________________
(४१४) समणुराण अभिधानराजेन्द्रः।
समपोवासग स्वमनोज्ञ-पुं०। स्वमनोशमात्मविशेषशब्दादिविषयं तत्सा- समाबद्ध-समनुबद्ध-न० अनवच्छिन्ने, ओघका प्रश्न | धनवस्तुनि।
समणुबद्धवेरि--समनुबद्धवैरिन्--त्रि० । अव्यवच्छिन्नरिभाव, समनुज्ञ-पुं० । संविज्ञविहारिभाविते, प्राचा०१ श्रु०८ अ०
भ० १३ श०६ उ०। १उ०। स्था
समणुमणिय-समनुमान्य-अध्यासंभाष्येत्यर्थे, मि०चू०१०) समणुएणया-समनुज्ञता--स्त्री०परस्परोपसंपदि,व्य०४ उ०।
समणुवासणा--समनुवासना-स्त्री०। विधाने, प्राचा०१७० समणुगणा-समनुज्ञा--स्त्री० । समिति संगता औत्सर्गिकगु
२.१ उ० । सम्यग्विधाने, प्राचा०१ श्रु० २१०४ उ०। णयुक्तत्वेनोचिता प्राचार्यादितया अनुज्ञा समनुज्ञा । प्रा- ममा
गावतया अनुमा समनुका। प्रासमणुसह-समनुसृष्ट-त्रि०ा दत्ते, प्राचा०२ श्रु०१चू०१० चार्यादित्वेन समनुज्ञापने, स्था० ३ ठा० ३ उ०।
१०उ०। तिविधा समणुन्ना परमत्ता, तं जहा-पायरियत्साते, समणसविहिय-समनसविहित-त्रि०। शोभन विहितमनुष्ठान उवज्झायत्ताते, गणित्ताते । (सू०१७४+)
येषां ते सुविहिताः, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहि'अणुन 'त्ति-अनुशानमनुज्ञा-अधिकारदानम् ,आचर्यते
ताः। श्रमणशब्देन सह विशेषणसमासः । शोभनानुष्ठानमर्यादासितया सेव्यत इत्याचार्यः , प्राचारे वा पञ्चप्रकारे
यत्सु साधुषु, व्य०१ उ० दश। साधुरित्याचार्यः, श्राह च-"पंचविहं आयारं, आयस-| समणोवासग-श्रमणोपासक-पुं०। श्रमणानुपास्ते सेवत इति माणा तहा पयासंता । अायारं वंसेन्ता, प्रायरिया तेमा धु- श्रमणोपासकः। दशा०१०। देशघिरतेन सह यः प्रम
चंति ॥१॥" तथा "सुतस्थायिऊ लक्खण-जुसो गाछस्स णोपासनमहिम्ना प्रतिदिनप्रवर्द्धमानसंयेगो यावजीर्ष सूमेढिभूओ य । गणतत्तिविष्पमुको, अत्थं घाए पायरि- चमबादरादिभेदपरिज्ञानवान् भवति । भ०८श०५ उ० सूत्रा श्रो ॥२॥" तदायस्तत्ता तया, उत्तरत्र गणाचार्यग्रहणा- प्राय । श्रा० । स्था० श्रावक, स्था। बनुयोगाचार्यतयेत्यर्थः, तथा उपेत्याधीयतेऽस्मादित्युपा
चत्तारि समणोवासगा पएणत्ता,तं जहा-रायणिए समध्यायः, आह च-"सम्मत्तनाणदसण-जुत्तो सुत्तस्थतदुभयपिरिन्न । शायरियाणजोगो सनं वापर अवसाधा " णावासए महाकम्म तहव ४ । ( सू० ३२०) इति । तद्भाष उपाध्यायता तया, तथा गणः-साधुसमु- श्रमणोपासकश्रमणोपासिकासूत्राणि 'चत्तारि गम'तिदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौ गणी-गणाचा- त्रिष्यपि सूत्रषु चत्वार पालापका भवन्तीति । स्था०४ यस्तद्भावस्तत्ता तया, गणनायकतयेति भाव इति, तथा
ठा० ३ उ । (शेषपदानां व्याख्या स्वस्वशब्दे । ) समिति-सङ्गता औत्सर्गिकगुणयुक्तरवेनोचिता श्राचार्यादितया अनुज्ञा समनुज्ञा, तथाहि-अनुयोगाचार्यस्यौ
चत्तारि समणोवासगा पण्णत्ता, तं जहा-अम्मापिइससर्गिकगुणा:-" तम्हा चयसंपन्ना कालोचियगहियसयल
माणे भाइसमाणे मित्तसमाणे सवत्तिसमाणे । (सू०३२१) सुत्तथा । अणुजोगाणुमाए, जोगा भणिया जिणिदेहिं ॥१॥ 'अम्मापिासमाणे' ति-मातापितसमानः, उपचारं विनाबह पर ( रहा) मोसावाश्रो, पययणखिसा य होइ लोय- साधुषु एकान्तनैव वत्सलत्यात्, भ्रातृसमानः अल्पतरप्रेमम्मि । सेसाण वि गुणहाणी, तित्थुच्छेश्रो य भावेणं त्यासस्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने ॥२॥" इति, गणाचार्योऽप्यौत्सर्गिक एवम्-"सुमत्थे नि- स्वत्यन्त वत्सलत्याच्चेति मित्रसमानः सोपचारवचनादिना म्माओ, पियवधम्माऽणुवत्तणाकुसलो । जाईकुलसंपनी, प्रीतिक्षतेः, तत्क्षतौ चापधुपेक्षकत्वादिति समानः-साधारणः गंभीरो लद्धिमंतोय ॥१॥ संगहुघरगहनिरओ, कयकरणी पतिरस्याः सा सपत्नी, यथा सा सपत्न्या इायशादपरापवयणाणुरागीय ॥ एवंविहो उ भरिणश्रा , गणसामी धान् चीक्षते एवं यः साधुषु दृषणदर्शनतत्परोऽनुपकारी व जिणवरिंदेहि ॥२॥" अथवविधगुणाभावे अनुशाया अप्य- स सपत्नीसमानोऽभिधीयत इति । स्था० ४ ठा०३ उ०। भावात् कथमन्या समनुशा भविष्यतीति ?, अनोच्यतेउनगुणानां मध्यात् अन्यतमगुणाभावेऽपि कारणविशेषात्
चत्तारि समणोवासगा पामत्ता,तं जहा-अदागसमाणे पडासम्भवत्येवासी, कथमन्यथा विधीयते-“जे या वि मेदि
गसमाणे खाणुसमाणे खरकंटकसमाणे । (सू०३२१४) ति गुरुं घिरत्ता, डहर इम अप्पसुए त्ति नचा । ही- 'श्रद्दाग'त्ति-श्रादर्शसमानो यो हि साधुभिः प्रशाप्यलंति मिच्छं पडिवजमाणा, करोति श्रासायण ते गु- मानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यत रूण ॥२॥” इति । अतः केषाञ्चित् गुणानामभावेऽप्यनुज्ञा , सन्निहितार्थानादर्शकवत् स आदर्शसमानः, यस्यानवस्थिसमग्रगुणभाव तु समनुज्ञेति स्थितम् । अथवा-खस्य तो बोधो विचित्रदशना वायुना सर्वतोऽपहियमाणत्वात् मनोशा:-समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः । पताकय स पताकासमान इति, यस्तु कुतोऽपि कदासह वा मनोहानादिभिरिति समनोशाः-एकसाम्भाग- ग्रहान्न गीतार्थदशनया चाल्यते सोऽनमनस्वभावबाधकाः साधवः, कथं त्रिविधा इत्याह-'श्राचार्यतय' त्यादि त्वनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानी भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवक्षिताः, त्रिस्थान- न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकाधिकारादिति । स्था० ३ ठा०३ उ०। मनोशा हारतया कराटकैविध्यति स खरकराटकसमानः, खरा-निरन्तरा लम्पटे, वृ० १ उ०२ प्रक० ।
। निष्ठुरा वा कण्टाः-कण्टका यस्मिस्तत् खरकण्ट ब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org