________________
( ४१२ ) अभिधानराजेन्द्रः ।
समण
न प्रतिविरो भवेत्सदायक दादा सावधानुष्ठानान्मुरिति कुर्यात् यचयंभूत दान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः । सूत्र० १ ० १६ अ० । ' अहिंसा सत्यमस्तेयं ब्रह्मचर्यमन्यता' इत्येतच्मणलक्षणम् ०२० ६ अ० । तीर्थिके, सूत्र० २ ० ५ अ० । यतौ, सूत्र० २ श्रु० १ अ० । अनु॰ । स्था० । आचाद । तपस्युयुक्त, निश्चलमनसि श्राचा० १ ० ६ ० २ ० सूत्र० । द्वादशप्रकार तपोनिष्टत०२५००० ० ० तप श्रीसमा लिङ्गिते, स० । महातपखिनि, झौ० । परमसमाध्युपेते, आश्म० १ [अ० । परिब्राजकविशेषे, सूत्र० १ ० १ ० २ ॐ० । त्रिद१० १ ० ३३० मुक्त्यर्थे विद्यमाने साधौ, सूत्र० १ ० ४ ० १ ३० । प्रब्रजिते सूत्र० १० २ श्र० ३ उ० । श्रा० म० । कृतमहाव्रताङ्गीकारे, तपः संसारखेदरूपेण 'धम्' तपसोरितियचैन (धातु) साधौ, अनु० । सूत्र० । उत्त० । द्वा० । पञ्चा० । ग० । जीव । मुनौ उत्त० १ ० । (पञ्चभिः स्थानैः श्रमणो महानिर्जरो महानभवतीति महाणिज्जर शब्द मागे पृठे गतम् ) तथाविधयलोकसम्मत्या गृहस्थपर्यायेऽपि लब्धश्रमणाभिधाने वीरस्वामिनि, अने० १ अधि० ॥ भ० | जं० । विशे० । कल्प० । “ समणे भीमभयभेरवं ओरालं अवेलयं परीसह सहइति कट्टु देवेहिं से णामं कयं समणे भगवं महावीरे ।" आचा० २ श्रु० ३ चू० । श्रमणनिक्षेपः- द्रव्यस मणा निन्हगदि भावसमा जे सव्वविरपसु अहिंसादिसु पतन्ति । प्रा० ० ४ ० | स्वप्नपाठका इक बारणश्रमणादयः स्वप्नफलं कथयन्ति नचेति ? प्रश्नः । अत्रोत्तरम् यथा स्वमपाठकाः स्वप्नफलं कथयन्ति तथा चारणश्रमला अपि, यथा--" मज्झिमउवरिमगेवि - जगाउ तो चवित्र दिसेल अपरिश्रम तो सासयह सुमि ||३५|| एत्थंतरस्मि नाखी, चारणसमा समागी तत्थ । विहिणा पुट्ठा रराणा, सुमिला फलं कहइ एवं ॥ ३६ ॥” इति ॥ २४ ॥ सेन० |
"
-
अव पुं० [विष्णु प्र० १० पाहु० स्रमनस् -- पुं० | मनःपर्यायज्ञानसहिते, कर्म० ४ कर्म० । भावसहिते, प्रश्न० ४ सेव० द्वार ।
Jain Education International
समणग - श्रमणक- पुं० । श्रमण एव श्रमणकः। साधौ, औ०| समयमपइ श्रमणकपति-पुं० साधुसंघाधिपती श्री० समयागुण-श्रमगगुण-पुं० अमानां गुणाः भ्रमगुणाः । मूलगुणोत्तरगुणेषु तत्र पञ्च महाव्रतानि मूलगुणाः उद्गमोत्पादनेषणादयः अष्टादश शीलाङ्गसहस्राणि च उत्तरगुणाः । नि० चू० १६ उ० । समणगुणकजोगि भ्रमण गुणमुक्रयोगिन् पु० भ्रमणानां गुणा मूलांतरगुणरूपातैर्मुकाः परित्यास्तहिता ये योगा मनोचाकाव्यापारास्ते यस्य सन्सि श्रममुयोगी संयमले व्य०२० समगुणविउ-श्रमगुणविद् - पुं० । श्रमणगुणान् बेत्ती
--
ति विज्ञाने श्रमणाविद्यतगुणासरि नि० खू० १६ उ० ।
समणघाय-भ्रमणघात - पुं० । साधुमारके, “एस समणघाए" श्रमणघातको (गोशालकः) अमरायास्तेजोलेश्यालयघातदानात् । भ० १५ श० ।
समणच्छा - श्रमणच्छन्न- पुं० । श्रमत्येषधारिति श्रश्रमणे | नि० चु० १६ उ० ।
समय जोगमुकपुर-अमरा योगमुपुर-पुं० परियव्यापारे , वृ० १ ३०२ प्रक० ।
समणत - श्रमणत्व - न० । साधुत्वे, उत्त० १६ श्र० । समयधम्म-श्रमधर्म-यसीति धमाः साधयस्तेषां धर्मः क्षान्त्यादिलक्षणः श्रमधर्मः । पा० । आव० । ६० । साधुधमें, श्रा० सू० ४ ० । घ० ।
दस समयधम्मे पयतं जहा खंती १ मुनी २ अ जये ३ मह ४ लाघवे ५ सच्चे ६ संयमे ७ वे ८ चियाए
मचेरवासे १० । ( ० १४ )
स० १० सम० । स्था० । नं० । पञ्चा० । ल० । दश० भ० । ति० | सेथा | प्रश्न० । ( ' समण ' शब्देऽस्मिन्नेव भागे अनुपदमेव पञ्चविधः श्रमणधर्म उक्तः । ) समखपज्जुवासणा--श्रमणपर्युपासना - स्त्री० । श्रमण (साधु ) शुश्रूषायाम् भ० ।
रूपं ते! समर्थ वा माहणं वा पञ्जुवासमासस्स किं फला पज्जुवासखा है, गोवमा समग्रफला से भंते! समग्र किं फले १, नागाफले, से अंत ना किं फले ? विष्पाणफले, से भंते ! विन्नाणे किंफले १, पच्चक्खाफले, से गं भंते ! पच्चक्खाणे किंफले ?, संजमफले से से मंते मंजने किंफले ? अयफले, एवं असह तत्रफले, तवे वोदाफले, बोदा अकिरियाफले से गं भंते ! अकिरिया किंफला १, सिद्धिपञवसाणफला पएत्ता, गोयमा !, गाहा - "सवणे गाणे य विमा पच्चक्खाणे य संजमे । अणहए तत्रे चेत्र, वोदाणे किरिया सिद्धी " ।। १ ।। ( सू० ११२ )
"
,
"
3
तहारूव मित्यादि तथारूपम् - उचितस्वभावं कञ्चन पुरुष भ्रमणं वा तपायुक्तम् उपलक्षयत्वादस्योत्तरगुणवन्तमित्यर्थः माहनं वा स्वयं हनननिवृत्तत्वात्परं प्रति माति वादिनम् उपलक्षयत्वादेव गु मिति भावः, वाशब्दौ समुच्चये, अथवा - श्रमणः -साधुः मानः - श्रावकः 'सवणफले'त्ति - सिद्धान्तश्रवणफला, 'फनेस धनज्ञानफलम् अवसादि 'बिल्हाराफले किशन नाज देवीपादेत्रिकारिविज्ञानमुत्पयत एप परफ ति-विनिवृत्तिफलम विनिहिपावति 'संजम फले' त्ति - कृतप्रत्याख्यानस्य हि संयमो भवत्येव, 'श्र सरफले चि-अनाअपफलः संयमवान् किल नये कर्म
6
समणचउजु०
2
For Private & Personal Use Only
"
,
www.jainelibrary.org