________________
(४१३) समण पज्जु० अभिधानराजेन्द्रः।
समणुल नोपादत्ते, 'तवफले 'ति-अनाश्रवो हि लघुकर्मत्वात्तप
णम्मि असुद्धं, दोगह वि गेराहतदितयाण हियं । आउस्यतीति, 'चोदाणफले 'त्ति-व्यवदानं कर्मनिर्जरणं तपसा |
रदिटुंतणं, तं चैव हियं असंथरण ॥ १ ॥” इति । अहि पुरातनं कर्म निर्जरयति, 'अकिरियाफले' त्ति-योग- न्ये त्वाहुः-प्रकारणेऽपि गुणवत्पात्रायाप्रासुकादिदानिरोधफलं, कर्म निर्जरातो हि योगनिरोधं कुरुते, 'सि
ने परिणामवशाद्वहुतरा निर्जरा भवत्यल्पतरं च पापं द्धिगज्जवसाणफले 'ति-सिद्धिलक्षणं पर्यवसानफलं--स
कम्मति, निर्विशषणत्वात् सूत्रस्य परिणामस्य च प्रमाणकलफलपर्यन्तचर्ति फलं यस्यां सा तथा । ' गाह ' त्ति--
स्वात् । श्राह च-"परमरहस्समिसीणं, समत्सगणिपिङगसंग्रहगाथा, पतल्लक्षणं चैतद्-" विषमाक्षरपादं वा" इत्यादि झरियसाराणं । परिणामियं पमाणं, निच्छयमवलंबमाछन्दःशास्त्रप्रसिद्धमिति । भ०२ श०५ उ० ।
णाणं" ॥१॥ यच्चोच्यत-'संथरणम्मि असुद्ध' मित्यासमणभद-श्रमणभद्र-पुं० । चम्पायां जितशत्रुनृपस्य पुत्रे दिना शुजं योरपि दाहगृहीत्रोरहितायेति तग्राहकयुवराज, उत्त०२०। (दसमसगपरि(री)सह' शब्दे चतुर्थ- स्य व्यवहारतः संयमविराधनात् , दायकस्य च लुब्धकभागे २४३६ पृष्ठे कथा।)
रातभाधितत्वेनाव्युत्पन्नत्येन वा ददतः शुभाल्पायुष्क
तानिमित्तस्वात् , शुभमपि चायुग्ल्पमहितं विषाया, समणभूय-श्रमणभूत-पुं० । श्रमणः-साधुः स प यः सः
शुभाऽस्पायुष्कतानिमित्तत्वं चामासुकादिवानस्याल्पायुषकश्रमणभूतो भूतशयस्योपमानर्थत्वाच्छमणो निर्ग्रन्थस्त
ताफलप्रतिपादकसूत्र प्राक चर्चितं, यत्पुनरिह तत्वं तचस्तदनुष्ठानकरणात् स श्रमणभूतः । साधुकरणे, स. ११ स्केलिगम्यमिति । तृतीयसूत्रे 'अस्संजयअधिरये' स्यासम० एकादशीमुपासकप्रतिमा प्रतिपत्र प्रायके, प्रश्न०५ दिनाऽगुणयान् पात्रधिशेष उक्तः । ' फासुएण था अफासुसंव०द्वार । ध०। उपा०। भा०म०।
पण घा' इत्यादिना तु प्रासुकाउमासुकादेनस्य पापकर्मसमणमाहणपडिलाभ-श्रमणब्राह्मणप्रतिलाभ-पुं० । श्रमणे- फलता निर्जराया अभावश्चोक्ला, असंयमोपएम्भस्योभभ्या ब्राह्मणभ्यश्च प्रतिलाभने, भ०७ श०१ उ०। (तत्फलम्
यत्रापि तुल्यत्वात् , यश्च प्रासुकादी जीवघाताभावेन भ'आउ' शब्द द्वितीयभागे १३ पृछे उक्तम् ।)
मासुकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न वि
बक्षितः, पापकर्मणो निर्जराया अभावस्यैव च विवक्षिसमणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा
तत्वादिति , सूत्रत्रयेणापि चानेन मोक्षार्थमेव यहानं तफासुएसणिणं असणपाणखाइमसाइमेणं पडिलाभे- चिन्तितम् , यत्पुनस्नुकम्पादानमौचित्यवानं था तम्न माणस्स किं कति ?, गोयमा! एगंतसो निअरा काइ, चिन्तितम् , निर्जरायास्तत्रानपेक्षणीयत्वाद् , अनुकम्पौचिनत्थिय से पावे कम्मे कञ्जति । समणोबासगस्स णं
त्ययोरेय चापेक्षणीयत्वादिति । उनञ्च-" मोक्खत्थं जं
दाणं, तं पर एसो विही समक्खाओ। अणुकंपादाणं पुण, भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणे
जिणेहि न कयाइ पडिसिद्धं" ॥१॥ इति । भ०८ श०६ उ०। सणिजेणं असणपाण. जाय पडिलाभेमाणस्स किं
समणलिंग-श्रमणलिङ्ग-न० । साधुलिंग, श्राव० ३ ० । कजइ?, गोयमा! बहुतरिया से निजरा कन्जइ अप्पत- |
नजरा कजइ अप्पत- समणवरगंधहत्थि-श्रमणवरगन्धहस्तिन-न० । श्रमणगजकराए से पावे कम्मे कजइ। समणोवासगस्स णं भंते ! लभानां यूथाधिपत्यपदमुद्रहमाने, वृ० १ उ०२ प्रक०। तहारूव अस्सजयावरयपाडहयपच्चक्खायपावकम्म फा- समणविंदपरिवद्धय-श्रमणवृन्दपरिवर्द्धक-पुं० । श्रमणा एव सुरण वा अफासुरण वा एसणिण वा अणेस- श्रमणकास्तेषां वृन्दस्य परिवर्द्धको-वृद्धिकारी श्रमणवृणिज्जेण वा असणपाण० जाय किं कजइ ?, गोयमा!
न्दपरिवर्द्धकः । श्रमणसमुदायवर्द्धके, औ०। एगंतसो से पावे कम्मे कजइ नत्थि से काइ निजरा |
समणव्यय-श्रमणबत-न० । साधुव्रते, सूत्र०१ श्रु०७०।
समणसंघ-श्रमणसंघ-पुं० । साधुसंघे, स्था० ४ ठा०४ उ० । कजइ । (सू० ३३२)
समणसिजा-श्रमणशय्या-स्त्री०साधुवसतौ,ध०२ अधिः । 'समणे' त्यादि, ' किं कज्जा'त्ति-किंफलं भवतीत्यर्थः,
समणसीह--श्रमणसिंह-पुं० । मुनिपुंगवे,प्रश्न०५ संव० द्वार। 'एगंतसो' त्ति-एकान्तेन तस्य श्रमणोपासकस्य । 'नथि य से' ति-नास्ति चैतद् यत् ‘से' तस्य पापं कर्म कि
समणी-श्रमणी-स्त्री० तिन्याम् ,प्रव०१ द्वार। नि००। यते-भवति अप्रासुकदान इवेति, 'बहुतरिय 'त्ति-पाप
आर्यिकायां संयत्याम् , जी० १ प्रति। "ईदूतोईस्वः" कर्मापेक्षया, 'अप्पतराए' त्ति-अल्पतरं निर्जरापेक्षया, | ॥८।३ । ४२ ॥ आमन्त्रणे सोपरेऽनेनात्रेकारस्य इस्वः । हे अयमर्थः-गुणवत पात्राय अप्रासुकादिद्रव्यदान चारित्र
समरिण ॥ प्रा०३ पाद। कायोपष्टम्भा जीवघातो व्यवहारतस्तच्चारित्रबाधा च भव- समणुजाणणा-समनुज्ञापना-स्त्री०। अनुमोदने,पा० । “समति, ततश्च-चारित्रकायोपष्टम्भानिर्जरा जीवघानादेश्च पापं गुजाणमाणा" प्राचा०१ श्रु०८ अ०१ उ० । कर्म, तत्र च स्वहतुसामर्थ्यात्पापापक्षया बहुतरा निर्ज- समणु-समनोज्ञ-त्रि०। एकसामाचारीप्रतिबद्धे, औला श्रारा निर्जरापेक्षया चाल्पतरं पापं भवति । इह च विवेच- चाव्य | सांभागि.नि० चू०५ उ०। आचा००।चाका मन्यन्ते , असंस्तरणादिकारणत एवापासुकादिदाने रित्रवात संविग्न, आचा० श्रु. ८०२ उ० । अनुमोदिते, बहुतरा निर्जरा भवति नाकारण, यत उक्तम्-" संथर- पा० । आचा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org