________________
सम अभिधानराजेन्द्रः।
सम कर्मणां च बहुतरवेदनादल्पकर्मत्वम् , पश्चादुत्पन्नानां च थ्यात्वेनैवह विवक्षितत्वादिति । 'सब्वे समाउया' इत्यादिनारकाणामायुष्कादीनामल्पतराणां वेदितत्वात् महाक- प्रश्नस्य निर्वचनचतुर्भङ्गया भावना क्रियते, निबद्धदशवर्षमत्वम् , एतच्च सूत्रं समानस्थितिका ये नारकास्तानकी- सहस्रप्रमाणायुषो युगपच्चोत्पन्ना इति प्रथमभङ्गः १, तेकृत्य प्रणीतम् , अन्यथा हि रत्नप्रभायामुत्कृष्पस्थिते - वेव दशवर्षसहस्त्रस्थितिषु नरकेष्वेके प्रथमतरमुत्पन्ना रकस्य बहून्यायुषि क्षयमुपगते पल्योपमावशेषे च ति- अपरे तु पश्चादिति द्वितीयः २, अन्यैर्विषममायुर्निवद्धं टति तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थिति रको:- कैश्चिद्दशवर्षसहस्रस्थितिषु कैश्चिच्च पश्चदशवर्षसहस्रन्यः कश्चिदुत्पन्न इति कृत्वा प्रागुत्पन्नं पल्योपमायुष्कं । स्थितिषु उत्पत्तिः पुनर्युगपदिति तृतीयः ३, केचित्सागरोनारकमपेक्ष्य किं वक्तं शक्यं महाकर्मेति ? । एवं ब- पमस्थितयः केचित्तु दशवर्षसहस्रस्थितय इत्येवं विषमाणसूत्रे पूर्वोत्पन्नस्याल्पं कर्म ततस्तस्य विशुद्धो वर्णः , युषा विषममेव चोत्पन्ना इति चतुर्थः ४, ह संग्रहगापश्चादुत्पन्नस्य च बहुकर्मवादविशुद्धतरो वर्ण इति । था--" आहाईसु समा, कम्मे वन्ने तहेव लेसाए । विपर्व लेश्यासूत्रेऽपि , ह च लेश्याशब्देन भाषलेश्या यणाए किरियाए, माउयउयय ति चउभंगी ॥१॥"'असु. प्राया, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोक्नेति । ' समवेयण ' रकुमागणं भंत!' इत्यादिना असुरकुमारप्रकरणमाहारादिपति-समवेदनाः-समानपीडाः 'सभिभूय' ति-सहा- दनयकोपेतं सूचितं, तच्च नारकप्रकरणवनेयम्, एतदेवासम्यग्दर्शनं तद्वन्तः संशिनः सम्झिनो भूताः-संहित्वं गता- ह-जहा नराया' इत्यादि, तत्राहारकसूत्रे नारकसूत्रसमा. संविभूताः । अथवा-मसंझिनः संशिनो भूताः संशिभूताः, नेऽपि भावनाविशेषेण लिख्यते-असुरकुमाराणामल्पशरीच्चिप्रत्यययोगात् , मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना रत्वं भवधारणीयशरीरापेक्षया जघन्यतोऽहलासंक्येयभागसमुत्पना इति यावत् , तेषां च पूर्वकृतकर्मविपाकम- मानत्वं, महाशरीरत्वं तूत्कर्षतः सप्तहस्तप्रमाणत्वम् , उत्तरबैनुस्मरतामहो महदुःखसकटम् , इदमकस्मादस्माकमा- क्रियापेक्षया त्यल्पशरीरत्वं जघन्यतोऽङ्गलसंख्येयभागमानपतितं न कृतो भगवदईत्प्रणीतः सकलदुःखक्षयको वि- त्यं महाशरीरत्वं तूत्कर्षतो योजनलक्षमानमिति, तत्रैते महापविषमधिषपरिभोगविप्रलब्धचेतोमिद्धर्म इत्यतो महद् दु- शरीरा बहुतरान् पुद्गलानाहारयन्ति, मनोभक्षणलक्षणाहासं मानसमुपजायते प्रतो महाबेदनास्ते, असंशिभूतास्तु रापेक्षया, देवानां ह्यसौ स्यात् प्रधानश्व, प्रधानापेक्षया च मिथ्यारण्यः, ते तु स्वकृतकर्मफलमिदमित्येवमजानम्तो- शाले निर्देशो वस्तूनां विधीयते, ततोऽल्पशरीरमाह्याहाउनुपततमानसा अल्पवेदनाः स्युरित्यके, अन्ये त्याहुः-! रपुद्रलापेक्षया बहुतरांस्ते तानाहारयन्तीत्यादि प्राग्वत् , सशिनः-संक्षिपञ्चेद्रियाः सन्तो भूता-नारकत्वं ग- अभीक्षणमाहारयन्ति अभीक्षणमुच्छ्रसन्ति च इत्यत्र ये चताः सशिभूताः , ते महावदनाः तीमाशुभाध्यवसायेना- तुर्थीदेरुपर्याहारयन्ति स्तोकसप्तकादश्वापर्युच्छसन्ति तानाशुभतरकर्मबन्धनेन महानरकेषुत्पादात् , असमिभूता- श्रित्याभीषणमित्युच्यते, उत्कर्षतो ये सातिरेकवर्षसहस्रस्योस्त्वनुभूतपूर्वाभिवाः, ते चाङ्गित्वादेवास्यन्ताशुभा- परि श्राहारयन्ति सातिरकपक्षस्य चोपर्युच्छ्रुसन्ति तानकी. ध्यवसायाभावात्ररत्नप्रभायामनतितीनवेदननरकेषत्पादा- कृत्य एतेषामल्पकालीनाहारोच्छासत्येन पुनः पुनराहारयदल्पवेदनाः, अथवा-'सम्झिभूताः' पर्याप्तकीभूताः, अस- न्तीत्यादिव्यपदेशविषयत्वादिति, तथाऽल्पशरीरा अल्पतराजिनस्तु अपर्याप्तकाः, ते च क्रमेण महावदना इतर च
न पुद्गलानाहार यन्ति उच्छृसन्ति च अल्पशरीरत्वादव, यभवन्तीति प्रतीयत एवेति ।' समकिरिय ' त्ति-समाः- त्पुनस्तषां कादाचित्कत्वमाहारोच्छासयास्तन्महाशरीराहातुल्याः क्रियाः-कर्मनियन्धनभूता प्रारम्भिक्यादिका ये- राच्छासान्तरालापेक्षया बहुतमान्तरालत्वात् , तत्र हि पां ते समक्रियाः, 'आरंभिय' त्ति-प्रारम्भः-पृथिव्याधु- अन्तराले ते नाऽऽहारादि कुर्वन्ति तदन्यत्र कुर्वन्तीपमर्दः स प्रयोजनं-कारणं यस्याः साऽऽरम्भिकी १,
त्येवंविवक्षणादिति , महाशरीराणामप्याहारोच्छासयोर'परिग्गहिय' ति-परिग्रहा-धर्मोपकरणवर्जवस्तुस्वीकारो.
न्तरालमस्ति, किन्तु-तदल्पमिन्यविवक्षणादेवाभीक्ष्णमित्युक्तं, धर्मोपकरणमच्छा च स प्रयोजनं यस्याः सा पारि
सिद्धं च महाशरीराणां तेषामाहारोच्छासयोरल्पान्तरग्रहिकी २, मायावत्तिय'त्ति-माया-अनार्जवम् उपलक्षण
त्वम् , अल्पशरीराणां तु महान्तरत्वं, यथा सौधर्मदस्वास्फोधादिरपिच; सा प्रत्ययः-कारण यस्याः सा मा- वानां सप्तहस्तमानतया महाशरीराणां तयोरन्तरं क्रमेण याप्रत्यया ३ , 'अप्पश्चक्खाणकिरिय'त्ति-अप्रत्याश्याने- वर्षसहस्रद्वयं पक्षद्वयं च, अनुत्तरसुराणां च हस्तमान-निवृत्त्यभावन क्रिया-कर्मबन्धादिकरणम् । अप्रत्याण्यान- नतया अल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्राणि त्रयस्त्रिक्रियति ४, 'पंच किरियाप्रो कजंति' त्ति-क्रियन्ते, कर्मक- शंदव च पक्षा इति । एषां च महाशरीराणामभीक्ष्णाऽऽहातरि प्रयोगोऽयं तेन भवन्तीत्यर्थः, 'मिच्छादसणवत्तिय' रोच्छासाभिधानेनाल्पस्थितिकत्वमवसीयते, इतरेषां तु वित्ति-मिथ्यादर्शनं प्रत्ययो- हेतुर्यस्याः सा मिथ्यादर्शनप्र- पर्यया वैमानिकवदेवेति, अथवा-लोमाहारापेक्षयाऽभीक्षपत्यया । ननु मिथ्यावाविरतिकपाययोगाः कर्मबन्धहेतव म्-अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायाइति प्रसिद्धिः, इह तु प्रारम्भादयस्तेऽभिहिता इति क- म् , उच्छासस्तु यथोक्लमानेनापि भवन परिपूर्णभवापेक्षथं न विरोधः?, उच्यते-प्रारम्भपरिग्रहशब्दाभ्यां योग- या पुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां स्वल्पशरीरा परिग्रहो योगानां तद्रूपत्वात् , शेषपदैस्तु शेषबन्धहेतुप- लोमाहारतो नाहारयन्ति बोजाहारत एवाहरणात् इति रिग्रहः प्रतीयत एवेति, तत्र सम्यग्दृष्टीनां चतन एव, | कदाचित्ते आहारयन्तीत्युच्यते, उच्छासापर्याप्तकावस्थायां मिथ्यात्वाभावात् शेषाणां तु पञ्चापि,सम्यग्मिथ्यात्वस्य मि-! च नाच्छमन्त्यन्यदा तूच्छुसन्तीत्युच्यते श्राहृत्योच्छ
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org