________________
समयप्राहुड
समयप्राहु- समयप्रभृत-१० नामख्याते प्रन्थविशेष समर- शबर- वि० "शवरे बो मः ॥
१ तत्त्व | समयय-समयजमांने, पिं० ।
अ० १३ अष्ट० । समयमणिय-समय भणित-न० सिद्धान्तप्रतिपादिते दर्श०
( ४२२ अभिधानराजेन्द्रः ।
-
"
Jain Education International
- न० । अन्वर्थरहिते समय एव प्रसिद्धे ना
समयलुक्ख्या- समयरूक्षता स्त्री० । कालरूक्षतायाम् भ०
७ श० ६ उ० ।
समयविउ समयवि०नि० १२० भद्रबाहुप्रभृतिषु सिद्धान्तवेदिषु पञ्चा० ४ विव० । समयविरुद्ध-समयविरुद्ध-त्रि० । स्वसिद्धान्तविरुद्धे, विशे०। यथा सांख्यस्यासत्कारणम्, कार्ये सद्वैशा पिकस्येत्यादि । ५० म० १ ० | अनु० यथा वैशेषिको व्रते प्रधानं कारणं जैनो बति नास्ति जीव इत्यादि । वृ० १३० १ प्रक० । समयविहाण - समय विधान । सिद्धान्तनीतौ पं० २०४
,
सम- त्रि० । समत्वेन युक्ते,रकारः प्राकृतत्वात् । उत्त०२० । शत्रुंजयपर्वतस्य मूलनायकोदारकर्त्तरि खनामा साथी, ती० १ कल्प ।
समरवद्दिय- समरयथित त्रि० संग्रामे ते ०७० ३० समरभड -- समरभट - पुं० । संग्रामभेदे, प्रश्न० ३ श्र० द्वार । समरसावत्ति - समरसापत्ति - स्त्री० । समे भावे रसोऽभिलाषो
यस्यां सा समरसा सा चासावापत्तिश्च प्राप्तिरधिमतिरधिगम इत्यनर्थान्तरम् [पो० वि० समताप - ६ माहित सर्वज्ञरूपोपयोगोपयुक्तस्य तपोयोगानन्यवृत्तैः परमायतः स्वर्यरूपत्ययाद्यालम्बनाकारोपयुक्त पेन मनसो ध्यानविशेषरूपायां तत्फलभूतायां वा समाप्ती ०२
द्वार ।
"
समयसा- समयसंज्ञा स्त्री० श्रागमपरिभाषाथाम् १० समरसीह समरसिंह पुं० खनामख्याते मेदपाट (मेवाड)१३०३ प्रक०
शाधिपती, सी० १६ कल्प
समराइच - समरादित्य - पुं० । स्वनामख्याते राजनि, तश्चरित्रं श्रीहरिभद्रसूरिकृतं समरादित्यचरित्रादवसेयम् । ध० २ अधि० ।
समयसम्भाव- समयसद्भाव-पुं० । सिद्धान्तार्थे, आव०४ श्र० समयसागर - समयसागर - पुं० । समयः - श्रागमस्तस्य सामर इव रत्नाकरः । स्वनामख्याते ग्रन्थभेदे, स्था० २ ठा० ३७० ॥ समयसिद्ध समयसिद्ध त्रि० । श्रागमोक्त्रे, पञ्चा० १६ विव० । समयसुन्दर समयसुन्दरपुं० [सफलचन्द्र म । सकलचन्द्रगणिशिष्ये, १६८६ संवत्सरे गाथासाहस्त्री विवादशतकं दशवैकालिकटी
"
का चेति ग्रन्था रचिताः । जै० ३० । समयसो - समयशस-अय० समयेनेत्यर्थे ० ० १ ० समया समता- स्त्री० समो रागद्वेपमध्यस्थस्तद्भावस्तत्ता । श्रा० म० १ श्र० । समभावे, श्राचा० १ श्रु० ३ श्र० १ उ० । सूत्र० । श्रा० चू० । श्रात्मपरतुल्यतायाम्, सूत्र० १ श्रु० २ श्र० ३ उ० । अरक्काद्विष्टतायाम्, अ० १४ अ० । सामायिके, रागद्वेषविरहे सूत्र० १ ० १४ अ० । श्र० चू० । श्राचा० | माध्यस्थे, आचा० १ श्रु० ८०२ उ० । यो० बि० ।
3
>
समयाजोगि- समतायोगिन् पुं० । ध्यानबलेन भस्मीभूतमोइकर्मातप्तत्वादिपरिणतिरहिते योगिनि अष्ट० ६ अष्ट० । समताखुपेहि (ए) - समतानुप्रचिन्त्र समता ि शीतमस्पति समताद्विप्यरहिते, सूत्र० १०
7
१० अ० ।
समयातीय- समयातीत प्रि० । आगमादतिका सूत्र श्रु० ६ श्र० ।
समयाभाव समतानुभाव-पुं० कालविशेषसामर्थ्यं भ० ७ श० ६ श्र० ।
समवाइकारण १२५ ॥ इत्यने नात्र बकारस्य मकारः । समरो। प्रा० । वन्यमनुष्यक्षातिभेदे, को० । अष्ट० ।
समर - पुं० । जनमरकयुक्ते, प्र० ३ श्राश्र० द्वार । संग्रामे, शा० १ ० १ ० । उत्त० ।
समरीइय- समरीचिक- त्रि० । बहिर्विनिर्गतकिरणजालसहिते. जी० ३ प्रति० । स० । रा० । श्री० । समल्लीण- समालीन - त्रि० । श्रासने, झा० १४० १ अ० ।
आ० म० ।
"
समलेस्स समलेश्य - मि० श्यया तुये भ० १ ० २४० । ( अत्र दण्डकः 'सम' शब्देऽस्मिन्नेव भागे गतः । ) समवप्प - समवर्ण - त्रि० । वर्षातस्तुल्ये भ० १ ० २ ३० । ( अत्र दण्डकः 'सम' शब्देऽस्मिन्नव भागे गतः । ) समवतार समवतार पुं० सम्यगवतार नि० ० १ ३० । समवया-समवयस्-त्रि० । सवयस्ये, सूत्र० १ श्रु० १४ अ० । समवसरण - समवसरण - न० । अवसरण करणे, हो० २ प्रका० । औपपातिकदेवतानिमिते जनधर्मदेशने २० 'समोसर' शंस्मय भाग व्याख्यां वक्ष्यामि।) समवसरण बिंचरूव- समवसरणबिम्बरूप- न० । समवसरणे जिनधर्मदेशनार्थमपपातिकदेवता निर्मितानि तस्यैव विवा नि प्रतिकृतयस्तेषामिव रूपं स्वभावो यस्य स समवसरण - विम्वरूपः । विशिष्टरूपे चतुर्मुख, पञ्चा० २ विव० । समवाइ कारण समवायिकारण न० सम्-एकशब्दः अन्य मती इस गती या अपृथग्गमनं समवायः-संश्लेषः स विद्यते येषां ते समवायिनस्तन्तवः, यस्मात्तेषु पटः समवैति इति । समवायिनश्वत
भाग
For Private & Personal Use Only
www.jainelibrary.org