________________
सम
मनु
"
"
"
श्याभेदविशेषणमाहारादिपदैर्निरूपयन् दण्डकसप्तकमाह'लेस्साएं मेते ! तेरहवा सच्चे समाहारण तिनेनाहारशरीरोच्छ्वास कर्म्मवरीले श्यावदनाक्रियोपपाताख्य पूर्वोक्कनपदोपेतगारादिचतुर्विंशतिपदराको लेश्य पदविशेषितः सूचितः, तदन्ये च कृष्णलेश्यादिविशेषिताः । पूर्वोयता एव यथासम्भवं वारकादिपदात्मकाः पद काः सूचिताः । तदेतेषां सप्तानां दण्डकानां सूत्रपार्थ यो यथा अपव्यस्तं तथा दर्शनाहिया' मित्यादि, रात्रीकानां पूर्वोक्तानां निर्विशेषणानां नारकादीनां तथा संश्यानामधिकृतानामेव शुश्वानां तु सप्त मदण्डकवाच्यानामेषां त्रयाणामेको गमः सदृशः पाठः, स- लेश्यः शुक्ललेश्यश्वत्येवंविधविशेषणकृत एव तत्र भेदः, श्रौधिकदण्डकसूत्रवदनयोः सूत्रमिति हृदयम् । तथा 'जस्सत्थि' इत्येतस्य वक्ष्यमाणपदस्येह सम्बन्धाद्यस्य शुक्लेश्याऽस्ति स एयराइडकेऽध्येतव्यः तेनेह पश्ञ्चेन्द्रियति च्या वैमानिकाश्च वाच्याः, नारकादीनां शुक्ललेश्याया श्रभायादिति किएइलेक्सनी लेखा पि एगो गमो श्रीधिक एवेत्यर्थः, विशेषमाह - नवरं 'वेयणा' इत्यादि, कृष्णलेस्पाइरडके नीललेश्पादके व बेदना "बिहारया पश्नत्ता-सन्निभूया य प्रसन्निभूया य" त्ति, श्रधिकदण्डकधी माध्येतस्यम् अशिनां प्रथमपृथिव्यामेोपादा 'सरणी खलु पढमम्मि' त्ति वचनात् प्रथमायां व कृनीलेश्ययोरभावात् तर्हि किमध्येतव्यमित्याह-' माचिमिच्छादि उपवनगा य इत्यादि, तब मायिनो मि ध्यायश्च महावेदना भवन्ति यतः प्रकर्षपर्यन्तवर्त्तिमी स्थितिशुभ ते नियमित प्रकृयां तस्यां महती वेदना संभवति इतरे तु विपरीतेति । तथा मनुव्यपदे क्रियासु यद्यप्यधिकदण्डके तिविहा मगुस्सा पन्नत्ता, तं जहा -- संजया ३, तत्थ गं जे ते संजया ते दुविहा पश्नत्ता, तं जहा सरागसंजया य, वीयरागसंजया य । तत्थ जे ते सरागसंजया ते दुविधा पत्ता, तं जहापमत्त संजयाय अप्पमत्तसंजया य' त्ति पठित, तथाऽपि कृनीलेश्यादण्डकयोर्नाऽध्येतव्यं, कृष्णनीललेश्यादये सेयमस्य निषिद्धत्वात् यच्चोच्यते-' पुञ्चपवनश्रो पु अस्साए शि. कृष्णारू श्यामङ्गीकृत्य न तु कृष्णादिव्यसाचिव्यजनितात्मपरिणाभरूप भावलश्याम्, पतच्च प्रागुक्तमिति, एतदेव दर्शयन्नाह-' मणुस्से' त्यादि, तथा कापातलोश्यादण्डकोऽपि नीलादिलेाकयध्येतव्या नवरं नारकपद वेदनासूत्रे नारका औधिकदण्डकवदेव वाच्याः ते चैवम्'मेरा दुबिहा पत्ता तं जहा-सन्निभूषा व असि भूया पति, अशिनां प्रथमपृथिव्युत्पादन कापत लेश्यासम्भवादतश्राह - ' काउलेस्साण वी 'त्यादि । तथा तेजोलेश्या पद्मलेश्या च यस्य जीवविशेषस्थास्ति तमायि यथधिको दण्डस्तथा तोडकी भणिती तदस्तिता चैवम्-नारकाणां विकलेन्द्रियाणां तेजोवायूनां चाद्यास्तिस्र एव भवन पतिपृथिव्यम्वुवनस्पतिध्यन्तराणामायाश्चतस्रः पञ्चेन्द्रियतिर्यग्मनुष्याणां पड्, ज्योतिषां तेजालेश्या, वैमानिकानां तिस्रः प्रशस्ता इति,
"
9
Jain Education International
( ४०३ ) अभिधान राजेन्द्रः ।
"
आह च
"किरहा नीला काऊ -- तेऊलेसा य भववंतरिया । जोइससोद्दम्मीसा-ण तेलसा मुख्यव्वा ॥ १ ॥ कप्पे संकुमार, माहिदे चैव भलोग य । एपसु पहलसा, तेरा परं सुक्कशस्सा उ ॥ २ ॥ "
सम
तथा
वापरलेस बतारि ।
पुढवी गम्भयतिरियन रेसुं छल्लेसा तिनि सेसाणं ॥ ३ ॥ " केवलमीथिक क्रियासुत्रे मनुष्याः सरागवीतरागविशेषणा अधीताः इह तु तथा न वाच्याः, तेजः पद्मलेश्ययोगापासम्भवात् शुक्रलेश्यायामेव तत्सम्भवात् प्रमताप्रमतास्तूच्यन्त इति दर्शयन्नाह उसा पहले से' त्यादि । 'गाव' त्ति उद्देशकादितः सूत्रार्थसङ्ग्रहगतार्थाऽपि सुगाधार्थमुच्यते दुःखमादीत्येकत्वबहुत्वाभ्यां दण्डकचतुष्टयमुक्तम्, तथा 'आहारे ति 'रइया किं समाहारा:' इत्यादि, तथा 'किं समकम्मा ?' तथा ' किं समयन्ना ? तथा किं समलेसा ? तथा ' किं समवेयणा ?' तथा 'किं समकिरिया ? ' तथा किं समाउया समोवन्नगति गाथार्थः । भ० १ ० २ उ० । ( सर्वे दीपकुमाराः समादाय इति दीपकुमार शब्द तुम २५४२ पृष्ठे गतम् । ) ( वाणमन्तराः सर्व्वे समाहाराः इति ' वाणमंतर शब्द षष्ठे भागे गतम् । )
66
,
नैरयिकादीनां समाहारत्यादिपृच्छा विषयकाणि सूत्राणि भगवतीसूत्रवदवसेयानि तानि चदैवाक्लानि, अथ प्रज्ञानाटीकायां विशेष इति रूपा सा प्रदश्तसमशब्दः पूर्वा प्रत्येकमपि सम्बध्यते उतराई प्रतिपद साक्षात्सम्बन्धित एवास्ति, ततोऽयमर्थः - प्रथमोऽधिकारः सत्यं समाहाराः सर्वे समाः सर्वे समोच्छासा इति प्रश्नोपलक्षितः, द्वितीयः समकर्माण इति तृतीयः समय इति चतुर्थः समश्याका इति पञ्चमः समवेद नाका इति, षष्ठः समक्रिया इति, सप्तमः समायुष इति । अथ लेश्या परिणामविशेषाधिकार कथममीषामर्थानामुपन्यासोपपनि उनन्तरप्रयोगद उक्तम्- 'कतिबिंद से भे
पाए पत्ते, गोयमा ! पंचविहे गद्दष्पवाए पत्ते तं जहा पयोगगई तत्तगई बधछेदणगई उचवायगई विहायोगई । तत्थ जा सा उबवायगई सा तिविहा- खित्तोबवायगई भयो. ववायगई नोभवोववायगई, तत्थ भवाववायगई चव्विहानेरइयभवाववायगई देवभवोववायगई तिरिक्खजाणियभवो चचायगई मणुस्त्रमा इति तत्र नारकरयादिय
For Private & Personal Use Only
गोरपनानां जीवानामुपपातसमयादारभ्य आहाराद्यर्धसभवोऽवश्यंभावी ततो लेश्याप्रक्रमेऽपि तेषामुपन्याससूत्रम् ' यथोद्देशं निर्देश' इति न्यायात्, प्रथमं समाद्वारा इत्यादिप्रक्षोपलक्षितमधिकारमाह-- मेरा ते इ ' त्यादि प्रश्नसूत्रं सुगमं, भगवानाह - ' गोयमा' इत्यादि नाय - मर्थः समर्थः- नायमर्थो युक्त्युपपन्न इति भावः, पुनः प्रश्नयति-' से केणमित्यादि, शब्दोऽथशब्दार्थः । अथ केनायेंन-केन प्रयोजनेन केन प्रकारणेति भावः भदन्त मुख्यते नैरयिकाः सर्वे समाद्दारा इत्यादि ?; भगवानाह - ' गोयमे
1
www.jainelibrary.org