________________
(४२७ ) समाहि अभिधानगजेन्द्रः।
समाहि प्राप्नोति।
चउसु वि समाहियप्पा, सम्मं चरणडिओ साहू॥१०६॥ तत्रायोगाद्योगमुख्या-द्भवोपग्राहिकर्मणाम् ।
आदीयते-गृह्यते प्रथमम्-यादौ यत्तदादानम् श्रादानं च क्षयं कृत्वा प्रयात्युच्चैः, परमानन्दमन्दिरम् ।। ३२॥ तत्पदं च सुबन्तं तिङन्तं वा तदादानपदं तेन 'श्राघ' ति तत्रेति-तत्र योगान्ते शैलेश्यवस्थायाम् अयोगाव्या- नामास्याध्ययनस्य, यस्मादध्ययनादाविदं सूत्रम्-"प्राचं पारात् योगमुख्यात् भवोपग्राहिणां कर्मणां क्षयं कृत्वा मईमं मणुवीइधम्म” इत्यादि, यथोत्तराध्ययनेषु चतुर्थउच्चैलोकान्ते परमाऽऽनन्दमन्दिरं प्रयाति । द्वा० २४ द्वा० । मध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन 'असंखय '
साम्प्रतं समाधिरुच्यते तत्रापि नामस्थापने क्षुण्णत्वाद- मित्युच्यते, गुणनिष्पन्नं पुनरस्याध्ययनस्य नाम समानादृत्य द्रव्यादिसमाधिमाह
धिरिति, यस्मात्स एवात्र प्रतिपाद्यते, तं च समाधि दचं जेण व दवे-ण समाही आहिरं च जं दव्यं । नामादिना निक्षिप्य भावसमाधिनेह प्रकृतम्-अधिका
र इति । समाधिनिक्षेपार्थमाह-नामस्थापनाद्रब्यक्षेत्रकाभावसमाहि चउब्बिह-दंसपनाणे तवचरिते ॥३२७।।
लभावभेदात् ,पप तु समाधिनिक्षेपः षडविधो भवति । तुद्रव्यमिति-द्रव्यमेव समाधिः द्रव्यसमाधिर्यथा मात्र
शब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्यार्थस्याकम् , अविरोधि वा क्षीरमुडादि, तथा येन वा द्र
विर्भावनार्थ इति । नामस्थापने सुगमत्वादनादृत्य द्रव्याच्यणोपयुक्तच समाधिस्त्रिफलादिना तद् द्रव्यसमाधि
दिकमधिकृत्याह-पञ्चस्वपि शब्दादिषु मनोज्ञेषु विषयेषु रिति । तथा बाहितं वा यद् द्रव्यं समतां करोति तु
श्रोत्रादीन्द्रियाणां यथास्वं प्राप्तौ सत्यां यस्तुष्टिविशेषः लारोपितषलशतादिवत् स्वस्थाने तत् द्रव्य समाधिरिति ।
स द्रव्यसमाधिः, तदन्यथा त्वसमाधिरिति । यदिवा-द्रउक्नो द्रव्यसमाधिः भाचसयाधिमाह--भावसमाधिः प्रश
व्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रस्तभावविरोधलक्षणश्चतुर्विधः, चातुर्विध्यमेवाह-दर्शनशान
सोपघातो भवति, अपितु रसपुष्टिः स द्रव्यसमाधिः । तपश्चारित्रेषु पतद्विषयो दर्शनादीनां व्यस्तानां समस्तानां तद्यथा-क्षीरशर्करयोदधिगुडचातुर्जातकादीनां चेति,येन वा चा सर्वथा अविरोध इति माथार्थः । दश६ अ० १ उ० । द्रव्येणोपभुक्तन समाधिपानकादिना समाधिर्भवति तद् द्रव्यं पा। उत्त। मोक्षे, सम्यग्याने, सदनुष्ठाने च । सूत्र० द्रव्यसमाधिः । तुलादापोरोपितं वा यद् द्रव्यं समतामुपै१ शु. ३ अ०३ उ० । स्था।
तीत्यादिको द्रव्यसमाधिरिति । क्षेत्रसमाधिस्तु यस्य य. दसबिहा समाही पण्णत्ता , तं जहा-पाणाइवायवेरमणे
स्मिन् क्षेत्र व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यामसावायरमणे अदिण्णादाणवेरमये मेहुणवेरमणे प- त् क्षेत्रसमाधिः । यस्मिन् वा क्षेत्रे समाधिया॑वर्यत इति । रिग्गहवेरमसे इद्रियासमिई मासासमिई एसणासमिई आ- कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते तद्ययाणउच्चारपासवणखेलसिंघाणगपारिट्ठावणियासमिई ।
था-शरदि गवां नक्कमुलूकानामहनि बलिभुजां, यस्य वा
यावन्तं काल समाधिर्भवति यस्मिन् वा काले समाधि(सू० ११४)
ाख्यायते स कालप्राधान्यात् कालसमाधिरिति । भासमाधान समाधिः, समता सामान्यतो रागाद्यभाव इस्यर्थः, स चोपाधिभेदात् दशधेति । स्था० १० ठा० ३ उ० ।
वसमाधि त्यधिकृत्याह-भावसमाधिस्तु दर्शनशानतपसंथा। अनुष्ठाने,सूत्र०१ श्रु०१४ अ० सम्यगमार्गानुष्ठाने,
चारित्रभेदाच्चतुर्की, तत्र चतुर्विधमपि भावसमाधि ससूत्र.१ श्रु० १४ १०। गुर्वादीनां कार्यकारमाद्वारेण चित्त
मासतो गाथापश्चार्धेनाह-मुमुक्षुणा चर्यत इति चरण स्वास्थ्योत्पादने, शा०२ श्रृ०८ ० श्रा० का ('समाहाण'
तत्र सम्यक चरण चारित्रे व्यवस्थितः समुधुक्तः साशब्दे अस्मिन्नेव भागे कथानकम् ।) शुभलेश्याध्यव
धुः-मुनिश्चतुर्वपि भावसमाधिभेदेषु दर्शनशानतपश्चारिसाये , दश०२~० । भारते वर्षे उत्सर्पिण्यां भविष्यति
त्ररूपेषु सभ्यगाहितो-व्यवस्थापित प्रान्मा येन स समाहिसप्तदशे तीर्थकरे , स०८४ सम० । ति । सत्तरसो रेवइजी
तात्मा भवति । इदमुक्तं भवति-यः सम्यक्चरण व्यवस्थितःवो समाही । ती०२ कल्प। समतायाम् ,प्रश्न०१ संवद्वार।
स चतुर्विधभावसमाधिसमाहितात्मा भवति । यो या धर्मे समाधिः कर्तव्यः, सम्यगाधीयते व्यवस्थाप्यते
भावसमाधिसमाहितात्मा भवति , स सम्यक्चरणे व्यमोक्षं तन्मार्ग वा प्रति येनात्मा धर्मध्यानादिना स
वस्थितो द्रष्टव्य इति । तथाहि-दर्शनसमाधौ व्यवस्थितोसमाधिः धर्मध्यानादिकः। स च सम्यग् ज्ञात्वा स्पर्शनी
जिनवचनभाषितान्तःकरणा निवातशरणप्रदीपवन कुमतियः । नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिरुदाह
वायुभिभ्राम्यते,शानसमाधिना तु यथा यथाऽपूर्व श्रुतमधीत आयाणपदेणाऽऽघं, गोणं नामं पुणो समाहि ति।
तथा तथाऽतीय भावसमाधावुद्युक्नो भवति । तथा चोक्तम्
"जह जह सुयमवगाहा, अइसयरसपसरसंजुयम उव्वं । मिक्खिविऊण समाहिं, भावसमाहीइ पगयं तु ॥१०३।।
तह तह पल्हाद मुणी , णवणवसंवेगसडाए ॥१॥" णाम ठवणा दविए, खेत्ते काले तहेब भावे य ।। चारित्रसमाधाबपि विषयसुखनिःस्पृहतया निरिकश्चनोएसो उ समाहीए, णिक्खेवो छबिहो होइ ॥ १०४ ॥ ऽपि पर समाधिमानोति , तथा चोक्तम्-" तण संथारपंचसु विसएसु सुभेसु, दबम्मि त्ता भवे समाहि त्ति । णिसन्नो , ऽवि मुणिवरो भटुरागमयमोहो । जं
पावइ मुत्तिसुहं , कत्तो तं चकवट्टी वि? ॥१॥नैखत्तं तु जम्मि खत्ते, काले कालो जहिं जो उ ॥१०॥
वास्ति राजराज-स्य तत्सुखं नैव देवराजस्य । यत्सुखभावसमाही चउब्धिह, दंसणणाणे तवे चरित्ते य। मिहैव साधो-लोकव्यापाररहितस्य " ॥ २ ॥ इत्यादि ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org