________________
माभत्ति अभिधानराजेन्द्रः।
सम सब्भत्ति-सद्भक्ति-स्त्री० । सतां चातुर्वर्ण्यस्थितानां भक्तिः।। समय-समय--पुं०। त्राणरहिते अरण्यप्रदेश, सूत्र०२ श्रु० बाह्यप्रतिपत्ती, प्रति।
२०। सब्भाव-सद्भाव-पुं० । सतां भावः सद्भावः । श्राव०३ अ०। सभ(ह)री-शफरी-स्त्री "फोभ-हौ ॥८।१।२३६ ॥ स्वराविद्यमानभावे,नं०अस्तित्वे,सम्म०१काण्ड । पञ्चा० श्राव० । त्परस्यानादेः फस्य भ-हौ भवतः। सभरी । सहरी। मसत्त्वे, सम्यग्दर्शने, श्रोघ०। परमार्थे, सूत्र०१ श्रु०१२ अ०। त्स्ये, प्रा०१ पाद।। निष्ठायाम् ,श्रा० चू०१ अ० । पदार्थे, स्था०६ ठा० ३ उ०। सभ(ह)ल-सफल-त्रि० । “फो भ-हौ" ।।८।१ । २३६ ॥ इसन्मार्गे, सूत्र०१ श्रु० ३ ०३ उ०। सत इव विद्यमानस्येव | ति फस्य भही। सभलं । सहलं । फलेन सहिते, प्रा०१ पाद । भावः सद्भावः,स्थाप्यमानस्येन्द्रादेरनुरूपाङ्गोपाङ्गचिह्नवाहन
सभा-सभा-स्त्री० । सद्भयः स्थानं सभा । नि० चू०१२ अ०। प्रहरणादिपरिकररूपो य श्राकारविशेषो यद्दर्शनात् साक्षात्
आस्थायिकायाम्, भ०६ श०३१ उ० । महाजनस्थाने, प्रश्न विद्यमान इवेन्द्रादिलक्ष्यते स सद्भावः । पिं० । हार्दै , तं०।
३ संव० द्वार । बहुजनोपवशनस्थाने,प्रश्न० ५ संव० द्वार । अन्तश्चित्ताभिप्राये , तं० । अन्तर्वासनायाम् , 'हुँ साहुसु
चातुर्वेद्यादिशालायाम् , आचा०२ श्रु०१चू०२ १०२ उ०। सम्भावं' । प्रा०२ पाद ।
भरतादिकथाविनोदेन यत्र लोकस्तिष्ठति सा सभा। अनु०। सम्भावट्ठावणा-सद्भावस्थापना-स्त्री० । काष्टकर्मादिषु,श्रा
जनोपवेशनस्थाने, शा०१०२०। सूत्र०। सभा नाम वश्यकक्रियां कुर्वतः एकादिसाध्वादिस्थापनायाम् ,अनु।
ग्रामनगरादीनां तद्वासिलोकाऽऽस्थायिकार्थमागन्तुकशयसब्भावदंसण-सद्भावदर्शन-न० । सत्-जिनाभिहितं प्रवचनं | नार्थ च कुड्याद्याकृतिः क्रियते । आचा०१ श्रृ०२ १०२ उ०। तस्य भावः सद्भावस्तस्य दर्शनम्-उपलम्भः सद्भावदर्शन- सन्तो भजन्ते तामिति सभा । पुस्तकवाचनभूमौ,बहुजनसमाम् । सम्यक्त्वे, विशे०।
गमस्थाने च । अनु०। सम्भावण-सद्भावन-त्रि० । प्रतिव्रतं पंञ्चभिरीर्यासमित्या- सभाव-स्वभाव-पुं०। खो भावः स्वभावः । सहजभावे, दिभिर्भावनाभिः सहिते, स्था०८ ठा० ३ उ०।
नि००१ उ० । स्वभावस्यापर्यनुयोज्यत्वाद्विशेषस्याथिनिगसम्भावदावण-सद्भावदापन-न० । शल्योद्धरणे, आलोच- मनात् उक्तम्-"श्रतोऽग्निः क्लेदयत्यम्ब, सनिधी दहतीति च । नायाम् , श्रोघ०।
अबग्निसन्निधौ तत्स्वा-भाव्यादित्युदिते तयोः।" द्वा०२३द्वा० सम्भावपडिसेह-सद्भावप्रतिषेध-पुं० । नास्त्यात्मा नास्ति
"निर्माय एव भावेन, मायावांस्तु भवेक्वचित् । पश्येत्स्वपुण्यं पापं चेत्यादिरूपे मृषावादभेदे, दश०४ अ०।
परयोर्यत्र, सानुबन्धहितोदयः॥१॥" पं० सू०३ सूत्र । सम्भाविक-सद्भाविक-त्रि०। पारमार्थिके, दश०१० ।
सभावइ-सभापति-पुं० । प्रशाश्वर्यक्षमामाध्यस्थ्यसंपन्ने सद्भावने, बृ० १ उ०२ प्रक० ।
सभेश्वरे, रत्ना०८ परि०। ('वाद' शब्दे षष्ठ भागे विस्त
रो गतः।) सभितरवाहिरिय-साभ्यन्तरबाह्य-न० । सहाभ्यन्तरं बाह्य यस्य येन वा तत्साभ्यन्तरबाह्यम् । अभ्यन्तरेण बाह्ये
सभावमओ-सभावतस्-अव्य० । पुद्गलाननां मूर्तत्ववत् स्वकीन च सह वर्तमाने, सर्वाभ्यन्तरान् मण्डलात् परत
याद्भाबादित्यर्थे, भ० १२ श०२ उ०। स्तावन्मण्डलेषु संक्रमणं यावत्सर्वबाह्यमण्डलं, सर्वबाह्या
सभावसंपल-स्वभावसम्पन्न-त्रि०। स्वभावेन पाकं विना च्च मण्डलादक मण्डलेषु तावत् संक्रमणं यावत्सर्वा
सम्पन्नः-सिद्धः । स्वभावसिद्धे द्राक्षादौ, स्था० ४ ठा०२ उ०। भ्यन्तरमिति । मण्ड० । सहाभ्यन्तरेण विभागेन बाह्येन सभावहीण-स्वभावहीन--न । यत्र स्वभावोऽन्यथा स्थिच वर्त्तमाने, भ० १५ श०।।
तोऽन्यथाऽभिधीयते तत्स्स्वभावहीनम् । सूत्रदोषभेदे, अनु०॥ सभिक्खु-सद्भिक्षु-पुं० । अन्त्यव्यञ्जनस्य ॥ ८॥ १। ११ ।
यस्य योऽयं चात्मीयः स्वभावस्तेन "छून्यमभिधीयते इति अन्त्यव्यञ्जनस्य लुक। सद्भिक्षुः । सब्भिक्खूः । उत्त- यथा स्थिरो वायुरिति । वृ० १ उ०१ प्रक० । मसाधौ, प्रा० १ पाद।
सभिक्खुग-सभिक्षुक-न० । पञ्चदशे उत्तराध्ययन,स०३६सम। सम्भूकडक्ख-सद्भकटाक्ष-पुं० । चक्षुर्दोषभेदे, महा०३०
सम-शम-पुं० । रागादिनिग्रह, विशे। सा भस्मच्छन्नाऽग्ने. सम्भूय-सद्भूत--त्रि० । विद्यमाने वस्तुनि, विशे० । अननृते ,
रिवानुदयावस्थायाम् , कर्म० ४ कर्म० । अनन्तानुबन्धिनां श्राव०४०1श्रा०म०। उपा० । सा। सतां प्रकारेण | कषायाणामनुदये, ध०।। भूते, ज्ञा०१ श्रु०१३ अ०।
(१) समस्य स्वरूपनिरूपणम्सन्भूयगुणकित्तण-सद्भूतगुणकीर्तन-म० । संवेगात्सद्भूता
शम:-प्रशमः अनन्तानुबन्धिनां कषायाणामनुदयः सच नां विद्यमानानां च गुणादीनां कीर्तने, पो० १ विव० । प्रकृत्या कषायपरिणतेः कटुफलावलोकनाद्वा भवति, यदाहविद्यमानग्रहणस्वभावे, पञ्चा०४ विव०।
"पयईए कम्माणं, नाऊणं वा विवागमसुहति । अवरद्धे विन सभण्डमत्तोवगरण-सभाण्डमात्रोपकरण-न० । स्वकीयभा- कुप्पा,उवसमा सव्वकालं पि ॥१॥” इति । अन्ये तु क्रोधकएडमात्राभाजनरूपपरिच्छदे शय्यादि गृहीत्वेत्यर्थे, सह भा- एविषयतृष्णोपशमः शम इत्याहुः । अधिगतसम्यग्दर्शनो हि ण्डमात्रया यदुपकरणं तत्तथा इति व्युत्पत्तेः । भ० १३ साधूपासनावान् कथं क्रोधकण्ड्वा विषयतृष्णया च तरलीश०६ उ०।
क्रियेत । ननु क्रोधकराडूविषयतृष्णोपशमश्चच्छमस्तर्हि श्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org