________________
(३१८) सम
अभिधानराजेन्द्रः। देवगुरुस्वरूपे अद्भुततादियुक्तचित्करबे धर्मध्यानमा-| म जगति , यतस्तत्सर्वम् , अचेतनपुद्रलस्कन्ध मूर्त च, साऽयायविपाकस्थामाख्यं, तत्र श्राक्षाया निर्धारः सम्य- तत् शमतारसेन सहजास्यन्तिकनिरुपमचरितशमभाग्दर्शनम् मामाया अनन्तत्यपूर्वापराविरोधित्वादिस्वरूप ब. बसरूपेण कथमुपमीयेत, दुर्लभो हि शमतारसः विश्वविश्वमत्कारपूर्वकश्चित्तविश्रामः प्राशाविचयधर्मध्यानम् एवम- शुभाशुभभाषे परस्बेन बरकशिष्टतया वृत्तिः शुद्धारमापायादिकेष्यपि । निर्धारभासनपूर्वसानुभववित्तविश्रान्तिः
नुभवः । उक्तंच-"बंदिजमाणा न समुल्लसंति, हीलिजध्यामम , पवं शुक्लऽपि ईदग्ध्यामवृष्टेः मेघात् दया-स्व- माणा म समुज्जलंति । दंतेण चित्तेन चलति धीरा , मुणी परभाषमाणाघातनरूपा भावदया, तबुद्धितल्लक्षणहेतुस्वात् समुग्धाइयरागदोसा ॥१॥ बालाभिरामेसु दुहावहेसु, न स्वपरद्रव्यप्राणरक्षणानिर्विषयत्वेन द्रव्यदयाऽपि बयावे ते सुह कामगुणसु रायं। विरत्तकामाण तवोधणा, जंनारोपिता, धीविशेषावश्यके गणधरषादाधिकारे इति । भिक्खुखो सीलगुण रयाणं ॥२॥" इति । शमतास्वादिनां भतो द्रव्यदद्या तु कारणरूपा, भावदया तु दयाधर्मः एवंवि- परेशभोगा रोगाः , चिन्तामणिसमूहाः कर्करव्यूहाः , वृधाया बयानद्याः शमपूरे सकलकषायपरिणतिशान्ति:-शमः दारका दारका इव भासते अतः संयोगजा रतिर्दुःखं, रागद्वेषाभावः बचनधर्मरूप:-शमः तस्य पूरः, तस्मिन् प्रख- शमतैव महानम्बः। पति-वृद्धिमति सति विकारा:-कामक्रोधादयः अशुद्धारम- शमसूतसुधासितं, येषां नक्तंदिनं मनः । परिणामाः त एव तीरवृक्षाः तेषां मूलात् उन्मूलनं भवेत्
कदापि ते न दान्ते, रागोरगविषोर्मिभिः ॥ ७॥ उच्छेदन भयेत् । प्रभाव इत्यनेन ध्यानयोगतो दयानदीपूरः प्रवर्द्धते, पर्डमामपूरश्च विकारवृक्षाणामुण्डछेदनं करोत्येव ।
शमसूत्र इति-येषां महात्मनां मनः-चितं शमः कअयं हिमात्माविषयकषायधिकारविप्लुतः स्वगुणावरक
पायाभावः बारित्रपरिणामः तस्य सहामि-सुभाषितानि कर्मोदयतः परिभमति । स एव स्वरूपोपावामतः तस्यैकरम
ताम्येव सुधा-अमृतं तेन सिक्कम-अभिषिकं महंदिन
म्-अहोरात्र ते रागोरगविषोर्मिभिः राग:-अभिप्वालतया प्रवर्जमानशमपूरो विकारान् मूलात् उन्मूलयति ।
क्षणः स एष उरगा-सर्पः तस्य विषस्य ऊर्मयः तैः शानध्यानतपःशील-सम्यक्त्वसहितोऽप्यहो ।
शमता सिक्तान बहाम्ते, जगद्जीया रागाहिदष्टाः, वितं नाऽऽमोति गुणं साधु-र्यमामोति शमान्वितः ॥५॥ घोर्मिधूर्मिताः, भ्रमन्ति पसंयोगानिष्टषियोगचिन्तया, कानध्यानेति-बान-तस्वावबोधः, ध्यान-परिणामस्थि
विकस्पयन्ति बहुबिधान अप्रशोचादिकरपमाकझोलान् , रतारूपम् , तपः-इच्छानिरोधः, शीलं-ब्रह्मचर्य सम्यक्त्वं
संगृतम्ति चमेकाम् जगदुच्छिष्टान् पुगलस्कन्धान , या
पयन्ति भनेकाम् धनार्जनोपायान् , प्रविशन्ति कृपेषु, तत्वश्रद्धानम् , पदानाम् उत्क्रमता द्वन्द्वसमासात् , इत्यादि
विशस्ति यानपात्रेषु, द्रव्याघहितं हितबत् मन्यमानाः, जगुणोपेतः साधुः साधयति रक्षत्रयकरणन मोक्ष स साधुः तं निरावरणगुण केवलझानादिगुण नाप्नोति न प्राप्नोति यं
गदुपकारितीर्थकरबाक्यश्रवणप्राप्तशमसाधनाः स्वरूपान
म्दभोगिनः स्वभावभासमस्वभावरमणस्वभावानुभवनन सगुण शमान्वितः-शमताचरित्रमय प्राप्नोति-प्राप्नोति ;
दा असलमग्ना बिचरन्ति प्रात्मगुणानन्दनवने, अतः लभते इत्यर्थः । अत्र ज्ञानादयो गुणा निरावरणाऽमलकेवल
सर्वपरभावकत्वं विहाय रागद्वेषविभावमपहाय शमतावझामस्य परंपराकारण शमः कषायाभावः, यथान्यातसंयमः केवलज्ञानस्यासनकारणम् अस्वकरणसमीकरणकिट्टीकरण
स्वेन भवनीयम्। वीर्येण सूक्ष्मलोभं खण्डशः कृत्वा क्षयं नीते सति निर्विकल्प
गजर्जज्ञानगजोत्तुङ्ग-रङ्गध्यानतुरङ्गमाः। समाधौ अभेदरत्नत्रयीपरिणतिः क्षीणमोहावस्थायां यथा- ___ जयन्ति मुनिराजस्य, शमसात्रारम्दः ॥८॥ ख्यातचारित्री परमशमान्वितःज्ञानावरणदर्शनावरणान्तरा- गर्जज शानमिति-मुनिराजस्व शमसामाज्य दो जयन्ति । यक्षयं नयति, लभते च सकलामलकेवलज्ञानं केवलदर्शनं कथंभूताः संपदः ?-गर्जज्ज्ञानगतोत्तुगरणद्ध्यानतुरङ्गमाः मपरमदानादिधीः, अत एव क्षायौपशमिकक्षानी यं न प्राप्नो- जत्-स्फुरद् शान-स्थपरावभासनरूपं तद्पा गजाः तैः ति तं परमशमान्यितः प्रामोति, अत अव धीरा दर्शनज्ञान
उत्तुङ्गा-उन्नता रङ्गत्-नू यत् ध्यानं तपास्तुरामा-प्रश्वा निपुणा अभ्यस्यन्ति पूर्वाभ्यासम्, आश्रयन्ति गुरुकुलबासं
यासु ताः, इत्यनेन भासनगजध्यानाश्वशोभिता राज्यरमन्ते निर्जने वने तेन भात्मविशुद्ध्यर्थी शमपूरणे उद्यतते ॥५॥
संपदो निर्ग्रन्थस्वरूपभूपस्य जयन्ति, अतः शमतास्पदमुस्वयम्भूरमणस्पर्धि-वर्द्धिष्णुशमतारसः ।
नीनां महाराजत्वं सदैव जयति, अतः शमाभ्यासबता मुनिर्येनोपमीयेत, कोऽपि नासौ चराचरे ॥६॥
भवितव्यम् इत्युपदेशः । अष्ट०६ श्रष्ट०।" उपभोगापायपरो,
वाञ्छति यः शमयितुं विषयमृगतृष्णाम्। धावत्याक्रमितुमसौ, स्वयम्भू इति-स्वयम्भूरमणः-अर्द्धरज्जप्रमाणः प्रान्त
पुरोऽपरावे निजच्छायाम् ॥१॥" श्राचा०१ श्रु०२०४उ०। समुद्रः , तस्य स्पर्डी स्पर्धाकारी, वर्द्धिष्णुः-वर्द्धमानः शमतारसः , शमता-रागद्वेषाभावः तस्या रसो यस्य स
श्रम-पुं० । खेदे,विशे० । रा०। अध्यादिखेदे, विपा०१० एवंविधो मुनिः , त्रिकालाविषयी-अतीतकालरमणीयविषयस्मरणाभाववान् , वर्तमानेन्द्रियगोचरप्राप्तविषयरम- सम-पुं० । रागद्वेषरहिते,प्रातु । दश विशे। समो-राणाभाववान् , अतीतकालमनोविषयेच्छाऽभाववान् मुनिः। गद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति । आव०६अ। येन उपमानन उपभीयेत चराचरे विश्वे असो कोऽपि । मध्यस्थे, निन्दायां पूजायां च तुल्ये , स्था०८ ठा० ३ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org