SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ समभिरूढ अभिधानराजेन्द्रः। समय अत्र परमतमाशक्य परिहरनाह भिनानामन्योन्य संसर्गः संबन्धी न घटते , तथाहि-सपत्थादो वि तक्का-रणं ति माणं मई न तं तेसु । बद्धवस्तुद्वयात् संबन्धो भिन्ना वा स्यादभित्रो वा?। यदि जमसंतेसु वि बुद्धी,कासह संतेसु वि न बुद्धी ॥२२४॥ भिन्नः , तर्हि संबद्धवस्तुद्वरा भिन्न स्वतन्त्रं तृतीयमेव वस्तु तकारणं ति वा जइ, पमाणसिद्धं तो पमेयं पि । तत् स्याद् नतु संबन्ध इति कथं तद्वशात् पप्ठ्यादिविभ निः? । नहि विन्ध्यहिमवदादिभ्यो भिन्नो घटादिः संबसव्वं पमाणमवं, किमप्पमाणं पमाणं वा ॥२२४६॥ न्धी भगयंत । नापि तद्वशात् तेषां पठ्यादिविभक्तिः प्रवर्त प्रस्थादयोऽपि मानमिति प्रतिज्ञा, तत्कारणात्-प्रस्थ- ते। अथ संबद्धयस्तुद्वयादभिन्नः संयन्धः, तर्हि नासी पाठ्या कशानकारणत्वात् , यथा ' नङ्कलं पादरोग' इत्येवंभूता प- दिहेतुः , संबद्धयम्तुद्वयाव्यतिरिकत्वात् , तत्म्यरूपवन , रस्य मतिः स्यात् । तदेतद्न,यतस्तेषु प्रस्थकादिष्यसत्स्वपि इत्यादि बलत्र वक्तव्यम् , तत्तु नोग्यत , ग्रन्थगहनतामसकस्यापि धान्यगश्यवलोकनमात्रेणापि कलनशक्तिसंपन्नस्य कादिति । अतिशयशानिनो या प्रस्थकपरिच्छेदबुद्धिरुपजायत । क- अपरमपि समभिरूढनयाभिप्रायभदं दर्शयन्नाह---- स्यापि पुनर्नालिकेद्वीपाद्यायातस्य सत्स्यपि तेषु प्रस्थक घडकारविवक्खाए, कत्तुरणत्थंतरं जो किरिया । परिच्छेदबुद्धिन संपद्यते, इत्यनैकान्तिका पय काष्ठमयप्र न तदत्थंतरभूए, समवानो तो मी तीसे ॥२२४६।। स्थकादयः प्रस्थकझानजनन, इति कथं तत्कारणत्वात् ते प्रस्थकादिमानरूपा भवेयुः ? , यदि बा-भवन्तु ते तत्का- कुंभम्मि वत्थुपज्जा-यसंकराइप्पसंगदोसाओ । रणम् तथापि न तत्कारणत्वेन तेषां प्रस्थादिमानरूपता, अ- जो जेण जं व कुरुए, तेणाभित्रं तयं सव्वं ॥२२५०॥ तिप्रसङ्गादिति दर्शयति-तकारणं तिथे' त्यादि, यदि प्रस्थ- 'घटं करोति' इति घटकार इत्यस्यां विवक्षायां प्ररूपकझानकारणतामात्रेणापि ते काष्ठमयप्रस्थकादयः प्रमाण- णायां यस्मात् तस्य घटकर्तुरनान्तरमव्यतिरिक्ला घटकमिटाः, तर्हि प्रमेयमपि प्रमाणे प्राप्नोति, प्रमाणशान- रणक्रिया , कर्तवैव घटकारे तस्याः समवायात् । 'ता' । कारणत्वात् । एवं च सति दधिभक्षणादीनामपि पर- तिं तस्माद् न तदर्थान्तरभूते कर्तुर्व्यतिरिक्ने कुपरया तरकारमान्यन प्रमाणन्यात् किं नामाप्रमाणे स्या- म्भ घटे तस्याः समवायः संसपा मतः। कुतः?। वस्तुपर्यायत ?। यदि च सत्यपि तत्कारण धेऽन्यत् सबै दधि- संकरादिदोषप्रसङ्गात्-वस्तूनां य पर्याया-धर्मास्तेषां परभक्षणादिकं न प्रमाणम् , तर्हि काष्टमयप्रस्थकादयोऽपि न स्परं संकरः संकीर्णत्यमेकत्वं या स्यात् , कर्तृगतक्रियायाः प्रमाणम् , अतः किं नाम प्रमाणं भवत् ?-न किश्चित् ।। कुम्भेऽपि समचायाभ्युपगमात् । ततश्च यः कुम्भकारातता विशी प्रमाणाप्रमाणव्यवस्था । तस्मात् प्रस्थक- दिर्यन क्रियाविशेषण यत् कुम्भादिकं कुरुत तेन क्रियाशानमेव प्रस्थकप्रमाण त्रयाणामपि शब्दनयानामिति । । विशेषण तक्रियारूपतयेत्यर्थः , सर्व तत् कर्तृकर्माभिन्न तथा-पञ्चानां-धर्माऽधर्माऽऽकाशजीयपुद्गलास्तिकायानां स्यात् तस्मात् कर्तृगतक्रियाया न कर्मणि संक्रमः , किन्तु देशनदेशकल्पनायामस्य पष्टीसमासादि नेष्टम् । कि तर्हि ? कुर्वन् कारकः , कुम्भनादिभ्य एव कुम्भादय इति मन्यते देशी चासो देशश्चत्यादि कर्मधारयमय मन्यतेऽसौ नयः समभिरूढ इति । उक्नः समभिरूढनयः । विश० । नं० । प्रा० कुतः ? इत्याह चूल प्रा०म० (समभिरूढनयव्याख्या 'णय' शब्दऽपिचतुर्थदेसी चव य देसो, नो वत्थु वा न बत्थुणो भिन्नो। भाग १८५७ पृष्ठे गता।)(एतदाभासव्याख्या ' णयाभास' शब्दे चतुर्थभाग १६०३ पृष्ठे गता।) दृष्टिवादस्य सूत्रभिन्नोव न तस्स तो,तस्म व जइ तो न सो भिन्बो२२४७ भेद, स० । अप० । सूत्र० । अनु० । सम्म० । स्था। एत्तो चव समाणा--हिगरण या जुञ्जए पयाणं पि। समभूमि-समभूमि-स्त्रीका अविषमक्षिाततले, श्राव०५ असा नीलुप्पलाइयाणं, न रायपुरिसाइसंसग्गो ॥२२४८॥ समय-समक-न । सममेव समकम् । सरसविरसादिष्वधर्मास्तिकायादिको दश्यव हि देशो न पुनस्तस्माद् घ- भिष्वङ्गादिविशपरहिते , उत्त०१०। सहाथै , उत्त० ४ टादिवारघट्टोऽन्यन्तभिन्नं स्वतन्त्रवस्तुदशः । अथ न स्व- अ०। युगपदर्थ, व्य०२ उ०। एककाल, प्रज्ञा० १ पद । तन्त्रवस्तुंदशः : किन्तु तसंवन्धित्वादस्वतन्त्राऽपि दशितो विश० । ज० । शा० । सम्यगीयते परिच्छिद्यत इति समयः । भिन्नो दश इति चेत् । तदप्य युक्तम् । कुतः? इत्याह- सम्म०१ काण्ड । सम्यक प्रमाणान्तराविसंवादित्यनायते न वा दशिलक्षणाद् वस्तुनो भिन्नाऽसौ दशः । अथ भिन्न- परिच्छिद्यत इति समयः । सम्म०२ काण्ड । सम्यगवैपरीत्यस्तस्मादिष्यते सः , तान्यस्यान्यन बिन्याहमवदादी- नायन्त शायन्त जीवादयोऽर्था अनेनति समयः , सम्यगनामिव सर्वथा संबन्धायोगाद् न तस्य देशिनस्तकोऽसौ । यन्ति गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् रूप प्रतिष्ठा देशः । यदि पुनस्तस्य देशिनः संबन्धी देशोऽभ्युपगम्यत प्राप्नुवन्ति अस्मिन्निति समयः । स्या०। सूत्र० । श्रा०म० । तर्हि घटादः स्वस्वरूपयद् न स देशस्तस्माद् देशिनो भि- । आगमे, प्राचा०२ श्रु०२चू.५ अ० । सूत्र० । अनु० । नः किन्तु नदात्मक पवेति । अत एव विशेषणविशेष्यभ- सिद्धान्त, नं० । व्य० । विश० । जैनागमे, विशजिनादिनानां सर्वेषां पदानां समानाधिकरणता-कर्मधारय एव सिद्धान्त, स्था०३ ठा०४ उ० सम्म। जी। संथा। स्वसमसमासो युज्यत इत्यर्थः, यथा नीलोत्पलादीनाम् , उपल- योऽहेन्मतानुसारिशास्त्रात्मकः, परसमयः कपिलाद्यभिप्रायाक्ष चदम्-धवखदिरपलाशादीनां द्वन्द्वाऽपि स्यात् , न नुवर्तिग्रन्थरूपः, उभयसमयस्तृभयमतानुगतशास्त्रस्वभावः, तु राक्षः पुरुपो राजपुरुष इति पष्ठ्यादिसमासः, यता तत्रास्य म्बसमयचक्रव्यतायावावतारः,स्वसमयपदार्थानाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy