________________
(४३३) समिड अभिधानराजेन्द्रः।
समिया चैषणा परिभोग-प्रासेवनं तद्विषयैषणा परिभोगैषणा च समिक्ख-समीक्ष्य-श्रव्यः । पर्यालोच्येत्यर्थे, श्राव० ४ अ०। या, 'श्राहारोहिसिज्जाए ' ति-वचनम्यत्ययात् श्रा- सूत्र० । केवलज्ञानेनार्थान् परिज्ञायेत्यर्थे,सूत्र०१ श्रु० ६ ० । हारोपधिशग्यासु प्रतीतास्पता-उतरूपा एषणाः सूत्रत्वा-समिच समेत्य-अव्य० । झात्वत्यर्थे, सूत्र०१धु०१२ श्र०। ल्लिङ्गव्यत्ययात्तिस्रो विशोधयेत्-निर्दोषा विदध्यात् , पठ्यते
मिलित्वेत्यर्थे, श्रा० म०१ १०। आचा। च-" गवसणाए गहणेणं, परिभोगेसणाणि य । श्राहारमुवहिं सज्ज, एए तिमि विसोहिय" ॥१॥ त्ति । इति श्रस्य च
समि(द)-समृद्ध-त्रि० । धनधान्यादिविभूतियुक्त,च० प्र०१ गवेषणादिभिराहारादीनि त्रीणि विशोधयेदिति संक्षेपार्थः, पाहुना । नि० । वृद्धिमुपगते,प्रज्ञा०१ पद । उत्त । पा० । कथं विशोधयत् ?, इत्याह-उद्गमश्चोत्पादना च उद्गमोत्पाद
व्य० । रा०। प्रश्न । श्रा० म० । चन्द्रगुप्तसमय पाटलिपुत्र नमिति, समाहारस्तत्किमित्याह-विशोधयेदित्युत्तरेण सम्ब नगरे स्थितानां सुस्थिताभिधसूरीणां शिष्ये, पिं० । ('चुम्स' न्धः। किमुक्त भवत्ति-श्राधाकर्मादिदोषपरिहारत उद्गम धा- शब्दे वृतीयभाग १२६६ पृष्ठ कथा।) इयादिदोषपरित्यागतश्चोत्पादनां शुद्धामादधीत 'पढमे' त्ति- समिड्डय-समृद्धक-पुं० । पक्षस्य षष्ठे दिवसे,ज्यो०४पाहुः । प्रथमायां गवेषणायां 'ए' त्ति-द्वितीयायां ग्रहणवणायां समिइयर--समृद्धतर-पुं०। विशिष्टतरसंपदि , स्था०४ ठा० शोधयेत् शङ्कितादिदोषत्यागत एषणां-ग्रहणकालभाविग्राह्य गतदोषान्वेषणात्मिकां, परिभोगपणायां चतुष्कं पिण्डशय्या.
समि(डि)द्धि-समृद्धि-स्त्री०। "अतः समृध्यादौ चा" । चनपात्रात्मकम् , उक्नं हि-'पिंडं सजं च वत्थं च, चउत्थं पायमेव यत्ति-विशीधयेदिह चतुरकशब्देन तद्विषय उप
१।४४ ॥ श्रनेनादरतः पाक्षिको दीर्धादशः । तदभावे-समिभाग उपलक्षितः, ततस्तं विशाधयेदिति । कोऽर्थः?, उद्मादि
द्धी । प्रा० । "इत्कृपादो" ||८१३१२८॥ अनन ऋत इत्त्वम् ।
| प्रा० । अहिंसायाम् ,समृद्धिहेतुत्वेन समृद्धिरेवाच्यते । प्रश्न दोषत्यागतः शुद्धमेव चतुष्कं परिभुञ्जीत, यदि बोद्मादीनां
१ संव०द्वार । सम्यक् प्रकारेण ऋद्धौ, संपदि, विभूतौ च । दोपापलक्षणस्यात् , 'उग्गम' ति-उदगमदोषान् 'उप्पायण'
| श्राव.४० । स्था० । ति-उत्पादनादोषान् 'एसण' ति-पषणादोषान् विशीधयत्, सिया-पामिक-०। शम एव शमिकः । शमभावे, प्रश्न चतुष्कं च संयोजनाप्रमाणाकारधूमकारणात्मकम् , अकारधूमयोमोहनीयान्तर्गतत्वनैकतया विवक्षितत्वाद विशोधये
| ५ संघ द्वार। दुभयत्र शोधनमपनयन जयं' ति-यतमानो यतिस्तपस्वी ।
समिय-समित-त्रि० । सम्यगितः-मासोझानादिकं मोक्षमाव्याख्याद्ववेऽपि च पुनस्तस्या एवं क्रियाया अभिधानमति
गमसौ समितः । प्राप्तज्ञानादिक, सूत्र.१७० १६ अासशयख्यापनार्थमिति सूत्रद्वयार्थः ।
मितिभिः सहिते,सदायत्ने,प्राचा०१थु०६ १०४उ०मा०॥ इदानीमादाननिक्षेपणसमितिमाह
संयते , प्राचा०२ श्रु०१ चू०१०१ उ. शुभेतरेषु रा
गद्वेषरहिते , आव०१०। सम्यक् प्राप्ते , आव० ४ ०। मोहोबहुवग्गहियं, भंडगं दुविहं मुणी ।
युक्ने, श्राचा०१ श्रु०५०४ उ०सदाचारानुष्ठाथिनि, सूत्र गिएहंतो विक्खिवंतो य, पउंजेज इमं विहिं ॥१३॥ १ श्रु०१४ अ०। समायुक्ने, बृ०६ उ० । उत्त०। प्रमाणोपेताले, चक्खुसा पडिलेहित्ता, पमजिजा जयं जई।
पिं० । ज्ञा० । दशा । भ० । 'समिया णं 'ति-सम्यगिति प्रआईए निक्खिविजावा,दहो व समिए सया॥१४॥
शंसाओं निपातस्तेन सम्यक्त्व व्याकर्तु वर्तन्ते, भविपर्या
सास्त इत्यर्थः, सम्यञ्चः, समञ्चन्तीति वा समिता पा सआहोबडुवग्गहियं' ति-उपधिशब्दो मध्यनिर्दित्वात्
म्यक् प्रवृत्तयः। भ०२श०५उ० समितो खाम पंचहि समितीहि डमरुकगुणग्रन्थिवदुभयत्र संबध्यते , तत ओघोपधिमौपप्र
समिता । नि०चू०२ उ० उपयुक्ने, जं०२ वक्षः। प्रश्न ।संहिकापधिं च भाण्डकमुपकरणं रजोहरणदण्डकादि द्विविधा।
म्यग्बा मोक्षमाग गते, श्राचा०१ श्रु०३ ०२ उ०। श्राम्-उक्तभेदतो द्विभेदं मुनिः गृह्णन्नाददाना निक्षिपश्च क
प० । अट्टके , ध०३ अधि । । सप्रमाणे, भ० ३ श०८ चित् स्थापयन् प्रयुञ्जीत व्यापारयेदिमं वक्ष्यमाणं विधि
उ०। निरन्तरे, स्था०१०ठा०३ उ०। पुंग गवेषणायामुदाहृते न्यायम् । तमेवाह-चक्षुषा-दृष्ट्या 'पडिलहित्त'त्ति-प्रत्युपे
उपशमं नीते (प्राचा०१ श्रु०६ अ०५ उ०।) स्वनामख्याते क्ष्यावलोक्य प्रमार्जयेत्-रजाहरणादिना विशोधयेत् यतमाना
प्राचार्य, पिं० । वनखामिनां मातुलके, प्रा० म०१ अ०। यतिस्ततः 'आईए 'त्ति-श्राददीत-गृह्णीयात् निक्षिपद् वा
अमित--त्रि० । अभ्यासवत्सु , भ०२ श० ५ उ०। , स्थापयेत् 'दुहओ वत्ति-द्वावपि प्रक्रमादौधिकोपग्राहिकोपधी,दिवा-द्विधाऽपि द्रव्यतो भावतश्च समितः प्रक्रमादादा-समियदंसण-समितदर्शन-पुं०। सम्यग् इतं-गतं दर्शनं यस्य ननिक्षेपणासमितिमान् सन् सदा-सर्वकालमिति सूत्रद्वया- स समितदर्शनः । सम्यग्दृष्टी, आचा०१ श्रु०६ अ०२ उ०। थः । उत्त० २४ अ० । नैरन्तर्येण मीलनायाम् , अनु। समिया-शमिता-स्त्री० । उपशमनतायाम् , अाचा० १ श्रु०५ समुदये, स्था० ३ ठा० १ उ० ।
अ०५ उ०। सम्यक् समञ्जसे, आचा०१ श्रु०६ अ०२ उ० । समिइ जोग--समितियोग-पुं० । सत्प्रवृत्तिसम्बन्धे, प्रश्न०४ (अत्रत्या घनव्यता असमिय' शब्दे प्रथमभागे ८४४ पृष्ठे । संबकद्वार।
तथा 'लोगमार' शब्दे षष्ठ भागे गता।) समिइमा--समितिमा-स्त्री० । समिता कणिका तया निष्प- शमिता-स्त्री । शमिनो भावः शमिता । शमे , आचा १ मा समितिमा । मण्डके, पूपलिकायां च । वृ०९ उ०२ प्रकाशु,' उ.
1.78
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org