________________
ममय अभिधानराजेन्द्रः।
समय पगतः-सूदमशिल्पसमन्वितः एवंविधो यस्पेनैव का- णां च सूचामात्रत्वादिति , ततोऽसंस्थयरेष समयैर्यथोलेन साटिकां पाटयतीति बहुविशेषणोपादानम् स इत्थं- क्लपदमलो विदीयमारणवाग्छमस्थानुभवविषयस्य च समम्भूत एका महती पटसाटिका पट्टसाटिकां वा पटसाटि- यप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचि दर्शयितुमशकाया इयं लक्षणतरेति भेदेनोपादानम् , गृहीत्वा ' सय- क्यत्वाद् ‘एत्ताऽयि श्रम सुहुमतराप. समए' इति सामान्यराह' मिति सकृत् झटिति कृत्वेत्यर्थः , हस्तमात्रमपसा- मैवोक्तवानिति, एकस्मादुपरितनपचमच्छेदनकालावसंख्यारयेत्-पाटयदित्यर्थः , तत्रैवं स्थिते प्रेरकः-शिभ्यः प्रशा- ततमोऽशः समय इति स्थितम् युगपदन्तसातषिवारणपयतीति प्रशापको-गुरुस्तमेवमवादीत् , किम् ?-यन हेतुपूर्वोक्तप्रयत्नविशषसिद्धिश्च नगरादिपस्थितानवरतप्रवृत्तकालेन तेन तुएणागदारकेण तस्याः पटसाटिकाया: प- पुरुषांदः प्रयत्नविशेषात् प्रतिक्षणं बहनभःप्रदेशान् बिलइसाटिकाया वा सकृद्धस्तमात्रमपसारितं-पाटितमसी याचिरेणैवेटदेशप्राप्तिभवनीया, यदि पुनरसी क्रमेणकेसमयो भवति ?, प्रज्ञापक आह-नायमर्थः समर्थ:-नै- कं व्योमप्रदेश लक्यत् तदा असंख्ययात्सपिण्ययसर्पिणीभितदेवमित्युक्तं भवति, कस्मादिति पृष्ठ उपपत्तिमाह-यस्मा- रेवेटदेशं प्राप्नुयाद' अंगुलसेढीमित्ते उस्सप्पिणीउ असंखेत संख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्व- जा' इत्यादिवचनादिति भावः । नचातीन्द्रियध्वर्थेषु एकावद् . एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पटसा- म्तेन युक्तिनिष्ठैर्भाव्यम् सर्वज्ञवचनप्रामाण्याद् , उक्तं चटिका निष्पद्यते तत्र च 'उरिल्ले' त्ति-उपरितने तन्ती "आगमश्चोपपत्तिश्च. संपूर्ण विद्धि लक्षणम् । अच्छिन्ने-अविदारिते 'हेटिल्ले' ति-प्राधस्त्यतन्तुर्न छि- अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१॥ द्यत अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्य- श्रागमश्चाप्तवचन--माप्तं दोषक्षयाद्विदुः । स्मिन् काले प्राधस्त्यः , तस्मादसौ समयो न भवति
वीतरागोऽनृतं वाक्यं, न घूयाद्धत्वसम्भवात् ॥२॥ एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत्-येन कालेन तेन
उपपत्तिर्भवेयुक्ति--- सद्भावप्रसाधिका । तुम्नागदारकेण तस्याः-पटसाटिकाया उपरितनस्तन्तुश्कि
साऽन्वयव्यतिरकादि--लक्षणा मूरिभिः कृता ॥३॥" ः स समयः, किं भवतीति शेषः, अत्र प्रज्ञापक श्रा
इति, निदर्शितं चहाभयमपीत्यलं विस्तरेण ! अनु० । स्था। ह- भवतीति , कस्मात् ? , यस्मात्संख्येयानां पक्ष्मणां लोक प्रतीतस्वरूपाणां समुदायत्यादि सर्व तथैव यावत्त
एगे समए । (सू०४४४) स्मादसौ समयो न भवति, एवं बदन्तं प्रज्ञापकमित्या
परनिकृष्टकाल उत्पलपत्रशतव्यतिभेददृष्टान्ताजरत्पटद्यपरितनपक्षमसूत्रमपि तथैव व्याख्येयम् , नवरमनन्ताना
शाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धादवबोद्धव्यः, स
चैक एव वर्तमानस्वरूपोऽतीतानागतयोपिनणानुत्पन्नत्वेपरमाणूनां विशिऐकररिणामापत्तिः सातः , तेषामनन्ता
नाभावात् । अथवा-असावकस्वरूपेण निरंशत्वादिति । नां यः समुदयः--संयोगस्तेषां समुदयानां या अन्योन्या
स्था०२ ठा। प्राचा० । कल्प० । नि। स०। जी। तं० । नुतिरसी समितिः, तासां समागमन-पकवस्तुनिवर्तनाय मीलनेन उपरितनपचमोत्पद्यत , समुदायवाचक
राजनीतिशास्त्र, वृ०३ उ० । सङ्केते, प्रा० म०११० । पं०
च०। सू० प्र०। चं० प्र० । शा। विश०। कर्म० । समिति-सचनेकार्था वा समुद यादयः , तस्मादसावुपरितनेकपक्ष्म
म्यकशब्दार्थे उपसर्गः, सम्यगयः समयः । सम्यग् दयापूर्वक च्छदनकालः समयो न भवति , कस्तहि समय इत्याह
जीवपु विषय प्रवर्तने, विशे० । श्राचारे, अनुष्ठाने, श्राचा० 'एतोऽवि राण' मित्यादि, एतस्माद् उपरितनैकपक्ष्म
१७०३ अ०१ उ० । मुक्तिमार्गप्रवर्त्तने, विशे० । नास्तिछदनकालात् सूक्ष्मतर: समयः प्रशप्ता हे श्रमण ! श्रायष्मनिति, अत्राह-मनु यद्यनन्तैः परमाणुसकातः म नि
कादिसमयप्रतिपादनपरमध्ययनं समय एवेति । स० १६
सम०। सूत्रकृताङ्गस्य प्रथमऽध्ययन, आव०४०। पद्यते तेच सखाताः क्रमेण छिद्यन्ते , तहाकस्मिन्न
साम्प्रतं निक्षपावसरः, स च त्रिधा-श्रोघनिष्पन्नो, नामानपि पक्षमणि विदीयमाण अनन्ताः समया लगेयुः , पतच्चागमेन सह विरुध्यते , तत्रासंख्ययास्वप्युत्स
रूपन्नः, सूत्रालापकनिष्पन्नश्च । तत्रौघनिष्पन्नेऽध्ययनम् , तस्य पिण्यवसर्पिणीषु समयासंख्येयकस्यैव प्रतिपादनात् , यत
च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव , नामनिष्पन्ने उक्तम्-" असंखजासु ण भंते ! उस्सप्पिणी अवसप्पिणीसु
तु समय इति नाम, तन्निपार्थ नियुक्तिकार आहकेवइया समया पराणता ?, गोयमा !, असंखेजा। अणतासु
नाम ठवणा दविए, खेत्ते काले कुतित्थसंगारे । गं भंते ! उस्सप्पिणीअवसप्पिणीसु केवइया समया प- कुलगणसंकरगंडी, बोधब्बो भावसमए य ।। २६ ।। एणता ?, गायमा!, अणता" तदेतत्कथम् ?, अत्राच्यते--
'नामं ठवणा' इत्यादि, नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंस्त्यतत् , किन्तु-पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात
गारकुलगणसङ्करगण्डीभावभेदात् द्वादशधा समयनिक्षपः । प्रति समयमनन्तानां सच्चातानां छदः संपद्यते, एवं च स- तत्र नामस्थापने चुम्मे, द्रव्यसमयो द्रव्यस्य सम्यगयनं-परिस्यकस्मिन् समय यावन्तः साताश्छिद्यन्ते तैरनन्तैरपि गतिविशेषः स्वभाव इत्यर्थः , तद्यथा-जीवद्रव्यस्योपयोगः स्थूलतर एक एव सङ्घातो विवक्ष्यते, एवम्भूताः स्थूलत- पुद्गलद्रव्यस्य मूर्तत्वं धर्माधर्माकाशानां गतिस्थित्यवगाहरसडाता एकस्मिन्पर्माण असंख्यया एव भवन्ति, तेषां च दानलक्षणः । अथवा-यो यस्य द्रव्यस्यावसरो-द्रव्यस्योपक्रमण छदन असंख्ययैः समयैः पक्ष्म छिद्यते, अता न क- योगकाल इति, तद्यथा-' वर्षासु लवणममृतं, शरदि जले श्चिद्विरोधः, इत्थं च विशेषतः सूत्रे अनुक्कमप्यवश्यं प्र- गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं वसन्ते गुडतिपत्तव्यम् , अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात् सूत्रा- श्चान्ते'॥१॥ क्षेत्रसमय:-क्षेत्रम्-श्राकाशं तस्य समयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org