________________
समय अभिधानराजेन्द्रः।
समयपरिसद स्वभावः, यथा ' एगेण वि से पुराणे, दोहि वि पुराणे सयं पि जंबूदीवेणं दीवे मंदरस्स पव्ययस्स उत्तरेणं लवणस्स दामाएजा । लक्स ऍण वि पुराणे, कोडिसहस्सं पि माएजा' हिणेणं. जाव तत्थ २ बहव जंबुरुक्खा जंबुवणा० जाव उव॥१॥ यदिवा-देवकुरुपतीनां क्षेत्राणामीदृशाऽनुभावो सोभेमाणा चिट्ठति स तणटुण गोयमा! एवं बुच्चद जंबुद्दी यदुत तत्र प्राणिनः सुरूपा नित्यसुखिनो निर्वैराश्च भवन्ती- वे दीये' इत्यादीनि प्रत्येकमर्थसूत्राणि च सन्ति, ततश्चैतति, क्षत्रस्य बा परिकर्मणावसरः क्षत्रसय इति , कालस- द्विहीनं यथा भवत्येवं नीवाभिगमवक्तव्यतया नेयमस्योद्देशमयस्तु सुषमादरनुभावविशेषः उत्पलपत्रशतभदाभिव्यङ्ग्या कस्य सूत्रम्। 'जाव इमा गाह' त्ति-संग्रवगाथा। साच-'अरया कालविशषः कालसमय इति , अत्र द्रव्यक्षेत्रकाल- हंतसमयवायर-विज्जूणिया वलाहगा अगणी।ागरनिहिप्राधाम्बधिवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्यति कुतीर्थ- नइउवरा-नग्गमे बुढिवपणं च ॥१॥ अस्याश्चार्थस्तत्रासमयः पाण्डिकानामात्मीय आगमविशेषः। तदुवं नेन सम्बन्धेनायातो जम्बूद्वीपादीनां मानुषात्तरान्तानामचाऽनुष्ठानमिति, संगार:-संकतस्तद्रपः समयः संगारसमयः र्थानां वर्णकस्यान्ते इदमुक्तम्-'जावं च णं माणुसुत्तरे पब्बए यथा सिद्धार्थसारथिदवेन पूर्वकृतसंगारानुसारण गृहीत- तावं च रंग अस्सि लोए त्ति पवुच्चई। मनुष्यलोक उच्यत इत्यहरिशवो-बलदेवः प्रतिबोधित इति, कुलसमयः-कुला
र्थः। तथा 'श्ररहंतेत्ति जावं च ण श्ररहंता चकवट्टी ० जाव चारो यथा शकानां पितृशुद्धिः , आभीरकाणां मन्थनिका
सावियाओ मणुया पगाभहया विणीया ताचं च णं अस्सिशुद्धिः, गणसमयो यथा मल्लानामयमाचारो-यथा यो ह्य
लोए त्ति पवुश्चइ, समय त्ति, जावं च ण समयाइ वा श्रावनाथो मल्लो म्रियते स तैः संस्क्रियते, पतितश्चोद्धियत इति
लियाइ वाजाव लोए त्ति पवुच्चइ.एवं जावं च ण बायरे विसंकरसमयस्तु संकरो--भिन्नजातीयानां मीलकस्तत्र च
ज्जयार थायरे थणियस जायं च गंग बहवे उराला यलाहया समय:--एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्ताव
संसय त्ति, अगणि त्ति,जावं च णं वायर तेउयाए जावं च सं पि गुप्तिकरणमिति, गराडीसमया-यथा शाक्यानां भोजना
श्रागराइ वा निहीइ वा नईइ वा उवरागत्ति,चंदावरागार वा बसरे गएडीताडनमिति, भावसमयस्तु नोागमत इदम- सूरोवरागाइवा,तावं च ण अम्सि लोग त्ति पवुच्चइ । उपरायाध्ययनम् , अनेनैवात्राधिकारः शेषाणां तु शिष्यमतिवि- गो-ग्रहणम् । 'निग्गमे बुढिवयणं वत्ति-यावनिर्गमादीनां वकाशार्थमुपन्यास इति । सूत्र०१ श्रु०२१०॥
चनं प्रज्ञापनं तावन् मनुष्यलोक इति प्रकृतम् ,तत्र-'जायं च समयंतर--समयान्तर--न० । परसमय, पं० २०५द्वार। ण चंदिमसूरियाग जाव तारारूवाणं अइगमणं निग्गमण
वुहिनिवुड्ढी श्राधविजइ,तावं च मे अस्सि लोए ति पवुच्चइ समयकप्प-समयकल्प-पुं०ा सिद्धान्तविचारणायाम् , संथा।
अतिगमनमिहोत्तरायण, निर्गमनं दक्षिणायन , वृद्धिर्दिनस्य समयकयपिंडणाम-समयकृतपिण्डनामन्-न० । समयकृत- वर्धन, निवृद्धिस्तस्यैव हानिः । भ०२ श०६ उ० । पिण्डनाम्नि, पिंथन (व्याख्या पिंड' शब्दे पञ्चमभागे ६१७पृष्ठ ।) समयचजा-समयचर्या-स्त्री० । समयपरिभाषया उपक्रम, समयखत्त-समयक्षेत्र-न०। समयः कालस्तद्विशिष्ट क्षेत्र विशे० । समयक्षेत्रम् । मनुष्यक्षेत्रे, स्था० ३ ठा०४ उ० । मनुष्यलोके, समयज्झयण-समयाध्ययन-न । समयाख्ये सूत्रकृताङ्गस्य स्था० ३ ठा०१ उ० । स० ।
प्रथम अध्ययने, सूत्र.१० ११०१ उ० । श्रा० चूछ । किमिदं भंते ! समयक्खेत्ते त्ति पवुच्चइ ?, गोयमा ! अ- समयणा(मा)य--समयन्याय-पुं०। प्रागमनामाण्ये, पञ्चा० ड्डाइजा दीवा दो य समुद्दा एस ण पच्चइए समयखत्ते ति । १२ विव० । पवुच्चइ । तत्थ णं अयं जंबुद्दीवे सब्बदीवे सव्वदीवसमुद्दाणं समयणिबद्ध-समयनिबद्ध-न० । मनसा निबद्ध सङ्केत, शा० सम्वभितरे एवं जीवाभिगमवत्तव्वया नेयच्या जाव अ- १ श्रु०६अ। तरपुक्खरद्धं जोइसविहूणं ॥६॥
सभकनिबद्ध-त्रि०ासहितैरुपात ज्ञाताङ्गसूत्र,ज्ञा११०६० 'किमि'त्यादि । तत्र समयः कालस्तेनोपलक्षितं क्षत्रं समय- समयणीइ-समयनीति-स्त्री० । सिद्धान्तब्यवस्थायाम् ,श्रावक क्षेत्र , कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्ग्या
१०॥ मनुष्यक्षेत्र एव न परतः, परतो हि नादित्याः सश्चरिष्णव इति । 'एवं जीवाभिगमबत्तव्वया नेयव्य ' त्ति । एषा चैवम- समयगणु-समयज्ञ-त्रि० । सिद्धान्तविदि, पं० २०२द्वार । 'एग जोयणसयसहस्सं पायामविक्खंभेणमित्यादि। जोइस- आगमज्ञ, पा०१५ विव० । आचा। विहण' ति-तत्र जम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां जीवा- समयपरमत्थवित्थर-समयपरमार्थविस्तर-पुं०। सम्यगीयन्त भिगमोक्तायां ज्योतिष्कवक्तव्यताऽप्यस्ति,ततस्तद्विहीनं यथा
पगिछियन्तेऽननार्था इति समय आगमस्तस्य परमः अभवत्येवं जीवाभिगमवक्तव्यता नेतव्यनि, वाचनान्तरे तु
कल्पितञ्चासावर्थश्च समयपरमार्थस्तस्य विस्तरो रचना' जोइसअट्टविहणं' इत्यादि बहु दृश्यते , तत्र-जंबुद्दीये णं भंते ! कइ चंदा पभासिंसु वा पभासिंति वा पभा
विशपः । सिद्धान्तस्याकल्पितार्थस्य परमार्थरचनायाम् , सिस्संति वा, कति सूरिया तर्विसु वा०३ कइ गक्खत्ता
सम्म० ३ काण्ड । जोयं जोइंसुवा' इत्यादिकानि प्रत्येकं ज्योतिष्कसूत्राणि, समयपरिसुद्ध-समयपरिशुद्ध-त्रि० । शिष्टव्यवहारविशुद्ध, तथा-'से केणतुणं भंते ! एवं वुच्चइ जंबुद्दीये दीये गोयमा ! पश्चा०४ विवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org