________________
समाहि अभिधानगजेन्द्रः।
समाहि. कर्म लाभो वा तम्, इह-अस्मिन् संसारे असंयमजीवि
संमिस्सभाव पयहे पयासु ॥१५॥ तार्थी भोगप्रधानजीबितार्थीत्यर्थः । यदिवा-आजीविकाभयात् द्रव्यसञ्चयं न कुर्यात् । पाठान्तरं धा-'छ
याचि वाचा वा गुप्तो वाग्गुप्ता-मौनव्रती सुपर्यालोचितध. भदणं कुज्जा' इत्यादि, छन्दः-प्रार्थनाभिलाष इन्द्रियाणां स्व
मसम्बन्धभाषी बेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धां विषयाभिलाषो था तत् न कुर्यात् , तथा असजमान:
लेश्यां तेजस्यादिकां समाहत्य-उपादाय अशुद्धां च कृष्णादि सामकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत्-उद्युक्तविहारी भ
कामपहत्य परि-समन्तात्संयमानुष्ठाने ब्रजेत् गच्छदिति । बेत् , तथा गृधि-गायं विषयेषु शब्दादिषु यिनीय
किंचाम्यत्-गृहम्-आवसथं स्वतोऽन्येन या न छादयअपनीय निशम्य-अधगम्य पूर्वोत्तरेण पर्यालोध्य भाषको
दुपलक्षणार्थवादस्यापरमपि गृहावरगवत्परकृतबिलनिषाभवेत् , तदेव दर्शयति-हिंसया-प्राण्युपमईरूपया अन्विता
सित्वात्संस्कारं न कुर्यात् । अन्यदपि गृहस्थकर्तव्यं परियुक्तां कथां न कुर्यात्-न तत् घूयात् यत्परात्मनोरुभ
जिहीर्षुराह-प्रजायन्त इति प्रजास्तासु-तद्विषये यन योर्वा बाधकं यच इति भावः । तद्यथा-अश्नीत पिबत
कृतेन सम्मिश्रभाषो भवति तत्प्रजह्यात् । एतदुक्तं भवतिलादत मोदत हत छिन्त प्रहरत पचतेत्यादिकथां पापणे
प्रवजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् कारपादानभूतां न कुर्यादिति ॥ १०॥ अपि च-साधूनाधाय
यश्च गृहस्थैः सम्मिश्रभावं भजते । यदि वा-प्रजाःकृतमाधाकृतमौदेशिकमाधाकर्मेत्यर्थः, तदेवभूतमाहारजातं
स्त्रियस्तासु ताभिर्वा यः सम्मिश्रीभायस्तमधिकलसंयमार्थी निश्चयेनैव न कामये-नाभिलषत् तथाविधाहारादिकं
प्रजह्यात्-परित्यजेदिति ॥ १५॥ ('जे केर'• इत्यादि १६च निकामयत:-निश्चयेनाभिलपतः पार्श्वस्थादींस्तत्सम्प
गाथा 'अकिरियाबाय' शब्दे प्रथमभागे १२६ पृष्ठ गता।) कंदानप्रतिप्रहसंयाससंभाषणादिभिः न संस्थापयेत्-नो
किंचान्यत्पहयेत् , तैर्या साध संस्तवं न कुर्यादिति । किञ्च-'उ
पुढो य छंदा इह माणवा उ, राल ' ति-औदारिकं शरीरं--विकृष्टतपसा कर्मनिरामनुप्रेक्षमाणो धुनीयात्-कृशं कुर्यात् । यदि वा-'उरालं' ति
किरियाकिरियं च पुढो य वायं । बहुजम्मान्तरसश्चितं कर्म तदुदारं मोक्षमनुप्रेक्षमाणो धु- जायस्स बालस्स पकुव्य देहं, नीया--अपनयेत् , तस्मैिश्च तपसा धूयमाने कृशीभव
पवङ्कती वेरमसंजतस्स ।। १७॥ ति शरीरके कदाचित् शोकः स्यात् , तं त्यक्त्वा याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादिति सम्बन्धः। सूत्र०
पृथक्-नाना छन्द:-अभिप्रायो येषां ते पृथक्छन्दा इह १ श्रु०१० अ०।
अस्मिन्मनुष्यलोके मानवा-मनुष्याः, तुरवधारणे, तकिश्चाऽन्यत्
मेव नानाभिप्रायमाह-क्रियाऽक्रिययोः पृथक्त्वेन क्रिया
वादमक्रियावादं च समाश्रिताः , तद्यथा-" क्रियैय फलदा इत्थीसु या श्राऽरय मेहुणाउ,
पुंसां, न शानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सु परिम्गहं चेव अकुव्वमाणे ।
खितो भवेत् ॥१॥" इत्येवं क्रियैव फलदायित्वेनाभ्युपउच्चावएसुं विसएसु ताई,
गताः क्रियावादमाश्रिताः, एवमेतद्विपर्ययेणाक्रियावादमानिस्संसयं भिक्खु समाहिपत्ते ॥ १३ ॥
श्रिताः, एतयोश्चोत्तरत्र स्वरूपं न्यक्षेण वक्ष्यते तच नाना
भिप्राया मानवाः क्रियाऽक्रियादिकं पृथग्वादमाश्रिता मोदिव्यमानुपतिर्यग्रूपासु त्रिविधास्वपि स्त्रीषु विषयभू- क्षहेतु धर्ममजानाना प्रारम्भेषु सक्ला इन्द्रियवशगा रससातासु यत् मैथुनम्-अब्रह्म तस्माद् श्रा-समन्तान्न तागौरवाभिलाषिण एतत्कुर्वन्ति , तद्यथा- 'जातस्य-उत्परतः--अरतो निवृत्त इत्यर्थः, तुशब्दात्प्राणातिपातादिनिवृ
अस्य बालस्य-शस्य सदसद्विवेकविकलस्थ सुखैषितश्च, तथा परि-समन्ताद् गृह्यते इति परिग्रहो धनधान्यद्वि
णो देहम्-शरीरं 'पकुब्व' त्ति-खण्डशः कृत्वाऽऽत्मपदचतुष्पदादिसंग्रहः तथाऽऽत्माऽऽत्मीय ग्रहस्तं चैवाकुर्वा- नः सुखमुत्पादयन्ति , तदेवं परोपघातक्रियां कुर्वतोऽसंयतणः सन्नुच्चावचेषु-नानारूपेषु विषयेषु यदिवोच्चा-उत्कृष्टा स्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्पश्रवचा जघन्यास्तष्वरद्विष्टः त्रायी-अपरेषां च प्राणभूतो रोपमर्दकारि प्रकर्षेण वर्धते । पाठान्तरं वा-'जायाएँ बाविशिोपदेशदानतो निःसंशयं-निश्चयेन परमार्थता भि- लस्स पगम्भणाए ' बालस्य-अज्ञस्य हिंसादिषु कतुः-साधुरवम्भूता मूलोत्तरगुण समन्वितो भायसमाधि र्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता प्रगल्भताप्राप्तो भवति. नापरः कश्चिदिति । उच्चावचेषु वा विष- धाट्य तया बैरमेय प्रवर्धत इति सम्बन्धः ॥१७॥ येषु भावसमाधि प्राप्तो भिक्षुन संशयं याति नानारूपान् (१८ गाथा 'उक्खय' शब्दे द्वितीयभागे २७ पृष्ठे गता।) विषयान् न संश्रयतीत्यर्थः ॥ १३॥ (१४ गाथा 'परिसह'
किंचान्यत्-- शब्दे पञ्चमभागे ६४७ पृष्टे उक्ता ।) किञ्चान्यत्
जहाहि वित्तं पसवो य सव्वं , गुत्तो वईए य समाहिपत्तो,
जे बंधवा जे य पिया य मित्ता। लेसं समाहटु परिव्यएजा।
लालप्पवी सेऽवि य एइ मोहं, गिहं न छाए ण वि छायएजा,
अन्ने जणा तसि हरति वित्तं ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org