________________
समण अभिधानराजेन्द्रः।
समण श्रमणेन विषसमेन भवितव्यं भावतः सर्वरसानुपातित्व- | थ सक्क तावस-गेरुय आजीव पंचहा समणा।' इति वचनात् मधिकृत्य तथा तिनिशसमेन मानपरित्यागतो नम्रण घात- पञ्चपाखण्डान्याश्रिते साधौ, अनु०। सूत्र०। जं० । पिं० । समेनेति पूर्ववत् । वञ्जुलो-चेतसस्तत्समेन क्रोधादिविषा- प्रश्न। भिभूतजीपानां तदपनयनेन । एवं हि श्रूयते-किल वेतस
___इदानीं 'समण 'त्ति चतुर्नवतं द्वारमाहमवाप्य निर्विषा भवन्ति सर्पा इति । कर्णिकारसमेनेति
निग्गंथ सक तावस, गेरुय माजीव पंचहा सगणा ॥ तत्पुष्पवत्प्रकटेन अशुचिगन्धापेक्षया च निर्गन्धेनति । उत्पलसरशन प्रकृतिधघलतथा सुगन्धित्वेन च, भ्रमरसमेनेति तम्मि य निग्गंथा ते,जे जिणसासणभवा मुणिणो ॥३८॥ पूर्ववत् । उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन सक्का य सुगयसिस्सा, जे जमिला ते उ तावसा गीया । तेषु तेषु प्रयोजनेषु तत्तद्वेषकरणन, कुकुटसमेन संविभाग
जे धाउरत्तवत्था, तिदंडिणो गेरुया ते उ ॥ ३६॥ शीलतया, स हि किल प्राप्तमाहारं पादन विक्षिप्यान्यैः सह
जे गोसालगमयमणु-सरंति भन्नति ते उ आजीचा ॥ भुक्ने इति, आदर्शसमेन निर्मलतया तरुणाघनुवृत्तिप्रतिबिम्बभावेन च । उक्नं च-" तरुणम्मि होइ तरुणो, थेरो समणत्तणेण भुवणे, पंच वि पत्ता पसिद्धिमिमे ॥४॥ थेरहिं डहरए डहरो । अदाओ विव रूवं, अणुयत्तइ जस्स निर्ग्रन्थाः शाक्यास्तापसा गेरुक्या आजीवाश्च पञ्चधा जं सील "॥१॥ एवंभूतेन श्रमणेन भवितव्यमिति गा- पञ्चभेदाः श्रमणा भवन्ति 'तम्मि' त्ति प्राकृतत्वादकबथार्थः।
चनं, ततस्तेषु निर्ग्रन्थानां मध्ये निर्ग्रन्थास्ते भरायन्ते ये इस किल गाथा भिन्नकर्तृकी अतः पवनाऽऽदिषु न पुन
जिनशासनभवाः-प्रतिपन्नपारमेश्वरप्रवचना मुनयः-सारुक्तदोष इति । सांप्रतं तत्त्वभेदपर्यायाख्येति न्यायाच्छ
धवः, तथा शाक्याः सुगतशिष्या बौद्धा इत्यर्थः, ये च मणस्यैव पर्यायशब्दानभिधित्सुराह
जटिला-जटाधारिणो वनवासिपाखण्डिनस्ते तापसा गी
ता:-कथिताः, ये धातुरक्तवस्त्रास्त्रिदण्डिनस्ते तु गेरुकाःपब्बइय अणगारे, पासंडे चरग तावसे भिक्खू ।।
परिवाजका इत्यर्थः, तथा ये गोशालकमतमनुसरन्ति परिवाइए य समणे, निग्गंथे संजए मुत्ते ॥ १५८ ॥
भण्यन्ते ते तु आजीवका इति । एते पञ्चापि श्रमणत्वेन प्रकर्षण अजितो-गतः प्रव्रजितः । प्रारम्भपरिग्रहादिति ग- भुवने प्रशस्ति प्राप्ता इति । प्रव०६४ द्वार । दश। श्राचा० । म्यते । अगारं-गृहं तदस्यास्तीत्यगारो-गृहीन अगारोऽनगारः। तपस्विनि, सूत्र० १ श्रु०२ अ० । स्था० । अनु । द्रव्यभावगृहरहित इत्यर्थः । पाखण्ड-वतं तदस्यास्तीति साम्प्रतं श्रमणशब्दस्य प्रवृत्तिनिमित्तमुद्भावयन्नाहपाखण्डी । उक्त च-"पाखण्डं व्रतमित्याहु-स्तद्यस्यास्त्यमलं
एत्थ वि समणे अणिस्सिए अणियाणे आदाणं च अभुवि । स पाखण्डी वदन्त्यन्ये, कर्मपाशाद्विनिर्गतः ॥ २॥" चरतीति चरकस्तप इति गम्यते । तपोऽस्यास्तीति ता
तिवायं च मुसावायं च बहिद्धं च कोहं च माणं च लोहं च प्रसः । भिक्षणशीला भिक्षुः , भिनत्ति वाऽष्टप्रकारं कर्मेति पिज्जं च दोसं च इचेव । जो जो आदाणं अप्पणो भिक्षुः । परि समन्तात्पापवर्जनेन व्रजति-गच्छतीति परि
पदोसहेऊ ततो तो आदाणातो पुव्वं पडिविरते पाणाइवाजकः । चः समुच्चये । श्रमणः पूर्ववत् । निर्गतो ग्रन्थानिर्ग्रन्थः बाह्याभ्यन्तरग्रन्थरहित इत्यर्थः । समेकीभावे
वाया सिया दंते दविए वोसट्ठकाए समणे त्ति बच्चे ।।२।। नाहिंसादिषु यतः-प्रयत्नवान् संयतः । मुक्तो बाह्या- अत्राप्यनन्तरोने विरत्यादिके गुणसमूहे वर्तमानश्रमणो भ्यन्तरेण ग्रन्थेनैवेति गाथार्थः ।
ऽपि वाच्यः। एतद्गुणयुक्नेनापि भाव्यमित्याह-निश्चयेनाधितिन्नेताई दविए, मुणी य खते य दंतविरए य ।
क्येन वा थितो निश्रितः, न निश्रितोऽनिश्रितः क्वचिच्छरीरा.
दावप्यप्रतिवद्धस्तथा न विद्यते निदानमस्येत्यनिदानो-निलूहे तीरद्वे वि य, हवंति समणस्स नामाई ॥ १५६ ॥
राकासोऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथा दीयतेतीर्णवांस्तीर्णः संसारमिति गम्यते । त्रायत इति त्रा- स्वीक्रियतेऽटप्रकारं येन तदादानं कपायाः परिग्रहः साता धर्मकथादिना संसारदुःखेभ्य इति भावः , रागा- वद्यानुष्ठामं वा, तथाऽतिपातनमतिपातःप्राणातिपात इत्यदिभावरहितत्वाद् । द्रव्यम्-द्रवति गच्छति तांस्तान् शा- | र्थः, तं च प्राणातिपातं ज्ञपरिक्षया शात्वा प्रत्याख्यानपरिनादिप्रकारानिति द्रव्यम् । मुनिः पूर्ववत् । चः समुच्चये । । क्षया परिहरेदेवमन्यत्रापि क्रिया योजनीया । तथा मृषावाक्षाम्यतीति क्षान्तः-क्रोधविजयी एवमिन्द्रियादिदमना- दोऽलीकवादस्तं च, तथा 'वहिद्धं ' ति-मैथुनपरिग्रही तो द्दान्तः, विरतः-प्राणातिपातादिनिवृत्तः, स्नेहपरित्यागाद च सम्यक परिज्ञाय परिहरेत् । उक्ना मूलगुणाः, उत्तरगुणारूक्षः, तीरेणार्थोऽस्योति तीरार्थी संसारस्येति गम्यते । ती- नधिकृत्याह क्रोधम्-अप्रीतिलक्षणं मानं-स्तम्भात्मकं मायां रस्था वा सम्यक्त्वादिप्राप्तः संसारपरिमाणात् एतानि च परवञ्चनात्मिका लोभ-मूस्विभाव तथा प्रेम-अभिष्वङ्गलभवन्ति श्रमणस्य नामानि-अभिधानानीति गाथार्थः । क्षण तथा द्वष-स्वपरात्मनोर्बाधारूपमित्यादिकं संसारावतर. निरूपितः श्रवणशब्दः। दश० २० ।स० ।प्रा० णमार्ग मोक्षाध्वनोऽपध्वंसकं सम्यक् परिक्षाय परिहरदिति । म।नं। उत्त०। सूत्र। अनु० । स्था०रा०जं०। द- पवमन्यस्मादपि यतो यतःकर्मोपादानाद्-इहामुत्र चानर्थहश। सर्वत्राऽरक्तद्विष्टचित्ते, उत्त०१२ अास्था०आचा। तोरात्मनोऽपायं पश्यति प्रद्वषहेतूंश्च ततस्ततः प्राणातिपाता सर्वत्र वासीचन्दन कल्पे, सूत्र०१ श्रु०१६ अ० । 'निग्ग- दिकादनर्थदण्डादानात् पूर्वमेव-अनागतमेवात्महितमिच्छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org