________________
समट्ट
(४०१) समस
अभिधानराजेन्द्रः। समंस-समांश-पुं० । समच्छेदे, स०६७ सम० ।
समकव्यवच्छिद्यमानबन्धोदयाः । मुगपन्धोदयशालिनीषु चंदमंडले ण एगसद्विविभागविभाइए समंसे पसत्ते, एवं |
कर्मप्रकृतिषु पं० सं० ३ द्वार। सूरस्स वि । (सू०-६१+)
समगम्भसत्थ-समगर्भशास्त्र-न०। प्रशमगर्भशास्त्रे, पो० ४ 'चन्द्रमण्डले' चन्द्रविमानं रणमित्यलंकृतौ 'एगस
विष। दि' ति-योजनस्यैकष्टितमै गैर्विभाजितं-विभागैर्व्य
समग्ग-समग्र-त्रि० । सम्पूर्णे, तं० । समस्ते, वृ०१ उ०१ प्रचस्थापितं समांश-समविभाग प्रज्ञप्तं , न विषमांशं , यो
क० । परिपूर्णे, पञ्चा० १४ विव० । औ० । दशका प्रय० । दर्शका जनस्यैकषष्टिभागानां षट्पञ्चाशाद्भागप्रमाणत्वात्तस्याशि
प्रश्नः । सू०प्र० । समन्विते, उत्त०८ ०। निरवशेषे, अनु। टस्य च भागस्याविद्यमानत्वादिति, 'एवं सूरस्स वि' त्ति- समचउरंस-समचतुरस्र-न । सम-नाभेरुपर्यधश्च सकलपुएवं सूर्यस्यापि मण्डलं वाच्यम् , अपचत्वारिंशदेकप- पलक्षणापेतावयवतया तुल्यम्, अन्यूनाधिकाश्चतस्रोऽप्टिभागमात्र हि तत् न चापरमंशान्तरं तस्याप्यस्तीति
स्रयो यस्य तच्चतुरस्रं, समं च तच्चतुरस्रं च समचतुरस्रम् । समांशतेति । स०६१ सम० ।
तंतुल्यारोहपरिणाहे,सम्पूर्णाङ्गावयवस्वाङ्गलाएशतोच्छ्रये, सर्मसु-श्मश्रु-न। कूर्चरोमणि, प्रश्न०३ श्राश्र० द्वार ।। तत्यारोहपरिणाहत्वेन समत्वात पूर्णावयवस्वेन चतुरस्त्रसमकडग-समकटक-न० । स्वनामख्याते नगरे, उत्त० १३ स्वात्तस्य चतुरस्र सतमिति पर्यायौ । भ० १४ २०७उ०।
प्रज्ञा० । कर्म । जी । ०प्र० । अनु० । समाः-शरीरलक्षणोअ०॥
क्लममाणायिसंवादिन्यश्चतनोऽस्रयो यस्य तत्समचतुरस्त्रसमकम्म-समकर्मन्-त्रि० । कर्मसमे, भ०१०२०।
म्, अत्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयास्तसमकरण-समकरण-पुं० । झोषे, "झोसि त्ति वा समकर
तश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारियो सं ति वा एगट्टा" व्य०१ उ०।।
यस्य न तु न्यूनाधिकप्रमाणाः। तुल्यशरीरलक्षणोपेतावयवसमकरणी-समकरणी--स्त्री०। तुल्यरेखा दे, यत्र प्रदेशे ध
युक्तषु, स्था० ६ ठा० ३ उ०। रणकसहिता तुला ध्रियमाणा समा.भवति तत्र प्रदेश स- समचउरंससंठाण-समचरससंस्थान-न०। समाः-शास्त्रोक्तमतपरिक्षानार्थमेका रेखा भवतीत्यर्थः। ज्या० २ पाहु० ।
लक्षणविसंवादिन्यश्चतस्रोऽनयो यस्य तत्संस्थान पर्यकाससमकिरिय-समक्रिय-त्रि०ा समानक्रिये, भ० १ श०२ उ० ।
नोपविष्टस्य जानुनोरन्तरम् । संस्थानभेदे, कर्म० १ कर्म । (अत्र दराडकः 'सम' शब्दे, अस्मिन्नेव भाग विस्तरतो गतः।)। स० । चं० प्र०। उत्त। समक्ख-समच-त्रि० । सम्मुख, श्रा० म० ११०। श्राय। समचउरंससंठाणसंठिय-समचतुरस्रसंस्थानसंस्थित-त्रि० । स्था ।
समचतुरनं च तत्संस्थानं च समचतुरस्रसंस्थानं तेन समक्खाय--समाख्यात-पुं०। कथिते, संथा। प्रतिपादिते, संस्थिताः । समचतुरनसंस्थानवत्सु, जी०३ प्रति० ४ असमिक्खिय-समीक्षित-पुं० । समीहिते, पूर्व बुद्धया पर्यालो
धि रा० । सू० प्र०।। चिते, प्रश्न० २ संव० द्वार ।
समचकवालसंठिय-समचक्रवालसंस्थित-त्रि०। समचक्रवासमखुर-समसुर-त्रि । तुल्यशफे, : समखुरवालिहाणं' लं समचक्रवालरूपं संस्थितं संस्थानं यस्य स तथेति समखुरवालिधानौ तुल्यशफपुच्छौ। उपा० ७ १०।
विग्रहः । वृत्त, चं० प्र०४ पाहु० । समखेत-समक्षेत्र-म०। सम-स्थूलं न्यायमाथिस्य त्रिशम्मु
समच्छेय-समच्छेद-पुं० । भने, प्राचा०१श्रु०१ १०५ उ०। हुनेभोग्य क्षेत्रमाकाशलक्षणं येषां तानि। स्था०
समज--श्रमज-न० । शरीरजले, प्रव०४० द्वार। उ० । याप्रमाणं क्षेत्रमहोरात्रेण गम्यते नक्षत्रस्तावत् । समजोइभूय-समज्योतिर्भूत-पुं० समः-तुल्यो ज्योतिषाऽग्नि क्षत्रप्रमाणं चन्द्रेण सद्द योग यान्ति गच्छन्ति तानि समक्ष- ना भूतो जातो यः स तथा । अग्निकल्पीभूते,विपा०१थु०६ त्राणि । चं० प्र०१० पाहु० । सू० प्र० । इह यावत्प्रमाणं अ०भ० । विश०।। बनमहोरात्रेण गम्यते सूर्येण तावत्प्रमाण चन्द्रण सह समज्जसि-समार्जिवत-क्रिया। गृहातवात, म० २८०० योगं यान्ति गच्छन्ति तानि समवेत्राणि । सममहोरात्रप्रमितं क्षेत्र ( ज्यो० ६ पाहु० ।) चन्द्रयोममधि
१ उ०। कृत्याऽस्ति येषां तानि समक्षेत्राणि । तथाविधष ज्योति- समजिणित्ता-समज्य-श्रव्य० । शुभकर्मोपचयं कृत्वेत्यर्थे. एकचारक्षेत्रपु, सू० प्र०१० पाहु।
सूत्र० १७०५ अ० १ उ० । समग-समक-न० । सार्द्धशब्दार्थे,व्य०२ उ० । युगपदेककाले, समज्जिय-समर्जित-त्रि० । रागद्वेषाभ्यामुपागते, उत्त० २६ दश०४ ० । प्रशा० । ज्ञा० । आ० म०। पुं० । वैताव्यपर्वत- श्र० । कनवरापनयने , भ० ११ श० १० उ०। षु विद्याधरमनुष्यषु, श्रा० चू०१०।
सम-समर्थ-त्रि०। प्रतिपत्तुं योग्य, सूत्र. २ श्रु० ४ अ० । समगवोच्छिजमाणबंधोदया-समकव्युन्छिद्यमानबन्धोदया- चं० प्र० । शा० । उपपन्न, जी० ३ प्रति० १ अधि० २ उ० । स्त्री० समक-समकाल व्यवच्छिद्यमानो बन्धोदयो यासांताः। भ०। सङ्गत, कर्मपुदलानां सातिशये ज्ञानगम्ययात् । श्री।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org