________________
समाहि
चेतः स्वास्थ्ये, स० ३२ सम० । श्राचा० । ग्रा० चू० । श्रावण ध० । नीरोगतायाम्, व्य० १ उ० । उत्त० । इन्द्रियप्रणिधान, श्राचा० १ ० ६ ० ४ उ० । योग, उत्त० २ श्र० । धर्मध्यानादिके, सूत्र० १० २ श्र०३ उ० । सम्यगवस्थाने, सू० १४० १४ श्र० । सम्यग्दर्शनादिकायां मोक्षपद्धती, सूत्र ० १ ० १३ श्र० । प्रशमवाहितायां ज्ञानादौ च । स्था० ४ ठा० १ उ० । एकाग्रे निरुद्ध चित्ते समाधिरिति । द्वा० ११ द्वा० । ज्ञानदर्शनचारित्रात्मके चित्तस्वास्थ्ये, श्राचा० १ ० ५ ० ५ उ० । प्रशस्तभावे, स्था० २ ठा० ३ उ० । समाधानं समाभिः स च द्रव्यभावभेदात् द्विविधः तत्र यसमाधियउपयोगात् स्वास्थ्ये अनि येषां या विरोध इति भावसमाधिस्तु ज्ञानादिसमाधानमेव सदुपयोगादेव परमस्वास्थ्ययोगादिति यतध्यायमित्य समाधियवच्छे दार्थमाह-परं प्रधानं भावसमाथिमित्यर्थः ० २ श्र० । प्र० | सन्मार्गानुष्ठाने, ध० ३ अधि० । द्वा० । प्रशान्तवाहिता पृतेः संस्कारात स्वान्निरोधजात् । प्रादुर्भाव तिरोभाव, तद्व्युत्थानजयोरयम् ।। २३ ।। प्रशान्तेति प्रशान्तवाहिता परितविशेषतया स वाहपरिणामिता, वृत्तेर्वृत्तिमयस्य चित्तस्य निरोधजात् संस्कारात् स्यात्, तदाह - " तस्य प्रशान्तवाहिता संस्कारात् " ( ३- १० ) । कोऽयं ?, निरोध एवेत्यत श्राह - तद्व्युत्थानजयोनिरोधजन्युमानजयोः संस्कारयोः प्रादुर्भावतिरोभावी वर्तमानाभ्याभिव्यक्ति कार्यकरणासामर्थ्यावस्था नलक्षणौ, प्रयं निरोधः चलत्वेऽपि गुणवृत्तस्योक्लोभयक्षयवृतित्यायन चितस्य तथाविधस्वर्थमादाय निरोधपरिगामशब्दव्यवहारात् । तदुक्तम् - " व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भाव निरोधक्षणांचा ऽन्ययो निरोधपरिणाम" इति (३) । सर्वार्थतैकाग्रतयोः समाधिस्तु चयोदयी । तुल्याचेकाग्रताशान्तोदितौ च प्रत्ययाविह ॥ २४ ॥ सर्वात सर्वाधता-चलानानाविधग्रहणम चित स्य विक्षेपो-धर्मः; एकाग्रता - एकस्मिन्नेवाऽऽलम्बने सदृशपरिमिता तयोः अत्यन्ताभिभवाभिव्यक्तिक्षी समाधिरुद्रिकस्यचित्तान्यवितयाथिनः समा धिपरिणामोऽभिधीयते । यदुक्तम् - " सर्वार्थतैकाग्रतयोः सादी वित्तस्य समाधिपरिणामः" इति ( ३- ११ ) पूर्वत्र विक्षेपस्याभिभवमात्रम्, इह त्वत्यन्ताभिभवोऽनुत्पतिरूपतीयप्रवेश इत्यनयोर्भेदः इहाधिकृतदर्शने तु यांवकरूपालम्बनसिरी शादी एवर्त्तमानाच्चस्फुरितच प्रत्ययौ एकाग्रता उच्यते स माहितचित्तान्वयिनी । तदुक्तम्- "शान्तोदितौ हि तु (तौ तु) पत्ययी चित्तस्यैकाग्रता परिणामः " ( ३- २२ ) । नचैव मन्यस्यतिरेकवस्त्यसंभवः यतोऽन्यत्रापि धर्मज्ञसाथस्थापरिणामः पूर्वधर्मनिवृत्तात्तरमापत्तिर्धर्मपरिणामः, यथा मुद्रणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः । लक्षसपरिणा मश्च यथा-तस्यैव घटस्यानागताऽध्यपरित्यागेन वर्त्तमानाध्वस्वीकारः, तत्परित्यागेन वाऽतीताध्वपरिग्रहः । अवस्था
Jain Education International
( ४२६ ) अभिधानराजेन्द्रः ।
-
66
समाहि परिणामश्च यथा तस्य घटस्य प्रथमद्वितीययोः क्षणयोः सदृशयोरन्यत्वेन चलगुणवृत्तीनां गुणपरिणामनं धर्मी - व शान्तादिषु शक्तिरूप स्थितेषु सर्वत्र सर्वात्मकन्य पदेशेषु धर्मेषु ते पापडघटादिषु मृदेव प्रतिक्षणमन्यान्यस्याद्विपरिणामाम्यत्यम् । रात्र केचित्परिणामाः प्रत्ययोपलक्ष्यते यथा सुखादया सं स्थानादयो वा । केहिचानुमानगम्या, यथा-कर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगम इति न काचिदनुपपत्तिः तदिदमुक्तम्-" एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः " (३-१३ ) । " शामनोहितान्यपदेश्य धर्मानुपाती धर्मी (३-१४ ) क्रमायत्वं परिणामान्य हेतुरिति (३-१५) ३२४॥ द्वा०) (२५ श्लोकः सप्पावित्तिपयाचा शब्देऽस्मिक्षेत्र भांग मतः । ) ( २६ श्लोकः ' परा ' शब्दे पश्चमभागे ५४६ पृष्ठे गतः । ) स्वरूपमात्रनिर्मास, समाधियनमेव हि । विभागमनतिक्रम्य परे ध्यानफलं विदुः ॥ २७॥ स्वरूपेति-स्वरूपमात्र ध्येयस्वरूपमात्रस्य निर्मासो यत्र तत्तथा । अर्थाकारसमावेशेन भूतार्थरूपतया यग्भूतानस्वरूपतया च ज्ञानस्वरूपशून्यतापत्तेः ध्यानमेव हि समाधिः । तदुक्तम् - " तदेवार्थमात्रनिर्मासं स्वरूपशून्यमिव समाधिः" इति। ( ३-३) विभागमा योगः इति प्रि मनतिक्रम्यानु परे ध्यानफलं समाधिरिति विदुः । निराचारपदी वस्या मतः स्वानातिचारभा ।
""
चेष्टा चास्याखिला भुक्त भोजनाभाववन्मता ||२८|| निराचारेति - अस्यां दृष्टौ योगी नातिचारभाकू स्यात् तनि बन्धनाभावात् । अतो निराचारपदः प्रतिक्रमाद्यभावात् । नेश साम्येतदुष्टिमतोऽखिला भोजनाभाववन्ता - वारजेयकर्माभावात् तस्य सिदि च्छा विघटनात् ।
कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आहरत्नशिक्षागन्या हि, तन्नियोजनदृग्यथा । फलभेदात्तथाचार - क्रियाऽप्यस्य विभिद्यते ॥ २६ ॥ रामेति रत्मशिक्षादशोऽन्या हि यथा शिक्षितस्य सतस्ननियोजन तथाऽऽचार किया उपस्थ मिचाटनादिलक्ष फलभेदादिभियत पूर्व हि साम्परायिककर्मः फलम् इदानीं तु भवपादिकर्मक्षय इति ।
कृतकृत्यो यथा रत्न- नियोगाद्रत्न विद्भवेत् । तथाऽयं धर्मसंन्यास - विनियोगान्महामुनिः ॥ ३०॥ कृतकृत्य इति यथा रत्नस्य नियोगात् शुद्धदृष्ट्या यथेच्छव्यापाराद्वणिग् रत्नवाणिज्यकारि कृतकृत्यो भवेत् तथाऽयमधिकृतदस्यि धर्मसंन्यासविनियोगात् द्वितीयाक रणे महामुनिः कृतकृत्यो भवति ।
3
For Private & Personal Use Only
"
केवल श्रियमासाद्य सर्वलब्धिफलान्विताम् ।
"
,
परंपरार्थ संपाद्य ततो योगान्तमश्नुते ।। ३१ । केवलेति केवलश्रियं केवलज्ञानलक्ष्मीमासाद्य प्राप्य सर्वलब्धफलान्वितां सर्वोत्सुक्यनिवृत्या परंपरा यथा मन्ये सम्यक्त्वादिलक्षणं संपाद्य ततो योगान्तं योग पर्यन्तमश्नुते
www.jainelibrary.org