________________
अभिधानराजेन्द्रः।
समभिरणाण समता-समता--स्त्री०। इष्टानिष्टेषु वस्तुषु विवेकेन तत्व- समत्थणा-समर्थना-स्त्री० । विधौ, विश०।। धियाम् , पं० २०१द्वार । दा०।
समस्थिय-समर्थित-त्रि० । उपपादित , प्रति। व्यवहारकुदृष्टयोच्चै--रिष्टानिष्टेषु वस्तुषु ।
समदसि-समदर्शिन्-त्रि० । समानदृष्टी, "विद्याविनयसंपन्न, कल्पितेषु, विवेकेन, तत्वधीः समतोच्यते ।। २२॥ ब्राह्मण गवि हस्तिनि । शुनि चैव श्वपाके च , पण्डिताः व्यवहारकुरण्या अनादिमत्या वितथगोचरया कुव्यव
समदर्शिनः॥१॥" सूत्र०२ श्रु०५ अ०। मायाविशारातिया रतील समपत्थर-समप्रस्तर-पुं० । समपाषाणे, प्रश्न. ३ आश्र० निष्टषु इन्द्रियमनःप्रमोददायिषु तदितरेषु च वस्तुषु शब्दा- द्वार। विषु विवकेन तानेवार्थान् द्विषतस्तानवार्थान प्रलीयमानस्य समपद-समपद--न० । द्वयोरपि पादयोः समत्वेन नैरन्तयेण निधयतो नानि न विद्यते किंचिदिएं बेत्यादि निश्चया- स्थापने योधस्थानभदे, द्वापि पादौ समौ नैरन्तर्येण लोचनेन तस्वधीरिटानिष्टत्वपरिहारेण तुल्यताधीरपेक्षाल- स्थापयति । उत्त०४ म०। क्षणा समतोच्यते । यदुक्तम्-"अविद्याकल्पितष्यै-रिटानि
समपदुक्खेव--समप्र(ति)त्युत्क्षेप-म०। समः प्रत्युत्केपः प्रति ऐषु वस्तुषु । संज्ञानात्तव्युवासेन, समता समतोच्यते ॥१॥" |
क्षेपो या मुरजकंसतालाचातोद्यानां यो ध्वनिस्ताक्षणो नृत्यबर) १८द्वा०।
पावक्षेपलक्षणो वा यस्मिस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपञ्चति । समताल-समताल-त्रि०। समशम्यः प्रत्येक संबध्यते तेन
गेयभेदे, स्था०७ ठा०३ उ०। समास्ताला--हस्तताला उपचारात्तवचाऽस्मिस्तस्समता- समपाद--समपाद-न०।युद्धस्थानभेदे, “समपादट्टितो जुज्झलम् । तालैः समे, स्था० ७ ठा० ३ उ०। गीतादिमानकलि
त्ति तं समपादं । अराण भणंति एतेसिं चेव ठाणाणं जहातानां समोऽन्यूनाधिकमातृकत्वेन यस्मात् ज्ञायते तत्सम
संभवं चलिय ठितो पासतो पिटतो या जुज्झति । नि. तालविज्ञानम् । कलाभेद, जं० २ वक्ष० स०।
चू०१ उ०। समतिणमणिलेटकंचण -समतृणमणिलेष्टुकाश्चन-भि०।स.
समपायपुया-समपादपुता--स्त्री । यस्यां पादौ पुतौ च स्पृमानि तुल्यानि तृणमणिलेष्टुकाञ्चनानि यस्य स तथा।
शतः सा समपादपुता । स्था०५ठा०१ उ० । समौ समतनिःस्पृहे, कल्प० १ अधि० ६ क्षण ।
या भूलग्नौ पादौ च पुतौ च यस्यां सा । निषद्याभेदे , समतिपवित्ति--स्वमतिप्रवृत्ति--स्त्री०। मारमधुद्धिपूर्षिकायां | स्था०५ ठा० १ उ०। चेष्टायाम् , पश्चा० ७ विक्षः।
समपासि-समदर्शिन--पुं०। समम्-भविपरीतं पश्यतीत्येवे समतीरा--समतीरा-स्त्री० । सम-गाभावात् अविषमं तीरं
शीले , ग०१ अधिक। तीरजलापूरितं स्थानं यास ताः समतीराः। अविषमतटासु
समप्पम--समप्रभ-त्रि०। समा-सरशी प्रभा दीप्तिर्यत्र तत्तथा। नधादिषु, रा०।जी।
सनत्कुमारदेवलाके स्वनामख्याते विमाने, स० ७ सम० । समत्त--समस्त-त्रिका "स्तस्यथोऽसमस्त-स्तम्य" |४५॥
प्रश्न। अत्रासमस्त ग्रहणात् समस्तशब्दस्य न स्तस्य थकार: स्यात् । समत्तो । सम्पूर्णे, प्रा०। प्रा० म० । उत्त०। प्रब०।
समप्पिय-समर्पित-त्रि० । ढोकिते, प्रश्न० ३ आश्रद्वार। प्रश्न । संघा० । विशे०।।
समभंग-समभङ्ग--त्रि० । समो-दन्तरो भङ्गश्लेदो यस्य भसमाप्त-त्रि० । सम्यक् प्रकारेण संपूर्णमधीतम् । पूर्णतां नीते,
वति तत्समभङ्गम् । अदन्तुरच्छेदे पत्रादौ, प्रव० ४ द्वार । उत्त० २६ अ०। ध० । मा० । सूत्र०। संथा।
समभरघडता--समभरघटता-स्त्री०। समोन विषमो घटैकदेसमत्तकप्प-समाप्तकल्प-पुंछ। व्यवस्थाभेदे, ध०३ अधि०।।
शमनाश्रितत्वेन भरो-जलसमुदायो यत्र स समभरः । सर्वथा साधुपञ्चकविहारे, पं० २०४ द्वार ।
भृतो चा समभरः । समशब्दस्य सर्वशब्दार्थत्वात्,समभरश्चासमत्तकप्पिय-समाप्तकल्पित-त्रिका पृथक्कल्पांपेते, व्य०४०।। सी घटश्चति समासः । समभरघट इव समभरघटस्तद्भावसमत्तगणिपिडगम्भत्थसार--समस्तगणिंपिटकाभ्यस्तसार
स्तत्ता। सर्वथा भृतघटाकारतायाम् , भ०१ श०६ उ०।जी। पुं० । परिपूर्णद्वादशाशाततत्त्व, जी०१ प्रतिः ।
समभाव-समभाव--पुं०। रागादिविहितवैषम्यविरहितपरिसमत्तगोल-समस्तगोल-पुं० । संपूर्णगोले, भ० ११ श० ११ णामे, पञ्चा०५ विव० । मध्यस्थाध्यवसाये, पञ्चा० ११ वि
व० । रागद्वषमध्यवर्तिनि, आव०५०। समत्तदंसि(ए)-सम्यक्त्वदर्शिन-त्रि० । रागद्वेपरहिते, समभिावन-समभ्यापन--त्रि० । अभिमुखं समापन्ने, सूत्र आचा० १ श्रु०२ अ०६ उ० ।
१ श्रु० ४ अ०२ उ०। समत्तपइम--समाप्तप्रतिज्ञ-त्रि०। समाप्ताभिग्रहे, भ० १५ श०।।
समभिएणाण-समभिज्ञान--नासम्यगाभिमुख्यन परिच्छदे, समत्थ--समर्थ-पुं० । शक्ने , प्राचा० १ ०१ अ० ७. श्राचा० १ श्रु०६ १०३ उ० । गुरुसाक्षिगृहीतप्रतिक्षानिर्वाहे, उ०। जं० । रा० । स्या० । स्था० । भ० । विशे० ।
आचा०१ श्रु०३ अ०३०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org