात् सन्ति स्यान्न सन्ति । किमुक्तं भवति ? - यदा प्रश्नसमये समुद्घातापिताः प्राप्यन्ते तदा सन्ति शेषका न्ति, तत्र ' जइ अस्थि त्ति-यदि प्रश्नसमये कृतकेवलिसमुद्घाता मनुष्यत्वमनुभवन्तः प्राप्यन्ते तदा जघन्यत एको द्वौ त्रयो शतपृथक्त्वम्, यो वा उत्कर्षतः शतधन्यम् एतावतामेककालमुकृष्टपदे केवलिनां केवलिसमुद्घातासादनात् केवइया पुरखड चिं-कियन्तो मनुष्याणां केवलिसमुद्याताः पुरस्कृताः ?, भगवानाह - स्यात् संख्येयाः स्यादसंख्ययाः, मनुष्या हि सम्मूहिमा गर्मप्युत्कान्ताश्च सर्वसमुदिता उत्कृष्टपदे प्रागुक्लप्रमाणास्तत्रापि विवक्षित प्रश्न समयभाविनां मध्ये कदाचित्केापया, बहूनामभ भावात् कदाचिदसंख्या बहुभाषिकेल द्वातानां भावात् ।
"
"
f
(४) सम्प्रति एकैकस्य नैरन्विादिषु वर्तमानस्य प्रत्येकं कति येनासनुद्धाता प्रतीताः कति भाविन इति कामएगमेगस्स णं भंते! नेरइयस्स नेरइयत्ते केवइया वेदणासमुग्धाया अतीता ? गोयमा ! अगंता, केवइया पुरेक्सडा ?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स श्रत्थि जहमे एकोपा दो वा तिम्पि वा उजवा असंखेजा वा अता था एवं असुरकुमारचे जाव के माणियत्ते । एगमेगस्स गं भंते! असुरकुमारस्स नेरइयत्त केवइया वेदणासमुग्धाया श्रतीता ?, गोयमा ! अंता, केवया पुरेक्खडा, गोवमा कस्सर अस्थि कस्सह नत्थि, जस्सत्थि तस्स सिय संखेजा सिय अरांता । एगमेगस्स भंते ! असुरकुमारस्स असुरकुमारते केवइया वेदणासमुग्धाया अतीता, गोयमा ! अणता, केवइया पुरेक्खडा, गोयमा कस्स अस्थि कस्सइ नत्थि, जस्मत्थि जहमे एको वा दो वा तिम्मि वा उक्कोसेणं संखज्जा वा असं या अता था, एवं नागकुमारने वि० जाव वेमाणियत्ते, एवं जहा० वेयणासमुग्याएणं असुरकुमार नेरइयाऽऽदिवेमाण्यिपञ्जवसामु भणितो तहा नागकुमाराऽऽदिया असे नासु परागोगु माणितच्या जाव
!
For Private & Personal Use Only
www.jainelibrary.org