________________
(४०७) सम अभिधानराजेन्द्रः ।
सम त्यवगच्छन्ति, मिथ्यादृष्टित्वादमनस्कत्वाद्वा मत्तमूञ्छिता- यम् । 'वाणमंतराणं जहा असुरकुमाराण' मित्यादि, यथा दिवदिति भावः । क्रियासूत्रे-'माइमिच्छादिट्टि' त्ति-माया- 'असुरकुमारा सन्निभूया य असन्निभूया य तत्थ ण जे चन्तो हि तेषु प्रायणोत्पद्यन्ते , याह-शिवशर्माचार्यः- सन्निभूया ते महावेयणा असन्निभूया अप्पवयणा' इत्ये" उम्मग्गदेसो म-गनासो गूढहिययमाईलो । सह- वमधीता व्यन्तरा अपि तथैवाध्यतव्याः, यतोऽसुरादिसीलो य ससल्ला , तिरियाउं बंधई जीयो ॥ १ ॥” तत- षु व्यन्तरान्तेषु देवसंज्ञिन उत्पद्यन्ते , तथा चोक्नं व्यास्ते मायिन उच्यन्ते । अथवा-माया इह समस्तानन्तानु- ख्याप्रज्ञप्तौ प्रथमशते द्वितीयोद्देशके-" असन्नी गं जहबन्धिकपायोपलक्षणं ततो मायिन इति, किमुक्तं भवति ?- न्नेण भवणवासीसु उकोसणं वारणमंतरेसु" इति-ते चासुअनन्तानुवन्धिकपायोदयवन्तः , अत एव मिथ्यादृष्टयः , | रकुमारप्रकरणानयुक्तरल्पवेदना भवन्तीत्यवसेयं, यत्तु प्राग'ताण णियइयाओ' इति तेषां-पृथिवीकायिकानां नैयति- व्याख्यानं कृतं संक्षिनः सम्यगरष्टयाऽसशिनस्त्वितरे क्यो-नियताः पञ्चेवः न तु त्रिप्रभृतय इत्यर्थः ‘से ए- इति, तदेवमपि घटते इति वृद्धव्याख्यानुसरणतः कृतएणटेण' मित्यादि , निगमनम् 'जाव चरिंदिया ' इति, मित्यदोषः 'एव' मित्यादि , एवमसुरकुमारोक्लमकारेण इह महाशरीरत्वाल्पशरीरत्वे स्वस्वावगाहनानुसारेणाव- ज्योतिष्कवैमानिकानामपि वक्तव्य , नवरं ते वेदनायामेवसये , माहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति , ' पं-| मध्यतव्याः-'दुविहा जोइसिया पन्नत्ता, तं जहा-मायिचिदियतिरिक्खजोणिया जहा नेरड्या' इति प्रतीतं , । मिच्छद्दिट्ठी उववनगा य०' इत्यादि, अथ कस्मादेवमधीनवरमिह महाशरीरा अभीदणमाहारयन्ति अभीक्ष्णमु. यते यावता असुरकुमारबत् , 'असन्निभूया य' इतिचलुसन्तीति यदुच्यते तत्संख्यातवर्षायुपोऽपेक्ष्य तथैव किन्नाधीयते ?, उच्यते-तेप्वसज्ञिन उत्पादाभावात् , एदर्शनात् , नासंख्यातवर्षायुषः , तेपां प्रक्षेपाहारस्थ षष्ठ- तदपि कथमबसेयम् इति चेत् ? उच्यते-युक्तिवशात् ,तथाहि. स्योपरि प्रतिपादितत्वात् , अल्पशरीराणां त्वाहागेच्छास- असञ्झ्यायुष उत्कृष्टा स्थितिः पल्योपमासंख्ययभागः, योर्यत् कादाचिकत्वं तदपर्याप्तावस्थायां लोमाहारोच्छा- ज्योतिष्काणां च जघन्याऽपि स्थितिः पल्यापमसंख्ययभागः, सयारभवनेन पर्याप्तावस्थायां तद्यनेन चावसेयं, कर्मसूत्र वैमानिकाना पल्यापमं , ततोऽवसीयते नास्ति तध्वसझी , यत् पूर्वोत्पत्रानामल्पकर्मत्वम् इतरषांत महाकर्मत्वं तदा- तदभावाच्चापदर्शितप्रकारेणैवाध्यतव्या नासुरकुमारोपयुष्कादि तद्भवेऽवद्यकम्मापेक्ष,वर्णलेश्यासूत्रयोरपि यत्पूर्वी कारणति, तत्र माथिमिथ्यादृष्योऽल्पवेदना इतर महावेदनाः स्पन्नानां शुभवर्णाद्युक्तं तत्तारुण्यात् पश्चादुत्पन्नानां चाशुद्ध. शुभवेदनामाश्रित्यति । अथ चतुर्विंशतिदण्डकमेव सलेश्यवर्णादि बाल्यादवसेयं, लोक तथा दर्शनादिति । तथा 'स- पदविशेषितमाहारादिपदैनिरूपयति-'सलेसा | भंत ! नेजयासंजया' इति-देशविरताः स्थूलात् प्राणातिपाताद
रइया' इत्यादि , यथा अनन्तरमौधिका-विशेषणरहितः निवृत्तत्वात् इतरस्मादनिवृत्तत्वात् । मनुष्यविषयं सूत्रमाह'
प्राक गम उक्तस्तथा संलश्य गमोऽपि निरयशषा वक्तव्यः 'मगुस्सा णं भंत ! सब्वे समाहारा' इत्यादि, सुगम यावद्वैमानिकः-बैमानिकविषयं सूत्रं , सलेश्यपदरूपवि. नवरम् 'थाहच्च प्राहाति अाहच्च ऊससंति आहच्च शेषणमन्तरेणान्यस्य विशेषणस्य क्वचिदप्यभायात् । अधुनीससंति' इति-महाशरीरा हि मनुष्या देवकुर्बादिमि- ना लेश्याभेदकृष्णादिविशपितान् पडदण्डकानाहारादिपथुनकास्ते च कदाचिदेवाहारयन्ति कावलिकाहारेण अट्ठम- दैर्विभणिपुराह- कराहलेसाणं भंते ! नरइया' इत्यादि , भत्तम्स आहारो" इति वचनात् उच्छासनिःश्वासावपि तेषां यथा औधिका-विशेषणरहिताः आहारशरीराच्छासकर्मशेषमनुध्यापेक्षया अतिसुखित्वात् कादाचित्को, अल्पशरी- चर्णलेश्यावेदनाक्रियापपाताख्यनवभिः पदैः प्राग् नैरयिका गस्त्वभीषणमल्पं चाहारयन्ति,बालानां तथादर्शनात् , संमू
उक्तास्तथा कृष्णलश्याविशपिता अपि वक्रव्याः, नवरं वेदछिममनुष्याणामल्पशरीराणामनवरतमाहारसंभवाच्च, उ- नापदे नैरयिका एवं वक्तव्याः ‘माइमिच्छादिट्ठी उबवन्नगा च्छासनिःश्वासावण्यल्पशरीराणामभीक्ष्णं प्रायो दुःखबहु- य अमायिसम्मादिट्ठी उबवन्नगा य' इति,न चौघिकसूत्र इव लत्वात् , 'सेसं जहा नेरइयाण' मिति-शष-कर्मवर्णादिविषयं 'सन्निभूया य' इति, कस्मादिति चेद् , उच्यते इहासंज्ञिनः सूत्रं यथा नैरयिकाणां तथाऽवसेयं , नवरमिह पृवोत्प- प्रथमपृथिव्यामेवोत्पद्यन्ते " असन्नी खलु पढम” मिति नानां शुद्धवर्णादित्वं तारुण्याद् भावनीय , क्रियासूत्र वि- वचनात् , प्रथमायां च पृथिव्यां न कृष्णलेश्या , यत्र शषमाह-नवरम् किरियाहिं मणुया तिविहा' इत्यादि, च पञ्चम्यादिषु पृथिवीपु कृष्णलेश्या न तत्रासंशितत्र सरागसंयता-अक्षीणानुपशान्तकपाया वीतराग- न इति , तत्र मायिनो मिथ्यादृणुयश्च महावदना भसंयता-उपशान्तकषायाः क्षीणकपायाश्च' अकिरिया' इति । वन्ति, यतः प्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां त निर्वतवीतरागत्वेनारम्भादीनां क्रियाणामभावात् , 'एगा माया- यन्ति, प्रकृष्टायां च तस्यां महती वेदना इतरपु विपवत्तिया' इति-अप्रमत्तसंयतानामेव मायाप्रत्यया क्रिया रीति । असुरकुमारादयो यावत् व्यन्तरास्तायद्यथा औ'कजाइ'ति-क्रियते भवति , कदाचिदुट्टाहरक्षणप्रवृत्ता- घिका उक्तास्तथा वक्तव्याः, मयरं मनुष्याणां जियाभिनाम् अती रणकपायत्वात् 'आरंभिया मायावत्तिया' इति विशपः , तमेव विशेषं दर्शयति-'तन्थ ग जत' इत्यादि प्रमत्तसंयनानां हि सर्वः प्रमत्तयोग प्रारम्भ इति भव- तत्र तपु सम्यगदृष्टयादिषु मध्ये ये त सम्यगरध्यम्त त्यारम्भिकी क्रिया अक्षीणकपायत्यारच मायाप्रत्ययति , त्रिविधा प्राप्ताः, तद्यथा-संयता असंगता यतासंयना• सेसं जहा नेरइयाण' मिति-शेपमायुर्विषयं सूत्रं यथा! श्च , 'जहा ओहिया मिति-पंतपो यथोषिकानामुक्त ननैरयिकागां तथा वक्तव्यं, तच्च सुगमत्वात् स्वयं भावनी- था कृष्णलेश्या पदविशेपितानामपि वक्तव्य , तद्यथा--संय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org