________________
समाहि अभिधानराजेन्द्रः।
समाहिबहुल सीहं जहा खुडमिगा चरंता ,
त्पादकानि वर्तन्ते, तथा वैरमनुबध्नन्ति तच्छीलानि च वै दरे चरंती परिसंकमाणा।
रानुबन्धीनि-जन्मशतसहस्रदुमोचानि, अत एव महद्भयं
येभ्यः सकाशात्तानि महाभयानीति, एवं च मत्वा मतिमाएवं तु महावि समिक्ख धम्म,
नास्मानं पापानिवर्तयदिति । पाठान्तरं वा 'निब्बाणभूए व दूरेण पावं परिवज्जएज्जा ॥२०॥
परिव्यएज्जा' अस्यायमर्थः-यथाहि निवृतो निर्व्यापारविसं-द्रव्यजातं तथा पशवो-गोमहिष्यादयस्तान् सर्वान्
त्वात्कस्यचिदुपाते न वर्तते एवं साधुरपि सायद्यानुष्ठाजहाहि-परित्यज तेषु ममत्वं मा कृथाः, ये बान्धवा मातापि
नरहितः परि-समन्ताद् ब्रजेदिति ॥२१॥ तथा प्राप्तो-मोक्षचादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया मित्राणि
मार्गस्तद्वामी-तगमनशील श्रात्महितगामी वा, प्राप्ता या प्रसह पांसुक्रीडितादयस्ते एते मातापित्रादयो न किंचितस्य
क्षीणदोषः सशस्तदुपदिएमार्गगामी मुनिः-साधुः मृषापरमार्थतः कुर्वन्ति, सोऽपिचवित्तपशुयान्धवमित्रार्थी अत्य- यादम्-अनृतमयथार्थ न ब्रूयात् सत्यमपि प्राण्युपघातकमिथं पुनः पुनर्वा लपति लालप्यते तद्यथा-ह मातः ? हेपितरि- ति, 'एतदेव सृषायादवर्जनम्' कृत्स्नं-संपूर्ण भावसस्येचं तदर्थ शोकाकुलः प्रलपति , तदर्जनपरश्च मोहमुपैति ।।
माधि निर्वाणं चाहुः, सांसारिका हि समाधयः-स्नानभोजरूपवानपि करापुरीकवत्, धनवानपि मम्मएपणिग्बत् धाम्य
नादिजनिताः शब्दादिविषयसंपादिता वा अनैकान्तिका घानपि तिलकचेष्ठिवद् , इत्येवमसावप्यसमाधिमान् मुह्यते नास्यन्तिकरयेन दुःखप्रतीकाररूपत्वेन चा असंपूर्णा वर्त(ति) यच्च तेन महता क्लेशेनापरप्राण्युपमर्दनोपार्जितं वित्तं
न्ते, तदेवं मृषाबादमन्येषां वा व्रतानामतिचारं स्वयमातदन्ये जनाः ' से' तस्यापहरन्ति जीवत एव मृतस्य स्मना न कुर्यान्नाप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवा, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मत्वा पा
वाकायकर्मभिर्नानुमन्येत इति ॥२२॥ सूत्र० १ श्रु० १० १० । पानि कर्माणि परित्यजेत्तपश्चरेदिति ॥ १६ ॥ तपश्चरणा- श्रा० चू० । सामर्थ्य, आव० ६ ०। शीले , स्था० ४ ठा० पायमधिकृत्याह-यथा खुद्रमृगाः-शुद्राटव्यपशवो ह- १ उ० । (आहारविषयकसमाधिवक्तव्यता 'आहार' शब्दे रिणजात्याद्याः चरन्तः-अटव्यामटन्तः सर्वतो यिभ्यतः द्वितीयभागे ५२२ पृष्ठे गता।) ( समाधिद्वारं 'समाहाण' परिशङ्कमानाः सिंहं व्याघ्र वा आत्मोपद्रवकारिणं दूरण शब्देऽस्मिन्भागे गतम् । ) परिहत्य चरन्ति-विहरन्ति, एवं मेधावी-मर्यादावान् , तु- समाहिईदिय-समाहितेन्द्रिय-पुं० । संयतेन्द्रिये,सूत्र० १ श्रु० बिशपणे सुतरां धर्म समीक्ष्य-पालोच्य पापं कर्म-असदनुष्ठानं दूरेण मनोवाक्कायकर्मभिः परिहत्य परि-समन्ताद्
समाहिकाम-समाधिकाम-त्रि०ासमाधिमभिलपति,व्य०१उ०। प्रजेत् संयमानुष्ठायी तपश्चारी च भवेदिति, दरेण था पापं-पापहेतुत्वात्सायद्यानुष्ठानं सिंहमिव मृगः स्वहितमिच्छन्
समाहिजोय-समाधियोग-पुं०। समाधिः-धर्मध्यानं तदर्थे त. परिवर्जयेत्-परित्यजेदिति ॥ २० ॥
प्रधानो योगः-मनोवाकायब्यापारः । मनोवाकायव्यापारण अपि च
धर्मध्याने, सूत्र. १ श्रु० ४ अ०१ उ० । संधुज्झमाणे उ णरे मतीमं,
समाहिट्ठाण-समाधिस्थान-न० । समाधे-रागादिरहितचि
त्तस्य स्थानानि-आश्रयाः समाधिस्थानानि । पा०। प्रशा. पावाउ अप्पाण निवट्टएज्जा ।
न्ताश्रयेष, स०१० सम। दशा ! चित्तसमाधिस्थानानि हिंसप्पसूयाइँ दुहाइँ मत्ता,
'चित्तसमाहिट्ठाण' शब्दे तृतीयभागे ११८३ पृष्ठ गतानि ।) वेराणुबंधीणि महब्भयाणि ॥ २१ ॥
(ब्रह्मचर्यसमाधिस्थानान्यपि स्वस्वस्थाने ।) मुसं न बूया मुणि अत्तगामी,
समाहिद्वाय-समाधिष्ठातृ-त्रिका प्रभौ, प्राचा०। गृहपती, प्रा. णिव्याणमेयं कसिणं समाहिं ।
चा०२ श्रु०१ चू० ७ १०१ उ०। सयं न कुजा न य कारवेजा,
समाहिपडिमा-समाधिप्रतिमा-स्त्री० । समाधिः श्रुतचारिकरंतमन्नं पि य णाणुजाणे ॥२२॥
त्रं च तद्विषया प्रतिमा-प्रतिज्ञाभिग्रहः समाधिप्रतिमा। प्र
तिमाभेदे , स्था० ३ ठा० १ उ० । समाधिप्रतिमा दशा. मननं मतिः सा शोभना यस्यास्त्यसौ मतिमान् , प्रशं| श्रुतस्कन्धोक्ना द्विभेदा-श्रुतसमाधिप्रतिमा, सामायिकासायां मतुप , तंदवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यक दिचारित्रसमाधिप्रतिमा च । स्था० २ ठा० ३ उ०। श्रुतचारित्राख्यं धर्म भावसमाधि वा बुध्यमानस्तु-वि
चत्तारि पडिमाओ पामत्ताओ, तं जहा-समाहिपडिमा, हितानुष्ठाने प्रवृत्ति कुर्वाणस्तु पूर्व तावन्निषिद्धाचरणात्
उवहाणपडिमा, विवेगपडिमा, विउसग्गपडिमा । (सू० निवर्तेत , अतस्तद्दर्शयति-पापात्-हिंसानृतादिरूपात्कमण आत्मानं निवर्तयेत् , निदानोच्छेदेन हि निदानिन २५१X) उच्छेदी भवतीत्यतोऽशषकर्मक्षयमिच्छन्नादावेव श्राश्रवद्वा- ( व्याख्या 'पडिमा' शब्दे पञ्चमभागे ३३२ पृष्ठ गाता।) राणि निरुन्ध्यादित्यभिप्रायः । किं चान्यत्-हिंसा-प्राणिव्यः समाहिबहुल-समाधिबहुल-त्रि० । चित्तस्वास्थ्यप्रचुरे, प्रश्न परोपणं तया ततो वा प्रसूतानि-जातानि यान्यशुभानि क- ३ सवं० द्वार । समाधिस्तु प्रशमवाहिता ज्ञानादि वा। तत्प्रमाणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि-दुःखो- चुरे , स्थ० ३ ठा०४ उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org