________________
समणोवासग अभिधानराजेन्द्रः।
समतलपडया ब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च बिल- | स्संति । मायपियसमाणा वि एरिसा चेव परं विसेसोग्नं चीवरं न केवलमविनाशितं न मुश्चति अपि तु त-जे मायापियसमाणा ते गणवासियाणं पायरियाणं पाबिमोचकं पुरुषादिकं हस्तादिषु कण्टकैविध्यतीति । अथ
सित्ता णिचसो अकोसिस्संति, पुत्तमिव असणपाणाइविबा-खरएटयति-पवन्तं करोतीति यत्तत्खरएटम्-अशु. च्यादि तत्समानो यो हि कुयोधापनयनप्रवृत्तं संसर्ग
हीए पोसणमवि करिस्संति परं णो णियकुलकमाऽऽगयं मात्रादेव दूषणयन्तं करोति,कुयोधकुशीलता दुष्प्रसिद्धि- लंघिस्संति ते भाराहिया णो विराहिया । अङ्ग । जनकत्वनोत्सूत्रप्ररूपकोऽयमित्यसहरणोनायकत्वेन येति ।। (भ्रमणोपासकनिर्जरा 'महाणिजरा' शब्द षष्ठभागे स्था.४ ग०३ उ० । प्रति० । ध०।
१८८ पृष्ठ व्याख्याता। ) श्रमणोपासका मानन्दादयः उपासकहं णं भंते !समणोबासगाभाराहियपक्खा भविस्संति।
कदशाभिहिता इति । स्था०४ ठा० ३ उ० । दानाधिकारे
तु भ्रूयते द्विविधाः भ्रमणोपासकाः-संविप्नभाविताः, लुग्धजंबू! चउम्विहा समणोवासगा बुइया-रायसमाणा पिय
कष्टान्तभाविताश्चेति । यथोक्तम्-'संघिग्गभाषियाण, लुखसमाणा मायसमाणा सवत्तिसमाणा । जे रायसमाणा भवि
यदिटुंतभाषियाण च । मुनूण खेत्तकाले, भायं च कहिंति सु- . संति ते साहूणं साहुणीणं उबद्दवे प्रायबलेणं धणबलेणं झुम्छ" ॥१॥ इति । स्था० ३ ठा०१ उ०। (कृतसामायिकस्य कुंबलेणं णिवारणा भविस्संति, सिमवि साहुसाहुणी
भ्रमणोपासकस्य प्रत्याख्यानभाः 'सामाइयकड' शब्देणं असमंजसायारे दहणं एगते हकारिऊण महुराए भा
ऽस्मिन्नेव भागे षड्यन्ते ।) साए कहिस्संति । भो भो महाणुभागा! सिरिसुहम्मं सामि
समणोवासगधम्म-श्रमणोपासकधर्म-पु०। भ्रमणानुपासते
सेवन्त इति श्रमणोपासकास्ते च श्रमणोपासनतोऽभिगतअपट्टपरंपरेणं अमुगे प्रमुगे एयारिसे छत्तीसगुणगण
जीवाजीयस्वभावास्तथोपलब्धपुण्यपापास्तेषां धर्मः । श्रावधारए पावभीरू पायरिए जाए । तेहिं एअस्स गणस्स कधर्मे, सूत्र०२ श्रु०२ १०। ठवणा किं अस्मगणमझे वि एरिसे गुणसंपनो आयरिए समणोवासगपडिमा-श्रमणोपासकप्रतिमा-स्त्री० । श्रावकाउवज्झाए जाए तेहिं णियपदे तुम पि आरोविया कहं भिग्रहविशेषेषु, पश्चा० । एरिसपमायधरा जाया । सारणवारणचोयणाए क
अथ कियत्यः किमादिकाश्च ता इत्यस्यामाशङ्कायामाहहमकुसला भवह , तुम्हेहिं पमायं वहंतेहिं अम्हाणं
समणोवासगपडिमा, एक्कारस जिणवरेहि पमत्ता। का गई भविस्सइ । तुम्हा णं जं किंचि वि लोयजइ तं
दंसणपडिमादीया, सुयकेवलिणा जतो भणियं ॥२॥ अम्हाणं थेरे बहु अस्थि । असणपाणखाइमवत्थपडिग्गहं
व्याख्या-श्रमणोपासकप्रतिमाः श्रावकाभिप्रहविशेषाः ।
एकादश संख्यया जिनवरैरहद्भिः-प्रज्ञप्ता-उक्लाः दर्शनकंबलपायपुच्छणोसहभेजेणं । पीढफलगसिजा
प्रतिमादिकाः-सम्यक्त्वाभिग्रहप्रभृतिकाः । एतदव भद्रयासंथारएहिं अम्हे णि यरिद्धिसमुदएणं पडिलाभिस्सामो हुस्वामिबचनेन समर्थयन्निदमाह-श्रुतकेवलिना-परिपूर्णपुण तुम्हारिसेहिं महाणुभागेहिं पमानो ण कायब्यो । श्रुतधरण भद्रबाहुस्वामिनेत्यर्थः । यतो-यस्माणितमुक्तम् , तहावि ते ण पडिबुझंति तो महाणुभागा सावया
इति गाथार्थः ॥२॥ पश्चा०१०विव०। (ताश्च स्वरूपत 'उबासणो णियगणस्स सामायारिं चइस्संति । अक्खए
गपडिमा' शब्दे द्वितीयभागे १०६६ पृष्ठे उताः।) बराडए पमुह दसविहे पुव्यायरियाणं भागाणं ठवणा का
समणोवासिया-श्रमणोपासिका-स्त्री०। श्राविकायाम् ,स्था। ऊण श्रावस्सए करिस्संति, परपासंडीणं परगणस्स समा
चत्तारि समणोवासियामो पपत्ताओ,तं जहा-रायणिया यारिलोवगाणं किरियाए फडाडोयं दट्टण णो णियगणस्स
समणावासिया महाकम्मा तहेव चत्तारि गमा। (सू० समाचारीए चइस्संति । ते महाणुभागा समणोवासगा हवि- २२०X) स्था० ।
३२०४) स्था० ४ ठा० ३ उ०। रसंति । भरहवासे थोवा चेव रायसमाणा सव्वत्थ उचियकर- समगणागय-समन्वागत-पुं०। प्राप्तानां संयुक्ने,ग०१ अधि। णसीला गुणाणुरागिणो अगुणे समजत्थभाविणो दीहदं
रत्ना० । नि० चूछ । समनुप्राप्ति, रा०। सिणा सगण परगणे वा साहदिदीए दद्रण बड्यानंद- सममाहार-समन्वाहार-पु० समागमने, स्था०४ ठा०२०। पूरिया समुस्ससियरोमकूवा हरिसबसविसप्पमाणहियया
सममिय-समन्धित-त्रि० । सहिते, श्राचा० १७० ३ अ०२ अभिगमणवंदणनमंसणेणं पडिपुच्छणं पज्जुवासणाए
उ० । संयुक्ने, पो०१४ विव० । आव० । सूत्र।
समतल-समतल-न० । अविषम, प्रश्न०५ आश्रद्वार। अपज्जुवासिस्संति, परं णो णि यगणसामायारीए लेसमवि
विषमानत, (पादादौ) वाते, जी. ३ प्रति० ४ अधिः । चइस्संति ते महारायतुल्ला । जहा राया णियरजवित्ति
समतलपइया-समतलपदिका-स्त्री० । समतल द्वयापि भुण चइति तहा ते समणोवासगा पुयायरियाणं गुणं
विविन्यस्तत्वात्पद पादौ यस्याः सा समतलपदिका । द्वासंभणंता एगंतसो पाराहगा सत्तट्ठभवग्गहाई नाइकमि- भ्यामपि पादाभ्यां भुवि लग्नायाम् , शा० १ धु०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org