________________
समाहिमरण
समाहिमरण- समाधिमरण - न० । भक्तपरिशेङ्गितमरणपादपोपगमनानामन्यतमस्मन् मरणमे प्राचा० १०८०
१ उ० ।
-
9
समाहिय-समाधित जि० शोभने, बीभत्से, दुष्टे च सूत्र० १ श्रु० ३ ० १ ३० । समाहित त्रि० । सम्यगाहिते व्यवस्थापिते च सूत्र ०१ ० ५ ० १ ३० । समापिते विशे० शुभाध्यवसयासहिते, | सम्यगाख्याते सूत्र० १ सूत्र० १ ० १ ० ४ उ० ध्रु० ६ श्र० । धर्मादिध्यानयुक्ते, सूत्र० १० २ अ० २ उ० । उपयुक्ते, आचा० २ ० ४ ० । समाधि प्राप्ते, सूत्र० १ थु० ३ अ० ४ उ० । श्राचा० । व्य० । अ०म० । समाधियुक्ते, संघा० १ अधि० १ प्रस्ता० ।
"
( ४३२ ) अभिधान राजेन्द्रः ।
19
समाहृत- - त्रि० । गृहीत, श्राचा० १ श्रु० ८ ० ५३०, सम्यग्व्यवस्थापिते, श्राचा० १०८ श्र० ६ उ० । प्रा० म० समाहियश्च समाहितार्च - त्रि० । सम्यगाहिता - व्यवस्थापि ता अर्चा-शरीरं येन स समाहितार्चः । नियमितकायव्यापारे, अर्था-लेश्या सम्यगाद्दिता लेश्या येन स समाहितार्थः । अतिविशुद्धाध्यवसाये, यदि वा-अर्चा-क्रोधाध्यवसायात्मि का ज्वाला । समाहिता-उपशमिता श्रर्चा येन स तथा । अक्रोधने, श्राचा० १ श्रु० ८ श्र० ६ उ० । समाहिवप्प समाहितात्मन् प्रि० । सम्यकुबरणे, चारित्रे व्यवस्थितः समुयुक्तः साधुनिश् चतुभिमाभेदेषु दर्शनज्ञानतपश्चारिषरूपेषु सम्पादितो व्यवस्थापित आत्मा येन स समादितारमा ध्यानापादकगुणेषु उपयुक्तात्मनि दश० १० श्र० ।
समाहियमण- समाहितमनम् त्रि० समं तु रागद्वेषाकलितमाहितमुपनीतमात्मनि मनो येन स तथा समाहितात्ममनस्के, प्रश्न ० १ संव० द्वार । समाहिरय-समाधिरत - त्रि०। ऐकान्तिकात्यन्तिक सुखोत्पादके समाधौ रते, सूत्र० १० १० अ० | समाहिरा - समाधिराज - पुं० । सर्वयोगाप्रेसरत्वात् (बौद्धमतेन ) नैरात्म्यदर्शने, द्वा० २४ द्वा० । समाहिबीरिय-समाधिर्य न मनचादीनां समाधान, नि० १ उ० । चू० समि-शमिन्त्र० शमो ऽस्यास्तीति शमी जितमनायेंगे, आचा० १ ० ५ ० ३ उ० ।
।
-
-
Jain Education International
1
समिइ समिति - स्त्री० । सम् पूर्वस्येण गतावित्यस्य किन्प्रत्ययस्य समितिर्भवति समेकभायेनेतिः समितिः सोमनैकाग्रपरिणामस्य चेष्टायाम्, आव० ४ अ० उत्त० | सूत्र० । दशा० । सम्यक् प्रवृत्ती, प्रश्न० १ संव० द्वार। संथा० । समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा । ध० २ अधि० ० ० ० ० चतुर्विंशतियाके उत्तराध्ययने, स० ३६ सम० । उत्त० । सम्यग्वर्जने, प्राणातिपातवर्जन, प्रोघ० । स० । श्राचा० । स्था० । श्रावण झा० । सम्यग्गमने, सम्यक् प्रवर्त्तने, उत्त० २४० । समागमे, स० ।
समि
9
पंच समिईओ पताश्री, तं जहा - इरियासमिई भा सासमिई एसयासमिई आयाय मंडलनिक्वणास - मिई उच्चारपासवण खेलसिंघाणजल्लपारिका वखियासमिई (०+)
9
तथा समितयः सङ्गताः प्रवृत्तयः, तत्रेर्यासमितिः-मने सम्यक् सस्वपरिहारतः प्रवृत्तिः, भाषासमितिःनिरवद्ययचनप्रवृतिः समिति द्विचत्वारिंशो नमामि प्रवृत्ति दाने प्रभारमाश्रयोपकरणपरिष्दस्य निक्षेपण अयस्थापन समितिसुप्रत्युपेक्षिताविसाङ्गत्येन प्रवृत्तिश्चतुर्थी तथोच्चारस्यपुरीषस्य प्रश्रवणस्य मूत्रस्य वेलस्य निष्ठीयनस्य शि वाणस्य नासिका शेषमण जनस्य देहमस्य परिष्ठापमायां परित्यागे समितिः-- स्थडिसादिदोषपरिहारः प्र वृत्तिरिति पञ्चमी । स०५ सम० ।
-
"
-
--
For Private & Personal Use Only
समितितो सत्ताओ, तं जहा- ईरियासमिती भासासमिती एसयासमिती आयाणभंडमत्तणिक्खेवणास मिती उच्चारपासवण खेल सिंघाण जल्लपारिट्ठावणियासमि ती मगसमिती समिती कायसमिती ( ० ६०३ ) 'अ समित्यादि सम्यमितिः प्रवृत्तिः समिति, ईयां गमने समितिसुर्व्यापारपूर्वतयेतीय समिति एवं भाषायां निरवयभाषतः पचणायामुद्रमादिदोषवर्जनतः, श्रादाने -- ग्रहणे भाण्डमात्रायाः -- उपकरणमात्राया भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य साधुभाजनविशेषस्य निक्षेपदायां च समितिः सुप्रत्युपक्षित सुप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलशिङ्खाणजनानां पारिष्ठापनिकायां समितिः स्थण्डिलविशुद्धादिक्रमेण, निशिनासिकापमेति मनः
"
7
,
तायां समितिः याच कुशलत्वनिरोधे समितिः, कायस्व स्थानादिषु समितिरिति । स्था० ८ ठा० ३ उ० ।
अवि समिई अ, दुबालसंग अमोधर जम्हा । तम्हा पवयणमाया, अभय होइ नापव्वं ॥ ४५६ ॥ 'अष्टास्वपि' अष्टसंख्यास्वपि समितिषु द्वादशाङ्गं-प्रयचनं समवतरति-संभवति यस्मात् ताश्वेदाभिधीयन्त इति गम्यते तस्मात्प्रवचनमाता प्रवचनमातरो वोपचारत इदमध्ययनं भवति ज्ञातव्यमिति गाथार्थः । गतो नामनिष्पन्नो निक्षेपः । उत्त० । ( यः समितः स गुप्तः इति अब्भुट्ठाण शब्दे, प्रथमभागे ६६३ पृष्ठे
"
उक्तम् । )
-
एषणासमितिमाह -
गवसणाए गहणे य, परिभोगेसणा य जा । आहारमुपहसिजाए एए तिमि बिसोहिए ।। ११ ।। उग्गमुपायसं परं विइए सोहेज एस | परिभोगम्मि चउकं तु विसोहेज्ज जयं जई ॥ १२ ॥ गवेषणायाम स्वीकारे, उभयत्र प्राकृतत्वादति संबध्यते, ततो गचेपणापाण
1,
www.jainelibrary.org