________________
समभिभूय अभिधानराजेन्द्रः।
मममिरूद समभिभूय-समभिभूत-त्रि० । परिभूते, प्रश्न०४ आश्र० द्वारा हेतुः । घटपटस्तम्भादिशब्दवाच्यानामिवार्थानामिति दृष्टासमभिरूढ-समभिरूढ-० । वाचकं वाचकं प्रति वाच्यभेदं म्तः । तत एतदभिशायण घटादेः कुटकुम्भकलशादिकं समभिरोदयस्याश्रयति यः स समभिरूढः । स्था०३ ठा०३ उ०।।
पर्यायवचनं नास्त्येव, एकस्मिन्नर्थेऽनेकशब्दप्रवृस्यनभ्युपपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहयन् समभि
गमादिति। रूढः । स्था० । पर्यायशब्दानां प्रविभक्तार्थाभिमरि नयभेदे,
प्रतिक्रान्तशब्दनयशिक्षणार्थमाहस्था० । विशे।
धणिभेयाश्रो भेओ, ऽणुममो जइ लिंग वयणभित्राणं । अथ समभिरूढनयमाह
घडपडवञ्चाणं पिव,घटकुडवञ्चाण किमणिहो ॥२२४०।। जं जं समं भासद, तं तं चिय समभिरोहए जम्हा ।
हन्त ! यदि लिमवचनभिन्नानां घटपटस्तम्भादिशसमंतरत्थविमूहो, तभो तमो समभिरूढो त्ति ॥२२३६॥ वयाच्यानामिवार्थानां ध्वनिमदाद् भेदस्तयानुमतः, ताह यां यां संहां घटादिलक्षणां भाषते-चदति तां तामेव घटकुटकुम्भकलशादिशब्दवाच्यानामर्थानां किमिति भेदो यस्मात् संहास्तरार्थयिमुखः कुटकुम्भादिशब्दवाच्यार्थ- नेएः, ध्वनिभेदस्यात्रापि समानत्वात् । तस्मादस्मत्पथवनिरपेक्षः समभिरोहति समध्यास्ते तत्तद्वाच्यार्थविषय- तित्वं भवतोऽपि बलादापतितमिति । वन प्रमाणीकरोति , ततस्तस्माद् मानार्थसमभिरोहणात् वसतिप्रस्थकादिविचारे ऽप्यस्य पूर्वनयेभ्यो भेद समभिरुढो नयः । यो घटशब्दवाच्योऽर्थस्तं कुटकुम्भा
इति दर्शयन्नाहदिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थः इति ।
आगासे वसइत्ति य, भणिए भणइकिह अन्नमनम्मि । यदुक्तं नियुक्तिकृता 'वन्धुश्रो संकमणं,होइ अवत्थु
मोत्तणायसहावं, वसेज वत्, विहम्मम्मि ? | २२४१ । भए समभिरूढे ' इति, तद्वयाख्यानार्थमाह
वत्थु वसइ सहावे, सत्ताओ चेयणा व जीवम्मि । दध्वं पजाओ वा, वत्थं वयणंतराभिधेयं ।
न विलक्खणत्तणाओ, भिन्ने छायातवे चेव ।२२४२। न सदनवत्थुभावं, संकमए संकरो मा भू ।। २२३७॥
'काऽसौ साध्वादिसति ? ' इति पृष्ठे 'लोकप्रामवसन हि सतरवच्चं, वत्थु सइंतरत्थतामेइ ।
त्यादी वसति' इति नैगमादिनयवादिनी वदन्ति । झजुससंसयविवजएग-त्तसंकराइप्पसंगाओ ।। २२३८॥
प्रनयवादी तु वदति- यत्रावगाढस्तत्राकाशखराडे वस-- द्रव्यं-कुटादि, पर्या यस्तु तद्गतो वर्णादिस्तल्लक्षणं प्रस्तु- ति' । ततश्च ऋजुसूत्रेणैवं भणिते भणति समभिरूढःतघटादिवचनाद् यत्-कुटादि वचनान्तरं तदभिधेयं यद् नन्वात्मस्वभायं मुक्त्वा कथमन्यद वस्त्वन्यस्मिन् विधर्मक वस्तु न तदन्यवस्तुभावं घटादिशब्दाभिधेयवस्तुभावं आत्मविलक्षणे वस्तुनि वसेत् ? न कथञ्चिदित्यर्थः । तर्हि संक्रामति । कुतः ? , इत्याह-वस्तुनो वस्त्वन्तरसं- क्व वसति ? इत्याह-सर्वमेव वस्त्यात्मस्वभाव वसति, क्रमे मा भूत् संकरादिदोष इति । एतदेव भावयति
सत्त्वात् , जीवे चेतनावत् । भिने त्यात्मविलक्षणस्वरूप महि शब्दान्तग्याच्यं वस्तु शब्दान्तरवाच्यार्थरूपतामेति ।
वस्तुन्यन्यद्न वसति, यथा छायाऽऽतप इति । एष त्रयाएवं हि घटादी पटाद्यर्थसंक्रमे किमयं घटः पटादि
णामपि शब्दनयानामभिप्राय इति । ी? इति संशयः स्यात् ; विपर्ययो वा भवेत् , घटा
अथ प्रस्थकविचारमधिकृत्याहदावीप पटादिनिश्चयात्। पटादी चा घटाद्यध्यवसायादे
माणं पमाणमिटुं, नाणसहावो स जीवोऽणनो । कत्वं वा घट-पटाद्यर्थानां प्राप्नुयात्। मेचकमणिवत् संकीर्णरुपता वा घटपटाद्यर्थानां भवेदिति । इयमत्र
कह पत्थयाइभावं, वएज मुत्ताइरूवं सो ॥२२४३।। भावना-घटः कुटः कुम्भ इत्यादिशब्दात् पटस्तम्भा- नहि पत्थाइ पमाणं, घडो व्य भुवि चयणाइ विरहाओ। दिशब्दादिव मिन्नप्रवृत्तिनिमित्तत्वाद भिन्नार्थगोचरानेय
कवलमिव तन्नाणं,पमाणमिट्ठ परिच्छेओ ।।२२४४॥ समभिरूढनयो मन्यते; तवाहि-घटनाद् घट इति विशिष्टचेष्टावानों घट इति गम्यते , तथा
इह यद् मानं तत् प्रमाणमेवटम् , प्रमीयते-परिच्छिद्यते 'कुट' कौटिल्ये, कुटनात् कौटिल्ययोगात् कुटः, तथा 'उभ'
वस्त्वननति कृत्वा । प्रमाणं च परिच्छदात्मकं जीवस्वभाव 'उम्म' पूरणे, कुम्भनात् कुत्सितपूरणात् कुम्भ इति भि
एव, स च जीवादनन्यः, अतः कथं मूर्तादिस्वभावम् , त्राः सर्वेऽपि घट-कुटाद्यर्थाः । ततश्च यदा घटाद्यर्थे कु
श्रादिशब्दादचेतनस्वभावं प्रस्थकादिस्वभावं बजेदसौ. टादिशब्दः प्रयुज्यते तदा वस्तुनः कुरादेस्तत्र संक्रान्तिः
यन नैगमादयः काष्ठमयं प्रस्थादिकमानमिच्छन्ति ? । तर्हि कृता भवति, तथा च सति यथोक्तसंशयादिदोष इति ।
शब्दनयानां कि प्रस्थकादि प्रमाणम् , किंवा न प्रमाणम् ?, ततो घटकुटाद्यर्थानां भेदसाधनायैव प्रमाणयन्नाह
इत्याह-नहि-नैव काष्ठघटितं प्रस्थादिकं प्रमाणाम् . चेत
नादिरहितत्वात् घटपट लोटादिवत् : किंतु-तस्य प्रस्थकस्य घडकुडसइत्थाणं, जुत्तो भेोऽभिहाण भेात्रो।।
ज्ञान तज्ज्ञानं तदुपयोगस्तत्परिच्छेदः प्रमाणे मामिष्टम् ,तेघडपडसहत्थाण व, तो न पज्जायवयणं ति ।२२६६।। नैव तत्त्वतः प्रमीयमाणत्वात् । 'परिच्छया' इति पाठान्तरं घटकुटकुम्भादिशब्दवाच्यानामर्थानां भेद एव परस्परं यु- वा, तेनैव परिच्छेदात् . केवलशानवत् । तस्मात् प्रस्थकक् इति प्रतिक्षा । अभिधानभेदाद्-वाचकध्वनिभेदादिति । लाममेष प्रस्थक इति स्थितम् ।
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org