________________
मम अभिधानराजेन्द्रः।
सम गाककृपणादीनां सापगधे निरपराधेऽपि च परे क्रोधवतां भावम् औदयिकभावरमणीयताधर्मत्वेन निर्धार्य तत्पुटिविषयतृष्णातरलितमनसां च कथं शमः ?, तदभावे च कथं हेतुक्रियां कुर्वन् अधर्म धर्मवृत्त्या इच्छन् प्रवृत्तः स एसम्यक्त्वसम्भवः इति चत्?, मैवम् ,लिङ्गिनि सम्यक्त्वे सति व निरामयः निस्सङ्गः शुद्धात्मभावनाभाविन्तातःकरणस्य लिङ्गरवश्यं भाव्यमिति नायं नियमः, दृश्यते हि धूमरहितो स्वभाव एव धर्म इति योगवृत्त्या अध्यात्मयोगः१ । सर्वऽप्ययस्कारगृहेषु वह्निः, भस्मच्छन्नस्य वा चरुने धूमलशो- परभावान् अनित्यादिभावनया विबुध्य अनुभवभावनया उपीति । अयं तु नियमः सुपरीक्षितो लिङ्गे सति लिङ्गी भ- स्वरूपाभिमुखयोगवृत्तिमध्यस्थ श्रात्मानं मोक्षोपाये युञ्जन् वत्येव । यदाह-" लिङ्गे लिङ्गी भवत्येव, लिङ्गिन्यवतरत्पुनः । भावनायोगः २ । स एव पिराडस्थ-पदस्थ-रूपातीत-ध्याननियमस्य विपर्यासे, सम्बन्धो लिगलिङ्गिनोः ॥ १ ॥" इति । परिणतरूपैकत्वी ध्यानयोगी भण्यते ३ । ध्यानबलेन भस्मीसंज्वलनकषायोदयाद्वा कृष्णादीनां क्रोधकण्ड्डविषयतृष्णे ।
भूतमोहकर्मा तप्तत्वादिपरिणतिरहितः समतायोगी उक्तः संज्वलना अपि केचन कषायास्तीव्रतया अनन्तानुबन्धिस- । ४। तथा योगाधीनकर्मोदयाधीना अनादिवृत्तिः जीवस्य त. - दृशविपाका इति सर्वमवदातम् ॥१॥ ध०२ अधि०। चं०प्र०।
स्याः क्षयः-अभावः स्वरूपवृत्तिः वृत्तिक्षययोगी उच्यते ५ । (२) अष्टकेन शमस्य गुणकथनम्
एवं पञ्चयोगेषु समतायोगी साधने परिष्ठ इति शानस्य
पूर्णावस्था शमः। ज्ञानी हि ज्ञानात् क्रोधादिभ्य उपशाम्यति, अतः शमाएकं विस्तार्यते. तत्र प्रात्मनः क्षयोपशमाद्याः परिणतयः
अनिच्छन् कर्मवैषम्यं, ब्रह्मांशेन शमं जगत् । स्वभावपरिणामेन परिणमन्ति न तप्तादिपरिणती स श- प्रात्माऽभेदेन यः पश्ये-दसौ मोक्षङ्गमी शमी ॥ २ ॥ मः, नामशमस्थापनाशमी सुगमी, द्रव्यशमः परिणत्यस
अनिच्छन् कर्मेति-कर्मवैषम्यम् ऊनाधिकत्वम् अनिच्छमाधौ प्रवृत्तिसंकाचा द्रव्यशमः श्रागमतः, शमस्वरूपपरि
न् गतिजातिवर्णसंस्थानब्राह्मणक्षत्रियादिवैषम्यं ज्ञानवीर्यक्षशानी अनुपयुक्तो नोप्रागमतः मायया लब्धिसिद्धथा
योपशमकार्यवैषम्यम् अनिच्छन् उदयतः श्रावरणतः क्षयोदिदेवगत्याद्यर्थम् उपकारापकारविपाकक्षमादिक्रोधोपशम
पशमभेद सत्यपि ब्रह्मांशन चेतनालक्षणेन, अथवा-द्रव्यास्यम् इत्यपि द्रव्यशमः | भावतः उपशमस्वरूपोपयुक्त श्राग
स्तिकाऽस्तित्ववस्तुत्वसत्त्वाऽगुरुलघुत्वप्रमेयत्वचेतनत्वाऽमतः, नाबागमता मिथ्यात्वमपहाय यथार्थभासनपूर्वकचा
मूर्तत्वाऽसंख्येयप्रदेशत्वपरिणत्या जगत्-चराचरम् पारमारित्रमाहोदयाभावात् क्षमादिगुणपरिणतिः-शमः, सोऽपि
भंदन-श्रात्मतुल्यवृत्या; समानत्वेन यः पश्येत् सर्वजीवेषु लौकिकलोकोत्तरभदाद् द्विविधः। लौकिकं वेदान्तवादिनाम् ,
समत्वं कृत्वा अरक्तद्विष्टयन वर्तमानः असौ योगी लोकात्तरं जैनप्रवचनानुसारिशुद्धस्वरूपरमणैकरयम् , आद्य.
मोक्षगामी सकलकर्मक्षयलक्षणावस्थां गच्छतीत्यवंशीला भनयचतुप्रय भावक्षमादिस्वरूपगुणपरिणमनहतुः मनायाका
वति । यो हि सर्वजीवेषु जीवत्वतुल्यवृत्त्या रागद्वषपरिणनियसंकोच-विपाकचिन्तन-तत्त्वज्ञान-भावनादिः, अन्त्य
मपहाय प्रात्मस्वभावानुषङ्गी असौ योगी मोक्षङ्गमी भवति । नयत्रय क्षयोपशमक्षमादिः, शब्दनयन तपकश्रेणिमध्ययर्तिसूक्ष्मकषायवतः, समभिरूढनयन क्रोधादिशमः क्षी- आरुरुतुर्मुनिर्योगं, श्रयन् बाह्यक्रियामपि । णमादादिषु एवंभूतनयन कषायशमः । अत्र भाव- योगारूढः शमादेव, शुद्धयत्यन्तर्गतक्रियः ॥३॥ ना-चिन्तास्मृतिविपाकभयादिकारणतः । क्षयोपशमभावा
आरुरुरिति-प्रारुरुनुः-आरोहणेच्छुः मुनिः-भावसाधदिसाधनतः क्षायिकशमः साध्यः , एवं शमपरिणतिः
का, प्रीतिभक्तिवचनरूपशुभसंकल्पेन अशुभसंकल्पान् चारकरणीया श्रात्मनो मूलस्वभावत्वात् , मूलधर्मपरिणमनं हि
यन् अराधको भवति , सिद्धयोगी तु रागद्वेषाभावेन ननैव कारणेन शुद्धात्मपदप्रवृत्तिः सङ्गत्यागात्मध्यानसंवरी
उपशमी-कृतार्थः , याह्या क्रियां-याह्याचारप्रतिपत्तिचञ्चरीकत्वं करणीयम्
श्रयन् अपि-अझीकुर्वन् अपि शमादेव शुद्धयति शविकल्पविषयोत्तीर्णः, स्वभावालम्बनः सदा ।
मात्-क्रोधाभावात् शुद्धयति-निर्मलीभवति । कथंज्ञानस्य परिपाको यः, स शमः परिकीर्तितः ॥१॥
भूतो मुनिः ?-योगारूढः योग-सम्यग्दर्शनशानचारित्रे श्रा
त्मीयसाधनरत्नत्रयीलक्षणे प्रारूढः, पुनः कथंभूतो मुनिः? विकल्प इति--विकल्पः--चित्तविभ्रमः, तस्य विषयो ।
अन्तर्गतक्रियः अन्तर्गता वीर्यगुणप्रवृत्तिरूपा क्रिया यस्य विस्तारः, तेन उत्तीर्णो-निवृत्तः श्रात्मस्वादनतो व
सः अन्तर्गतक्रियः एवमभ्यन्तरक्रियावान् रत्नत्रयपरिणतः दिषु निवृत्तविषयः स्वभावः अनन्तगुणपर्या
शमात्-क्षमाया मार्दवार्जवमुक्पिरिणतिपरिणतो निर्मला यसम्यगशानदर्शनचारित्रस्वरूपः, तस्य पालम्बनः स्व
भवति । भावालम्बन इत्यनेन आत्मस्वभावदर्शी , श्रात्मस्वभा
ध्यानवृष्टेर्दयानद्याः, शमपूरे प्रसर्पति । वज्ञानी , आत्मस्वभावरमणी , श्रात्मस्वभावविश्रामी , यात्मम्बभावाऽऽस्वादी, शुद्धतत्त्वपरिणतः,ज्ञानस्य श्रात्मा
विकारतीरवृक्षाणां, मूलादुन्मूलनं भवेत् ॥ ४॥ पयोगलक्षणस्य यः परिपाकः प्रौढावसरः स शमः-श- ध्यानवृष्टेरिति-ध्यानवृष्टेः ध्यान-धर्मशुक्लाख्यम् , अन्तमभावलक्षणः परिकीर्तितः । अत्र योगस्य पञ्चविधत्वं मुहतं यावत् चित्तस्य एकत्रावस्थानं ध्यानम् । उक्तं चप्राक्नं हरिभद्रपूज्य:-अध्यात्मयोगः भावनायोगः २ ध्यान- "अंतोमुत्तमित्तं, चित्तावत्थाणमेगवत्थुम्मि । छउमत्थाणं योगः २ समझायोगः ४ वृत्तिक्षययांगः ५। तत्र अनादिपर- भाणं, जागनिराहो जिणाणं तु" ॥१॥ अत्र च निमित्तरूपे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org