________________
(४२५) समावत्ति अभिधानराजेन्द्रः।
समाहि मनोविम्बप्रतिच्छाया, समापत्तिं परात्मनः । समासिय--समाश्रित-त्रि० । श्रभ्युपगवति, प्रा०म०११०। क्षीणवृत्तिर्भवेद् ध्याना-दन्तरात्मनि निर्मितम् ॥१॥ समासिक-न० । द्वयोबहूनां वा पदानां समसनं-संद्वा० २२ द्वा०।
लीन समासस्तनिर्वृत्तं समासिकम् । समासजे नामनि, ('जोग' शब्दे चतुर्थभागे १६३० पृष्ठे व्याख्यातमिदम् ।)
अनु० । यथा राजपुरुषोऽयमिति । अत्र तत्पुरुष समासे कर्त
व्ये विशेषण समासकरणं बहुव्रीहिसमासकरणम् । यदिवासमावर्यत-समापतत-त्रि०। एकीभावेनाभिमुखं पति, दश०
अत्र समासकरणं, यथा-राक्षः पुरुषोऽयमिति । श्रा० म० १ श्र०३ उ०।
१०। समाविभाग-समाविभाग-पुं० कालविभागे, ज्यो०६ पाहु समाह-समाहृत्य-श्रव्य० । सम्यगुपादायेत्यर्थे, सूत्र. १ समास-समास-पुं० । असुक्षपणे, असनमासः क्षेप इत्यर्थः, श्रु०८ अ०। शोभनमसन समासः । संसाराद्वहिर्जीवात् कर्मणो वा क्ष- सवाहड-समाहृत-त्रि० । शुद्धे, प्राचा०२ थु०१ चू०१० पणे, प्रा० म० अ०। संक्षेपे, सामान्ये, ओघा सामायिके, ३ उ० । अङ्गीकृते सूत्र०२ श्रु०२ अ०। विशे० । संशब्दः प्रशंसायाम् , असु क्षेपणे, शोभनमसनं
सयाहय-समाहत-त्रि० । परस्परेणोपहते , प्रश्न०३ पाश्र० संसाराद्वहिर्जीवस्य जीवात्कर्मणो वा क्षपण समासः। द्वारा अभिभते. प्रश्न०४ श्राश्रद्वार । रा०। अमनोशे,प्रश्न अथवा-संशब्दः सम्यगर्थः सम्यगासः समासः । रागद्वे
३ श्राश्र० द्वार। परहितस्य समस्य वा श्रासः समासः । विशे० । 'अप्पक्खरं समासो' त्ति-महार्थत्वे उध्यल्पाक्षरत्वात्सामायिकं समास
समाहरण-समाहरण-न० । गोपने, उपसंहरणे, सूत्र. १ उच्यते । 'अहवाऽऽसो सण' त्ति-अथवा-असु क्षेपण इ
श्रु०८ श्र० । विस्रोतसिकाराहित्येनादाने, सूत्र.१ श्रु०८ अ० त्यस्य धातोयुत्पाद्यते । श्राकारश्वेह प्रश्लिष्टो द्रष्टव्यः ततश्च समाहारण-समाधान-ना विषयाद्यान्सुक्यनिवृत्तिलक्षणे स्वाअसनमासो जीवात्कर्मणः क्षेप इत्यर्थः । णकारस्यानुस्वार- स्थ्ये, अनु०। श्राव०। सम्यगाख्याने, सूत्र०२७० २ अ०। श्वेह लुप्तो दृश्यः । समशब्दार्थमाह-'महासणं सवे'त्ति-अव्य- अनादिकालात्संहत्यावस्थाने, धातूनामनेकार्थत्वात् । वियानामनेकार्थवान्महत्कर्मणोऽसन समसन समासः। वा इति शे। वित्तसमाधाने, श्रा० चू० अथवा, सच्छोभनमसनं समासः कर्मक्षेपणस्य शोभन
तत्रोदाहरणम्स्वादिति । अथवा--सम्यगर्थे समर्थे वा संशब्दः । तत्कि
णयरं सुदंसणपुरं, सुसुणाए सुजस सुव्वए चेव । मित्याह-'सम्म समस्स वाऽऽसो' त्ति-सम्यक समस्य वा रागद्वेषरहितस्यासः कर्मक्षेप इति कृत्वा सामायिकं स
पव्वज्ज सिक्खमादी,एगविहारे य फासणया॥१२६८।। मासो भवति । विशे० प्रा० चू०। (कथा 'चिलाईपुत्त'। सुदंसणं पुरं नगरं, सुसुणागो गाहाबई, सुजसा शब्दे तृतीयभागे ११८८ पृष्ठे गता । ) संक्षेप , से भज्जा, सहाणि ताण सुबत्तो पुत्तो णाम सुहेण नं। प्रातु । श्राचा०। प्रा० म०। पश्चा० । रा०। विशे०।
गठभे अच्छितो, सुहण जातो, एवं बडितो, एवं० जाव उत्त० पा० । स्था० । अनु०।' समास' त्ति-संशब्दः प्रशं
जोवणत्थो संयुद्धो, आपुच्छिता पब्वइतो पडितो, सायामसु क्षपणे । शोभनमसनम्-संक्षेपण विस्तरवतः सं
एगलविहारपडिम पडियमो । सकपसंसा, देवेहि कोचनं समासः । पदानामेकीकरण , प्रश्न० २ संव० द्वार।
परिक्खिता । अणुकूलण धराणो, कुमारबंभयारी एकण ,
वितिएण को एआओ कुलसंनाणच्छदगाओ अधमोसे किं तं समासिए ?, समासिए सत्त समासा भवंति, तं
ति?,सो भगवं समो । एवं मातापिताणि से विसयपसजहा-“दंदे अ बहुव्वीही,कम्मधारए दिग्गू अ । तप्पुरिसे त्ताणि दं सताणि । पच्छा मारिजंतगाणि कलुण कर्वेति, तअब्बईभावे, एक्कसेसे असत्तमे" ॥१॥ अनु० । हा वि समो। पच्छा सव्व तुट्ठा विउवित्ता दिवाए इस्थिद्वयोर्बहूनां पदानां वा समसन--संमीलनं समासः। अनु०॥ गाए सविघ्भमं , पलोइयं मुक्कदीहनीसासमवगूढो तहा वि (द्वन्द्वादिपदानां व्याख्या स्वस्वस्थाने।)
संजम समाहिततगे, जातो गाणं उप्पल जाव सिद्धो । श्रा० समासमो-समासतस्-अव्य० । संक्षेपेणेत्यर्थे , नि० चू० १
चू०४ अ०। श्राव।
समाहार-समाहार-पुं० । समानाहार, प्रशा० १७ पद १ उ० । कर्म।
उ०। (अत्र दण्डकः 'सम' शब्देऽस्मिन्नेव भागे गतः।) समासज-समासाद्य-अव्य०। प्राप्येत्यर्थे . श्राचा०१०
समाहारा-समाहारा-स्त्री० । द्वादश्यां गत्रितिथी, ज०७व८०८ उ०॥
क्ष०ा ज्यो । दक्षिणचरुकवास्तव्यायां दिक्कमारीमहत्तरिकासमासण-समासन--न० । समानोपवेशने, आव०४ अ० ।
याम् , प्रा० चू० १ अथ। प्रा० म० । द्वी०। जं. । श्रा० समासत्थ--समासार्थ--पुं० । संक्षिप्ताथै, श्रा०म०१०।।
क० ।
स्थाच० प्र० । समासदोस-समासदोष-पुं० । समासव्यत्यये , श्रा० म०१ ममादि समाधि--पं० । समाधानं समाधिः । सम्यग्मोक्षमाश्र० । यत्र समासविधिः प्राप्त समास न करोति , व्यत्य- गवस्थान, स०२० सम । रागद्वेषपरित्यागरूप धर्मध्या. येन वा करोति, तत्र समासदोषः । अनु । विशे० ।
ने, सूत्र० १०२ अ०२ उ० । स्वास्थ्ये, प्रा० म०२०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org