________________
सम अभिधानराजेन्द्रः।
सम सन्तीति 'कम्मवनलेस्साओ (वि)परिबन्नेयव्यानी' त्ति- सन्ति चंति यदुच्यते तत्संख्यातवर्षायुषोऽपेक्ष्यत्यवसयं,तथैः कादीनि नारकापेक्षया विपर्ययण वाच्यानि । व दर्शनात् , नासंख्यातवर्षायुषः, तेषां प्रक्षपाहारस्य तथाहि-नारका ये पूर्वोत्पन्नास्तेऽल्पकर्मकशुद्धतरवर्णशुभ- षष्ठस्योपरि प्रतिपादितत्वात् , अल्पशरीराणां स्वाहाराच्छातरलेश्या उक्ताः, असुरास्तु य पूर्वोत्पन्नास्ते महाकर्माणोs- सयोः कादाचिकत्वं वचनप्रामाण्यादिति, लोमाहारापेक्षशुद्धधर्णा अशुभतरले श्याश्चति । कथम् ? ये हि पूर्वोत्पन्ना या तु सधैपामयभीषणमिति घटत एव, अल्पशरीराणां तु असुरास्तेऽतिकन्दर्पवर्षाध्मातचित्तत्वान्नारकाननेकप्रकारया यत्कादाचित्कत्वं तदपर्याप्तकाचे लोमाहाराच्छासयोरभवनेयातनया यातयन्तः प्रभूतमशुभं कर्म चिन्वन्तीत्यतोऽभि- न पर्याप्तकत्ये च तद्भावेनायसेयमिति ॥ तथा कर्मसूत्रे यधीयन्त ते महाकर्माणः, । श्रथया-ये बद्धायुषस्ते तिर्यगा- त्पूर्वोत्पन्नानामल्पकर्मत्यमितरषां तु महाकर्मत्वं तवायुविप्रायोग्यकर्मप्रकृतिवन्धनान्महाकर्माणः, तथा अशुभवर्णा एकादितद्भववेद्यकर्मापेक्षयाऽवसेयम् ॥ तथा वर्णले श्यासूत्रअशुभलेश्याश्च त, पूर्वोत्पन्नानां हि क्षीणत्वात् शुभकर्माणः योर्यत्पूर्वोत्पन्नानां शुभवर्णाधुक्तं तत्तारुण्यात् पश्चादुत्पन्नाशुभवर्णादयः शुभो वर्णो लेश्या च हसतीति , पश्चादुत्पन्ना- नां चाशुभवर्णादिवाल्यादवसेयम् ,लोक तथैव दर्शनादिति । स्वबजायुषोऽल्पकर्माणो बहुतरकर्मणामबन्धमावशुभकर्म: तथा 'संजयासंजय ' त्ति-देशविरताः स्थूलात् प्राणातिणामक्षीणत्वाच शुभवर्णादयः स्युरिति । वेदनासूत्रं च यद्य- पातादेर्निवृत्तवादितरस्मादनिवृत्तत्वाश्चेति । 'मगुस्साणं पि नारकाणामियासुरकुमाराणामपि तथापि तद्भावना- जहा नरहय' त्ति-तथा वाच्या इति गम्यम् , यां विशषः , स चायम्-ये समिक्षभूतास्ते महाबेदनाः, चा- 'नाणसं' ति-नानात्वं, भेदः पुनरयम्-तत्र ' मणुस्सा णं रित्रविराधनाजन्यचित्तसन्तापात् , अथवा-सज्ञिभूताः सं- भंते ! मध्ये सहारगा ? 'इत्यादि प्रश्नः, 'नो इण्टे सशिपूर्वभयाः पर्याप्ता चा ते शुभंवदनामाश्रित्य महावदना मटे' इत्याधुसरं 'आव दुविहा मगुस्सा पन्नत्ता, तंजहाइतर त्वल्पवेदना इति । एवं नागकुमारादयोऽपि औचि
महासरीरा य, अपपसरीरा य । तत्थ ण जे ते महासरीरा ते त्यन वाच्याः ॥ 'पुढविकाइया णं भंते ! आहारकम्मवनले - बहुतराए पोग्गल श्राहाति, एवं परिणामेति ऊससंति स्सा जहा नेरइया णं ति-चत्वापि सूत्राणि नारकसूत्रा- नीससंति ' इह स्थाने नारकसूत्र 'अभिक्खणं आहारेणीव पृथिवीकायिकाभिलापेनाधीयन्त इत्यर्थः , केवलमा- ति' इत्यधीतम् , इह तु श्राश्च' स्यधीयते, महाशरीरा हारसूत्रे भावनवम्-पृथिवीकायिकानामङ्गलासंख्येय- हि देयकुर्वादिमिथुनकाः , ते च कदाचिदेवाहारयन्ति भागमात्रशरीरत्वऽप्यल्पशरीरत्वम् । इतरश्चेत भागम- कावलिकाहारण, 'अट्ठमभत्तस्स आहारो' त्ति वचनात् , वचनादवसेयम् । 'पुढविक्काइयस्स ओगाहणट्टयाए चउ- अल्पशरीरास्त्वभीक्षणमल्पं च , बालानां तथैव दर्शनात् ट्ठाणडिए' त्ति-ते च महाशरीग लोमाद्दारतो बहुतरा- समर्दिछममनुष्याणामल्पशरीराणामनवरतमाहारसम्भवाच, न पुद्गलानाहारयन्तीति उच्छुसन्ति च अभी दणं महाश
यच्चद्द पूर्वोत्पन्नानां शुद्धवर्णादि तत्तारुण्यात् संमूच्छिरीरत्वादव, अल्पशरीराणामल्पाहारोच्छासत्वमल्पशरीर
मापक्षया वति । 'सरागसंजय' त्ति-अक्षीणानुपशान्तस्थादेव, कादाचित्कन्यं च तयोः पर्याप्तकेतरावस्था पेक्षम
an- कषायाः 'बीयरागसंजय' त्ति-उपशान्त कषायाः क्षीणवसयम् ॥ तथा कर्मादिसूत्रेषु पूर्वपश्चादुत्पन्नानां पृथि- कपायाश्च, 'अकिरिय' त्ति-वीतरागत्वेनारम्भादीनामभा. घीकायिकानां कर्मवर्णलश्याविभागो नारकैः सम एव ,
वादक्रियाः, 'एगा मायावत्तिय ' त्ति-अप्रमत्तसंयतानावेदनाक्रिययोस्तु नानात्वमत एवाह-' असन्नि' त्ति-मि- मेव मायाप्रत्या 'किरिया कजइ' ति फ्रियत-भवध्यादृष्टयाऽमनस्का या ' असन्निभूय' त्ति-संशिभूता ति कदात्रि दुड्डाहरक्षणप्रवृत्तानामक्षीणकषायत्वादिति, 'श्राअसंशिनां या जायते तामित्यर्थः, एतदेव व्यनलि
रम्भिय' ति-प्रमत्तसं यतानां च 'सर्चः प्रमत्तयोग श्रारम्भ' 'अगिणदाए' ति-अनिर्धारण या वेदना वदयन्ति , वेदनाम
इति कृत्याऽऽरम्भिकी स्यात् , अक्षीणकषायत्वाच्च मानुभयन्ताऽपि न पूर्वोपात्ताशुभकर्म परिणतिरियाित- याप्रत्ययति । 'याणमंतरजो इसवेमाणिया जहा असुरकुमिथ्याष्टित्वादवगच्छन्ति, विमनस्कत्वाद्वा मत्तमूर्चिछता- मार' ति,-तत्र शरीरस्याल्पत्यमहत्त्व स्वावगाहनानुसारदिदिति भावना । ' माईमिच्छादिट्टि' त्ति-मायावन्तो गावसेये । तथा वेदनायामसुरकुमाराः 'सन्निभूया य अस. हितेषु प्रायेणात्पद्यन्ते, यदाह-" उम्मग्गदेसी म-ग्ग- निभूया य, सन्निभूया महावेयणा असन्निभूया अप्पवेयणा' णासना गूढहिययमाइल्लो । सढसीलोय ससल्लो, तिरियाउं इत्ययमधीताः, व्यन्तरा अपि तथैवाध्यतव्याः, यतोऽसुराबंधए जीवो ॥१॥"त्ति, ततस्ते मायिन उच्यन्ते । श्रथ
दिषु व्यन्तरान्तेषु देवेषु असज्ञिन उत्पद्यन्ते, यतोऽत्रैवाद्देवा-मायहानन्तानुबन्धिकषायोपलक्षणम् , अतोऽनन्तानुब- शके वक्ष्यति-'श्रसन्नाणं जहणं भवणवासीसु उक्कोसेण न्धिकषायादयवन्तोऽत एव मिथ्यादृष्टयो-मिथ्यात्वोदय- वाणमंतरसु' ति, ते चासुरकुमारप्रकरणोक्तयुक्तरल्पवेसय इति । 'ताणं णियइयाओ' त्ति-तेषां पृथिवीकायि- दना भवन्तीत्यवसेय, यत्तु प्रागुक्तं सशिनः सम्यगहएकानां नैयतिक्यो-नियता न तु त्रिप्रभृतय इति , पञ्चवे- योऽसमिनस्चितरे इति तवृद्धव्याण्यानुसारेण वेति, ज्योत्यर्थः, 'से तेणटेणं समकिरियत्ति-निगमनम् , जाव चउरि- तिष्कवैमानिकेषु त्वसज्ञिनो नोत्पद्यन्ते श्रतो घेदनापदे तेदिय' ति-इह महाशरीरत्वमितरच स्वस्वावगाहना वधीयते-'दुविहा जोतिसिया-मायिमिच्छादिट्री उबयननुसारणावसयम् , आहारश्च द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽ गा ये' त्यादि, तत्र मायिमिथ्यादृष्टयाऽल्पवेदना इतरे च पीति । ' पंचिंदियतिरिक्खजोणिया जहा नरइय' त्ति- महाबेदनाः शुभवेदनामाश्रित्येति, एतदेव दर्शयन्नाह-न प्रतीतं, नवरमिह महाशरीरा अभीदणमाहार यन्ति उच्छु- | वर 'वेयणाए' इत्यादि । अथ चतुर्विंशतिदण्डकमेव ले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org