________________
समहि अभिधानराजेन्द्रः।
समण समद्विइ-समस्थिति-त्रि । सममेवोत्पन्ने,भ० ३४ श० १
उ णादिष्विव सूत्रार्थेष्वतृप्तेः, सागरसमो गम्भीरत्वात
झानादिरत्नाकरत्वात् स्वमर्यादानतिक्रमाच्च , नभस्तलसमण-शमन-पुं० । चिकित्सायाम् , श्राव. ४१०। रोग
समः सर्वत्र निरालम्बनत्वात् , तरुगणसमः सुखदुःखप्रशमने, नि० चू० २० उ० । औषधे , व्य० ३ उ०।।
योरदर्शितविकारत्वात् , भ्रमरसमोऽनियतवृत्तित्वात् , मु. समण-पुं० । समिति समतया शत्रुमित्रादिषु अणति
गसमः संसारभयोद्विग्नत्वात् , धरणिसमः सर्वखेदसप्रवर्तते इति समणः प्राकृततया सर्वत्र ' समण' त्ति । हिष्णुत्वात् , जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलास्था०४ ठा०४ उ० । अखत्यनेकार्थत्वाद्धातूनां प्रवर्तते भ्यामिव तदूर्ध्वं वृत्तः, रविसमः धर्मास्तिकायादिलोइति समणो निरुक्तिवशात् । सर्वत्र तुल्यप्रवृत्तिमति, भ० १ कमधिकृत्याविशेषेण प्रकाशकत्वात् , पवनसमश्च सर्वत्राप्रश०१ उ० । स्था० । सूत्र०ा अनु०।
तिबद्धत्वात् , स एवंभूतः श्रमणो भवतीति गाथार्थः । जह मम ण पिअं दुक्खं, जाणिवा एमेव सव्वजीवाणं ।।
यथोक्नगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं
मनो भवेदिति दर्शयतिन हणइ न हणावेइ अ, सममणई तेण सो समणो ॥३॥
सो समणो जइ सुमणो, भावेण जइ ण होइ पावमणो। यथा मम-स्वात्मनि हननादिजनितं दुःखं न प्रियमेवमेव सर्वजीवानां तन्नाभीष्टमिति ज्ञात्वा-चेतसि भावयि
सयणे अजसे य समो, समो प्रमाणाऽवमाणेसु ॥६॥ त्वा समस्तानपि जीवान हन्ति स्वयं, नाप्यन्यैर्घातयति , ततः श्रमणो यदि द्रव्यमन प्राश्रित्य सुमना भवेत् , मायशब्दात्-प्रतश्चान्यान्न समनुजानीत इत्यनेन प्रकारेण वमनश्चाश्रित्य यदि न भवति पापमनाः । सुमनस्त्वचि• सममपति' त्ति-सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ हान्येव श्रमणगुणत्वेन दर्शयति-स्वजने च--पुत्रादिके जसमण इति गाथार्थः । अनु० ।
ने च--सामान्ये समो--निर्विशेषः मानापमानयोश्च सम
इति गाथार्थः । अनु०। पश्चा० । दश । “यः समः सर्वभू समनस-पुं० । सह मनसा शोभनेन निदानपरिणामलक्षण
तेषु , असेषु स्थावरेषु च । तपश्चरति श्रद्धात्मा, श्रमणोऽतापरहितेन च वर्तते इति समनाः,तथा-समानं स्वजनपर-|
सौ प्रकीर्तितः"॥१॥ इति । दश०१०। जनादिषु तुल्यं मनो यस्य सः समनाः। सर्वत्र समभावेषु,
श्रमणनिक्षेपः-- स्था०४ ठा०४ उ० । तदेवं सर्वजीवेषु समत्वेन समणतीति समरण इत्येकः प
समणस्स उ निक्खेवो, चउक्को होइ आणुपुवीए। र्यायो दर्शितः, एवं सम मनोऽस्येति समना इत्यम्योऽपि
दब्वे सरीरभविओ, भावेण उ संजओ समणो ॥१५३॥ पर्यायो भवत्यवति दर्शयन्नाह
श्रमणस्य तु-तुशब्दोऽन्येषां च मङ्गलादीनामिह तु णत्थि य से कोइ वेसो,पिओ अ सव्वेसु चेव जीवेसु ।
श्रमणेनाधिकार इति विशषणार्थः, निक्षेपश्चतुर्विधो भवत्या
नुपूा नामाऽऽदिक्रमेण । नामस्थापने पूर्ववत् । द्रव्यश्रमणो एएण होइ समणो, एसो अन्नोऽवि पज्जायो ॥४॥ द्विधा-आगमता , नोआगमतश्च । श्रागमती शातानुपयुक्तः, नास्ति च 'से' तस्य क्वचिद् द्वेष्यः प्रियो वा,सर्वेष्वपि जीवे. नोबागमतस्तु शशरीरभव्यशरीरतद्वयतिरिक्तोऽभिलापभेषु सममनस्त्वाद् ,अनेन भवति समं मनोऽस्येति निरुतविधि- देन द्रुमवदवसेयस्तं चानेनोपलक्षयति । 'दब्वे सरीरभविश्रो' ना समना इत्येषोऽपि पर्याय इति गाथार्थः । अनु। त्ति-भावश्रमणोऽपि द्विविध एव-श्रागमतो ज्ञातोपयुक्तः, श्रमण-पुं० । श्राम्यतीति श्रमणः । साधौ, स्था० ४ ठा० . नोबागमतस्तु चारित्रपरिणामवान् यतिः । तथा चाह-भाउ० । श्राम्यति-श्रममानयति पञ्चेन्द्रियाणि मनश्चेति श्रम- वतस्तु संयतः श्रमण इति गाथार्थः । णः। दर्श० ३ तत्त्व। पं०चू० । श्राम्यति-संसारविषय
अस्यैव स्वरूपमाह-- खिन्नो भवति तपस्यतीति वा नन्दादित्वात् कर्तर्य
जह मम न पियं दुक्खं, जाणिय एमेव सबजीवाणं । नद । श्रमणः। ध०२ अधि०। “कृत्यल्युटो बहुलमिति"
न हणइन हणावइ य,सममगई तेण सो समणो ॥१५४।। वचनात् कर्तरि ल्युट । दश०१ अ०। श्रम तपसि खेदे च । श्रा० चू०३ अ० । श्राव । श्राम्यतीति श्रमणः । विश० नत्थि य से कोइ वेसो, पिओ व सब्बेसु चव जीवेसु । उत्त० । स्था०। प्राचा। सूत्र०।
एएण होइ समणो, एसो अन्नो वि पञ्जाओ ॥ १५५ ।। तंदवं पूर्वोक्लपकारण सामायिकवतः साधोः स्वरूपं नि
तो समणो जइ सुमणो, भावेण य जइ न होइ पावमणो। रूप्य प्रकारान्तरेणापि तन्निरूपणार्थमाह
सयणे य जणे य समो, समो उ माणावमाणेसु १५६॥ उरगगिरिजलणसागर-नहतलतरुगण समो अजो होइ।
उरगगिरि जलण सागर-णहयलतरुगणसमो य जो होइ। भमरमियधरणिजलरुह-रविपवणसमो असो समणो।५।
भमरमिगधरणिजलरुह-रविपवणसमो जो समणो१५७ स श्रमणो भवतीति सर्वत्र संबध्यते, यः कथंभूतो भव
(गाथाचतुष्टयं सुगमम् । ) तीत्याह-उरगः-सर्पस्तत्समः परकृताश्रयनिवासादित्यवं समशब्दाऽपि सर्वत्र योज्यते, तथा गिरिसमः परीषहाप
विसतिणिसवायवंजुल-कणियारुप्पलसमेण समणेणं । सर्गनिष्प्रकम्पत्वात् , ज्वलनसमस्तपस्तेजोमयत्वात् तृ- भमरुंदुरुनडकुकुड-अदागसमेण होयध्वं ।। १।। (प्र०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org