________________
समाहि
सुर्न कुर्यादिति ॥ ३ ॥ ( गाथापूर्वार्द्धव्याख्या ' इत्थी' शब्दे द्वितीयभागे ६१४ पृष्ठे गता । ) स एवम्भूतः सर्वबन्धनविप्रमुक्ा श्लोक पृथकपृथिव्यादिषु पुक्ष्मबादरपर्याप्त का पर्याप्तकभेदभिन्नान् सत्वान् प्राणिनः अपि शब्दावनस्पतिकाये साधारणशरीरिसा ऽनन्तानप्ये कामागतान् पश्य, किं भूतान् ? - दुःखेन - श्रसात वेदनीयोदयरूपेण दुःखयतीति वा दुःखम् अष्टप्रकारं कर्म तेनार्त्तान्- पीडितान् परिसमन्तात्संसारका धनेन परिपच्यमाना न-कथ्यमानान् यदिया- दुष्प्रणिहितेन्द्रियानाध्यानो पगतान्मनाचाकायैः परितप्यमानान् पश्येति सम्बन्धों - गनीय इति ।
अपि च
एतेस वाले व पव्यमाणे,
आवडती कम्मसु पाचएमु । अतिवायतो कीरति पावकम्मे,
निउजमाणे उ करेइ कम्मं ॥ ५ ॥ आदीयवित्तीयकरेति पार्थ,
(४१) अभिधानराजेन्द्रः ।
मंताउ एतसमाहिमाहु | बुद्धे समाही व रते विवेगे, पाणातिपाता विरते ठप्प ।। ६ ।। सर्व जगतृ समयाणुपेही,
पियमपि कस्स गो करेजा । उट्ठाय दो य पुणो विसनो,
संपूयणं चैव सिलोयकामी ॥ ७ ॥ आहाकडं चैव निकाममीणे,
नियामचारी व विसरणमेसी |
एतेषु प्राग् निर्दिष्टेषु प्रत्येक साधारण प्रकारेषूपता पक्रियया चालवत्पालः अदादितरोऽपि धनपरितापना द्रावणादिकेनानुष्ठानेन पापानि कर्माणि प्रकर्षेण कुर्वाणस्तेषु
-
।
पापेषु कर्मसु सत्सु तेषु पापृथिव्यादिजन्मतः संस्ते नैव संघट्टनादिना प्रकारेणानन्तशः श्रावत्यंत पीड्यते दुःखभाग्भवतीति पाठान्तरं वा एवं तु वाले एवमित्युपदर्शने यथा चौरः पारदारिको वा श्रसदनुष्ठानेन हस्तपादच्छेदान बन्धवधादींश्चेहावाप्नोत्येवं सामान्य ऐनानुमानेनान्योऽपि पापकर्मकारी इहामुत्र च दुःखभाग्भवति 'आउट्टति लि कचित्पाठः, तत्राशुभान् कर्मविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा या तेभ्योऽनुनयः 'आउति सि-निवर्तते कानि पुनः पापस्थानानि येभ्यः पुनः प्रवर्त्तते निवर्त्तते वा इत्याशङ्कय तानि दर्शयति-अतिपाततः प्राणातिपाततः प्राणव्य
,
पडतोयाशुभम् ज्ञानावरणादिकं कर्म क्रियतेसमादीयते, तथा परांश्व भृत्यादीन् प्राणातिपातादी नियोजयन्-व्यापारयन् पापं कर्म करोति, तुशब्दान्मृपाचादादिकं च कुर्वन् कारयंश्च पापकं कर्म समुचिनोतीति ॥ २ ॥ किं चान्यत्-अ-समन्तादीना करवास्पदा वृत्तिःअनुष्ठानं यस्य कृपस्वीकादेः स भवत्यादीनवृत्तिः पत्र१०८
,
Jain Education International
--
-
समाहि म्भूतोऽपि पाप कर्म करोति, पाठान्तरं वा (श्रादीनभोज्यपि पापं करोतीति ' श्रईणभार' शब्दे द्वितीयभाग ७ पृष्ठे गतम्) इम्पसमाधा हि स्पर्शादिसुखोत्पादका अनेकान्तिका नात्यन्तिकाश्च भवन्ति, अन्ते श्रावश्यसमाधिमुत्पादयन्ति तथा बोक्रम्-" यद्यपि निषेध्यमाखा, मनसः परितुष्टिकारका विषयाः किम्पाकफलादनव-यन्ति पश्चादतिदुरन्ताः ॥ १ ॥ " इत्यादि, तदेवं बुद्धः - श्रवगततस्वः स चतुर्विधऽपि ज्ञानादिके तो व्यवस्थितो थियेके या माहारोपकरणका परित्यागरूपे इय्यभावात्मके रतः सन्नैवंभूतश्च स्यादित्याह प्राणानां दशप्रकारासामप्यतिपातीविरस्थित सम्परमार्थेषु श्रात्मा यस्य सः, पाठान्तरं वाडियथि' त्ति-स्थिता शुस्वभावात्मना श्रर्चिः - लेश्या यस्य स भवति स्थितात्रिः, सुविशुद्धस्थिरलेश्य इत्यर्थः ॥ ६ ॥ किच सर्व चराचरं जगत् प्राणिसमूहं समतया प्रेक्षितुं शीलमस्य स समतानुपेक्षी समतापश्यको वा, न कश्चित्प्रियो नापि द्वेष्य इत्यर्थः तथा चोक्तम्- "नत्थि य सि कोई वि(दि) स्लो, पिश्रोव सब्वेसुचेत्र जीवसु ।" तथा-' जह मम णपियं दुःख' मित्यादिसमोपेत न कस्यचिप्रियमप्रियं या कुर्यासिता विद् एवं दिसम्पूर्ण भावसमाधियुक्तो भवति । कचिषु भावसमाधिना सम्यगुत्थानेनोत्थाय परीषहोपसर्गैस्तर्जतो दीनभावमुपगम्य पुनर्विषणो भवति, विषयार्थी वा कचिङ्गाईस्थ्यमप्यवलम्बते, रसखातागीर या पूजा सत्काराभिलाषी स्यात् तदभावे दीनः सन् पार्श्वस्थादिभावेनापि भवति, क्षितथा सम्पूजने पात्रादिना प्रार्थयेत् श्लोककाभी च श्लाघाभिलाषी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते कश्चिदिति ॥ ७ ॥ किंचान्यत्-साधूनाधाय - उद्दिश्य कृतं निष्पादितमाधाकमैत्यर्थः, तदेवम्भूतमाहारोपकरणादिकं निकामम् - श्रत्यर्थ यः प्रार्थयतेस निकाममी' इत्युच्यते तथा निकामम्-अत्यर्थम् श्राधाकर्मादीनि तन्निमित्तं निमन्त्रणादीनि वा सर ति-चरति स तथा एवम्भूतः शीला
"
3
"
सदनुष्ठा
"
संसारपावो भवतीति यावत् 'इ' इत्यारभ्य ' परिग्गह' शब्दे पञ्चमभागे ५५६ पृष्ठे गतम् । ) तथा 'वेगविद्धे' इत्यादि ' धम्म ' शब्दे ४ भागे २६७६ पृष्ठे गतम् । )
किचान्यत्यंग कुजा इह जीवियड्डी,
अमजमाशो य परिव्या । सिम्मभासी य विणीय गिद्ध,
हिंसन्निये वा कई करेजा ।। १० । आहाकडं वाण णिकामएञ्जा
9
किमर्यते य ण संघवेजा ।
धुणे उरालं अमेमाणे,
निचा सोयं अवेक्खमाणो ।। ११ ।। आगच्छतीत्यायां द्रव्यादेभस्तमितपादितोयकार
For Private & Personal Use Only
www.jainelibrary.org