________________
समाहि
तपःसमाधिनाऽपि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा सुदिप योज तथा अभ्यस्ताभ्यन्त तपोध्यानाश्रितमनाः स निवार्णस्थ इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्च रणव्ययथितो भवति साधुरिति ।
गतो नामणिक्षी निक्षेप साम्य सूत्रानुगमेऽस्थलि तादिगुणोपेतं सूत्रमुच्चरणीयं तच्त्रेदम्
9
आप ममं मणुवीय धम्मं, अंजू समाहिं तमिगं सुखे । अपनि भिक्खू उ समाहिपते
याभूते परिव्वजा ॥ १ ॥ उ अयं तिरियं दिसासु, तसा य जे थावर जे य पाया । हत्थेहिं पाएहिं य संजमित्ता,
अदिन्नममेय खो गहेखा ॥ २ ॥ सुक्खायधम्मेवितिमिच्छति
"
लाढे चरे आयतुले पयासु । श्रयं न कुजा इह जीवियट्ठी,
चयं न कुआ सुतवस्सि भिक्खू ॥ ३ ॥ सदियाभिनिष्यु पयासु,
चरे मुणी सव्वतो विष्पमुके ।
"
पासाहि पागे व पुढी पिसने,
तद्यथा--अ
दुक्खे अट्टे परितप्यमाणे ॥ ४ ॥ अस्य चायमनन्तरसूत्रेण सह सम्बन्धः शेषगारवपरिहारेण मुनिर्निर्वाणमनुसन्धयेदित्येतद्भगवानुत्पन्नदिव्यज्ञानः समाख्यातवान्, एतच्च वक्ष्यमाणमाख्यातवा
निति, आध ति-- श्राख्यातवान् कोऽसौ ?--
6
Jain Education International
"
(४२६ अभिधानराजेन्द्रः ।
"
,
,
?
1
"
निमान-मनने मतिः- समार्थपति विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थः तत्रासधारणविशेषसोपादानादगृहाने असावपि प्रत्यासत्तेवर मानस्वामी गृह्यते किमाख्यातवान् धर्मचारित्रायं कथम् :- अनुविचिन्त्य केवलज्ञानेनान्याप्रज्ञापनायोग्य पदार्थांनाधित्य धर्म भाषते यदि वा-ग्राहकमनुविविश्य कस्यार्थस्यायं प्रहसमर्थः १ तथा कोऽयं पुरुषः ? कञ्च नतः ? किं वा दर्शनमापन्नः ? इत्येयं पर्यालोच्य धर्मभूषको वा मन्यन्ते यथा--प्रत्येक मस्मदभिप्रायमनुपिविमय भगवान् धर्मे भापते युगपसर्वेषां स्वभाषापरित्या संशयापगमादिति किं भूर्त धर्म भाषते ? - ऋजुम् - श्रवक्रं यथावस्थितवस्तुस्वरूपतिरूपणतो न यथा शाक्याः सर्वे क्षणिक भ्युद्गम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः, तथा वनस्पतिमचेतत्येनाभ्युपगम्य स्वयं न हिन्दन्ति तच्छेदनादादुपदेशे तु ददति तथा कार्यापारिक हिरये स्वत न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रयं कारयग्नि तथा सांयाः सर्वमप्रयुतानुत्परिक स्वभाव नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोषभयादाविर्भा वतिरोभावावाश्रितवन्त इत्यादिकौटिल्यभावपरिहारेणावकं
"
"
म
समाहि तथ्यं धर्ममाख्यातवान्, तथा सम्यगाधीयते मोक्षं तन्मार्ग या प्रत्यात्मा योग्यः क्रियते-व्यवस्थाप्यते येन धर्मेणास धर्मः समाधिस्तं समाख्यातवान् । यदिवा-धर्ममाख्यातवाँसमाधि धर्मध्यानादिकमिति । सुधर्माम्याहतमिमं धर्म समाधि का भगवदुर्गादियम् । तद्यथा न विद्यते यहिकामुष्मिकरूपा प्रशिक तपोऽनुष्ठानं कुर्वतो यस्यासावप्रतिहो, भिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः श्रसावेव परमार्थतः साधुः, धर्म धर्मसमाधि प्राप्तोऽसावेंति (अपरि व्यरजा अस्य पदस्य व्याख्या अणिदाणभूय ' शब्दे प्रथमभागे ३३४ पृष्ठे गता ।) तथा प्राणातिपातादीनि तु कर्मणो निदानानि वर्त्तन्ते, प्राणातिपातोऽपि द्रव्यक्षेत्रकाभावभेदाच्चतुर्धा । तत्र क्षेत्रप्राणातिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञापकापेक्षयायमधस्तिर्यक क्रियते। दया ऊपस्तिषु त्रिषु लोकेषु तथा प्राच्यादिषु दिचु विदिक्षु चेति, द्रव्यप्राणातिपातस्त्वयंत्रस्यन्तीति सा - द्वीन्द्रियादयो ये च स्थावराः पृथिव्यादयः चकारः खगतमेदसंसूचनार्थः, कालातिया तसंसूचनार्थी वा दिवा रात्रौ वा प्राणाः प्राणिनः, भावप्रांसातिपातं त्वाह-एतान् प्रागुक्तान् प्राणिनो हस्तपादाभ्यां संचम्बा उपलक्षणार्थत्वादस्यान्यथा या दवा से
दुःखात्पादनं कुर्यात् यदिवा एतान् प्राणिनो हस्ती पादी संयतकायः स हिस्यात् । चशब्दादुच्दासनिःश्वा सकासित क्षुतवात निसर्गादिषु सर्वत्र मनोवाक्काय कर्मसु सेयतो भवन् भावसमाधिमनुपालयेत् । तथा परेर न गृह्णीयादिति तृतीय प्रतोपन्यासः अदत्तादाननिषेधाच्या र्थतः परिग्रहो निषिद्धो भवति, नापरिगृहीतमासेव्यत इति मैथुननिषेधयुक्तः समम्यकृपासनापायादो ऽप्यर्थता निरस्त इति दर्शनसमाधिमधित्याह- सुष्टुतः तचारित्रायो धर्मो न सानासौ स्वाख्यातधर्मा, श्रनेन ज्ञानसमाधिरुक्तो भवति, न हि विशिष्टपरिज्ञानमन्तरेण वयात धर्मत्यमुपपद्यत इति भावः । तथा विचिकित्सा - पित्तदनुनिर्दिगुप्सायां [वि] तीर्णः -- अतिक्रान्तः ' तदेव च निःशङ्कं यजिनैः प्रवेदित मित्यविशा न कविशितलु
दर्शनसमाधिः प्रतिपादितो भवति, येन केनचित्प्रासुकाहारोपकरणानि विधिनामानं या
39
लाढः, स एवम्भूतः संयमानुष्ठानं चरद्-अनुतिष्ठत् तथा प्रजायन्त इति प्रजाः - पृथिव्यादयो जन्तवस्तास्वारमातुल्यः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः एवम्भूत एव भावसाधुर्भवतीति । तथा चोक्क्रम्-" जह मम पिये दुक्खं, जाणिय एमेव सव्वजीवाणुं । गु होइ हरणावेइ य, सममराई तेरण सो समणो ॥ १ ॥ यथा च ममाऽऽकुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीत्येवं मत्वा प्रजास्वात्मसमो भवति । तथा इहासंयमजीवितार्थी प्रभूतं का सुखेन जीविष्यामीत्यनव्यवसाया कर्माश्रवलक्षणं न कुर्यात् । तथा चयम्- उपचयमाहारोपकरणादधनधान्यद्विपदपदादेवपरिग्रह संचयमायत्यर्थे सुष्ठु तपस्वी सुतपस्वी - विकृष्टतपोनिष्प्रप्त दहा भि
"
For Private & Personal Use Only
6
•
"
www.jainelibrary.org