________________
सम
"
"
9
,
,
सानां द्वे क्रिये - आरम्भिकी, मायाप्रत्यया च । कृष्णलेश्या हि प्रमत्तसंयतानां भवति नाप्रमत्तसंयतानां तेषां तु यथोक्करूपे एव द्वे क्रिये संयतासंयतानां तिस्रः-- श्रारभिकी, पारिग्रहिकी, मायाप्रत्यया च । श्रसंयतानां चतस्रः - आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया, अप्रत्याख्यानक्रिया वेति । ज्योतिष्कवैमानिकास्तु आयातश्यासु न पृच्छ्यन्ते, किमुक्तं भवति ? - तद्विषयं सूत्रं न वक्तव्यं, तासां तेष्वभावात् यथा च कृष्णलेश्याविषयं सूत्रमुक्तं तथा नीललेश्याविषयमपि वक्तव्यं, नानात्वाभावाद । एतदेवाह - ' एवं जहा किएहलेसा विचारिया दानीले विचारयन्या' नीललेश्याविषयोऽपि एडक एवमेव केवलेश्यापदखाने मीललेश्या पदमुचरितव्यमिति भावः 'कापातलेस्सा' इत्यादि का पोललक्ष्या हि सूत्रतो नीललेश्येय नैरयिकेभ्य आरभ्य यावद्वयन्तरास्तावद्वक्तव्या, नवरं कापोतलेश्यायां नैरयिकावेदनासूत्रे दधीधिकारतथा न्या-नेरइया दुविहा पत्ता - सन्निभूया य असन्निभूया य' इत्येवं वक्या इति भावः असशिनामपि प्रथमपृथिव्यामुत्पादात् तत्र च कपालेश्याभावात् तेजोलेश्याविषयं सूत्रमाह-उलेस्सा से भंते! असुरकुमारा इत्यादि इह नारकतेजोवायु विकलेन्द्रियाणां तेजोलेश्या न संभवति ततः प्रथमत एवासुरकुमारविषयं सूत्रमुक्तम् श्रत एव तेजोवायुविकलेन्द्रियस्त्रमपि न वक्तव्यम्, असुरकुमारा अपि यथा प्रागोधत उक्तास्तथा वक्तव्याः नवरं वेदनापदे यथा ज्योतिष्कास्तथा वकव्याः, 'सन्निभूयाय असन्निभूया य' इति न वक्तव्याः, किं तु 'माइमिच्छदिट्टि उपपन्नगा अमाइसम्मदिट्टि उपयन्नगा इति वक्तव्या इति भावः असशिनां तेजोलेश्यायत्सूत्पादाभावात् पृथिव्यब्चनस्पतयः तिर्यक्पञ्चेन्द्रिया मनुव्याश्च यथा प्रागोधिकास्तथा वक्तव्याः नवरं मनुष्याः क्रियाभिर्ये संयतास्ते प्रमत्ताश्चाऽप्रमत्ताश्च भणनीयाः, उभयेषामपि तेजोलेश्यायाः संभयात् खरागा बीयरागा य नत्थि ति ' सरागसंजया वीश्ररागसंजया य' इति न वव्याइत्यर्थः वीतरागावतेजालेश्याया अभीतरागपदोपन्यासस्य तेजोलेश्यायाः सरागत्वाम्यभिया रात् सरागपदोपन्यासस्य वायोगात् वाणमंतरातेलेखाए जहा असुरकुमारा' इति तेऽपि मारमिष्यादि ट्टी उचचन्नगा अमाइसम्मादि उपपन्नगा व इत्येवं व नसन्निभूयाय असन्निभूया य' इति तेष्वपि तेजोलेश्यावत्सु मध्येऽसंशिनामुत्पादाभावात् एवं पम्हलेस विभागिय इति एतेजोलेश्याप्रकारे पद्मलेश्याऽपि वा क्रिमविशेषेण सर्वेष्वपि नया रंजेस अथिति-नवम्-अर्थ विशेष चां पद्मलेश्याऽस्ति तेष्वेव वक्लव्या न शेषेषु तत्र पञ्चेद्रियतिर मनुष्याणां वैमानिकानां चाति न शालामिति तद्विषयमेवैतस्याः सूत्रं, शुक्रलेश्याऽपि रायकव्या यथा पद्मलेश्या, साऽपि येषामस्ति तेषां वक्तव्या सर्वमपि सूत्रं तथैव यथौधिकानां गम उक्तः, पद्मलेश्या शुक्ललक्ष्या च येषामस्तिनादर्शन पहले सुलेखा इत्यादि सुगमम् प्रज्ञा० २७५३० ।
3
.
-
Jain Education International
( ४०८ ) अभिधानराजेन्द्रः ।
6
त
समंता समनुगते, रा० । सर्वशब्दार्थे, भ० १ ० ६ उ० । पदैरक्षरैश्च समे, स्था० ७ ठा० ३ उ० । पूर्णे, सू० प्र० १० पाहु० । निम्नोन्नतत्वाभावात् समम् । आकाशे, भ० २० श० २३० ॥ उत्त० । संहत्यर्थे, उत्त० १६ श्र० । श्राचा० । विषयसूचना
( १ ) शमस्य स्वरूपनिरूपणम् । ( २ ) अटकेन शमस्य गुणकथनम् । (२) नैरविकादीनां समाहारसमशरीरादिविषये पृच्छा । समइकमंत-समतिक्रामत्- त्रि० । नानाप्रदेशान् उल्लङ्घयति,
उत्त० १४ अ० | कल्प० । भ० ।
समझमा समतिमा स्त्री० शुष्कमडके, ० १ ० ३ प्रक० । समय समयिक - न० सम्बशब्दार्थ समित्युपसर्गः सम्यक अयः समयः सम्यग् - दया पूर्वकं जीवेषु प्रवर्त्तनं सोऽस्यास्तीति । अतोऽनेकस्वरात् ॥७|२६|| ति इकप्रत्ययः । सामायिके, आ० म० १ ० । विशे० ।
3
"इस्तिनापुर सेन, परितः परिवेषितम्। श्रीयासिकाभ्रवलये नेयमालम् ॥ ८ ॥ नियति न हिलेऽथ दमतोऽभ्यधत तान् । भीरवः फेरव इव, शून्ये स्वैरबरा श्रहो ॥६॥ जीवितमन्तचेतनःसरत संगति । निकषोऽहं स एप पः ॥ १० ॥ निर्माता अपि न ते निर्जीवा इव निर्ययुः । दमदन्तो चलित्वाऽथ, निजं नगरमागमत् ॥ ११ ॥ अथान्यदा स निर्विद्य, कामभोगेऽग्रहीद् व्रतम् । निर्ममत्वेन विपयी हस्तिनापुरे ॥ १२ ॥ ती : प्रतिमा, सुमेरुरिव निश्चलः। राजवाटयागतैर्दृष्टः पाण्डवैः पञ्चभिर्नतः ॥ १३ ॥ तत्र दुर्योधनोऽन्वागाद्, ज्ञापितः केनचिश्च सः । स एष मदन्तोऽहमातुलिंङ्गन खोद्यतम् ॥ १४ ॥ सैन्येरेकैकसि सोऽश्नराशीकृतोऽश्वभिः । रामः कारुपमाद्वेषो राममुं व्यधात् ॥ १५ ॥ राशा विरूपं सोऽभाणि प्रस्तरास्तेऽपनिन्यिरे । मर्दितोऽभ्यवसैन, शमितामिति ॥ १६ ॥
-
9
भक्षु पात्रेषु धार्त्तराष्ट्रे च हन्तरि । समो भाषाभयतस्य राजरुपरि द्वयोः ॥ १७ ॥
आ० क० १ अ० ।
समइविकप्प- समतिविकल्प - पुं० । निजवुद्धधुत्प्रेक्षणे, पञ्चा
१४ विव० ।
--
समउच्च समतुल्य त्रि० सदशार्थे, स्था० २ ठा० ३ उ० । समंजस समय त्रि० समीचीन, आचा० १०० ३४० समंत - समंततस् - श्रव्य० । सर्वासु दिवित्यर्थे श्र०म० १ श्र० । जी० । सूत्र० । प्रश्न० । विपा० रा० । ज्ञा० । समंतभद्द - समन्तभद्र - पुं० । बुद्धे शाक्यसिंह, स्वानामख्यातेविदुषि, द्वा० ४ द्वा० । स्या० । समता-समन्तात् अध्य० सर्वत इत्यर्थे २० ७ ० ६४० । विनिश्चितार्थे, स्था० १० ठा० ३ ३० ।
For Private & Personal Use Only
www.jainelibrary.org