________________
अभिधामराजेन्द्रः।
सम्बोह तिक्रमव्यतिक्रमातिचारैत्रिभिः प्रकारैर्दिक्यावित्रिविधं से- सीजे वीजानि-नीवारश्यामाकादीनि, तथा-सह हरितैर्ववमानः शबलो भवति ।। अनाचारमालम्बनस्तत्सेवी तु वि. र्तत इति सहरितं तस्मिन् सहरितानि दूर्वाप्रवालादीनि राधक एव सालम्बनपरवशादिना यतनया सेषमानो भवति 'सउसे' ति-सहावश्यायेन वर्तत इति सावश्याय तस्मिन् शबलः, आलम्बनानि तु छेदग्रन्थटीकादिभ्योऽबसेयानि, परं सावश्याये अवश्यायो नाम-नीहारः, तथा-'सउदगे'त्ति-सह तत्रापि न किंचिदणुनायं' इति वचनात्तन्नोपदेशप्र- उदकेन वर्सत इति सोदकं तस्मिन् सोदके उदकं भीमान्तघर्तकोऽत एव शबलः । तथा रात्रिभोजनं दिवा गृहीतं रिक्षभेदावनेकप्रकारम् तथा-'सोर्सिगे' त्यादि उत्तिापनको. दिवा भुक्तमित्यादिभिश्चतुर्भकैरतिक्रमादिभिश्च मुजामाश- दकमृत्तिकामर्कटसन्तानेन सह वर्तत इति सोत्तिापनकोबसः सं सालम्बनं यतनया सानिध्यादिखेग्यपि राबलः ।। दकमृत्तिकामर्कटसन्तानं तस्मिन् सोतिङ्गपनकोदकमृत्तितथा-माधाकर्म प्राधाय साधुप्रणिधानेन बत्सचेतन- कामर्कटसम्तामे, तत्र उलिङ्गः-पिपीलिकासन्तामकः पनमचेत कियते,अचेतन वा पच्यते चीयते वा गृहादिकं वयते को-भूम्यादौ उल्ली विशेषः उदकमृत्तिका-अचिरादप्कायापा वखादिकं तदाघाकार्म भुजानःशक्ल तथा-'रायपिंडे' कृता मृत्तिका मर्कटसन्तानको-लूतातन्तुजालं तदेवभूते मि-राजपिएखो-नूपाहारः५। कीतपामिच्चे' स्यादि की- स्थाने इति गम्यं तत्र स्थानकायोत्सर्ग उपवेशनं वा ' सितं द्रव्यादिना, साध्वर्थमुद्धारानीतं प्रामित्यम्, आच्छिद्यते जबत्ति-शयनम् , 'निसीहियं व जि-स्वाध्यायस्थानं कुर्वन ऽनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय गृह्यते तदा- शबलः १७ । तथा-'आउट्टियाए' त्ति मूलेत्यादि भूलानि प्रच्छेद्य, नानुज्ञातं सर्वस्वामिभिः साधुदानाय इत्यनिसृष्टं भ- तीतानि तेषां भोजन-भक्षणं परिभोगो वा मूलभोजनम् , ए. कम् पाहत्य दीयमानं स्वस्थानात् साध्वर्थमभिमुखमानीय वं कन्दभोजनं कन्दा उत्पलकन्दादयः , त्वक पिप्पलादीनां, दानं भक्कादेः, उपलक्षणत्वात् परिवर्तनादिकमपीह द्रष्टव्यं प्रवालानि करीरादीनां, पत्राणि ताम्बूलपत्राणि नागवल्या. तद्धानः ६ । तथा--'अभिक्खण' ति-अभीक्षणमसक- दीनां, फलानि पाम्रादीनां,बीजानि शाल्यादीनाम्, हरिताप्रत्याक्यायाऽशनादि भुञ्जानः ७। सथा- अंतो ' ति- नि पत्रशाकादीनाम् , ' मुंजमाणे ' त्ति-भोजनं कुर्छन् अन्तः पराणां मासानामेकतो गणादन्यं गणं संक्रामन् शबलः १८ । तथा-'अंतो'त्ति-अन्तर्मध्ये संवत्सरस्य दशबलो निरालम्बन इत्यर्थः, सालम्बनस्तु ज्ञानादिपुष्टा- शोदकलेपान् कुर्वन् १६॥ तथा-'अंतो'त्ति-अन्तः संवत्सरस्य लम्बनयुक्तो गणान्तरं संक्रामेत् ८ । तथा-'अंतो' त्ति- दश मायास्थानानि कुर्वन् २०। तथा-'श्राउट्टिए'सि-आकुअन्तः मासस्य त्रीन् उदकलेपान् कुर्वन् उदकलेपश्च नाभि- ट्या सीतोदकव्याप्तेन हस्तेन गलद्विन्दुना वा मात्रकेण वा प्रमाणजलावगाहनमिति । तथा-' अंतो' सि-अन्तर्मध्ये दा या भाजनेन वा असणं वा ' इति-अत्र वाशब्दोषामासस्य त्रीणि मायास्थानानि तथाविधप्रयोजनमन्तरेणाति
दानात् अशनं वा इत्यनेन पदेन सह चतुष्टयस्य सूचनागूढमातृस्थानानि (स्थानभेदाः) कुर्वन् १० । तथा-'सागा
त्तानि चामूनि अशनं पानं खादिमं स्वादिमम् , तत्र अशरिय'ति-सागारिको-वसतिदाता तत्पिण्डम् ११ । तथा
नम् श्रोदनादि पानं द्राक्षापानादि खादिम खरिफ'पाउट्टियाए पाणातिवायं करेमाणे सबले' आकुट्टनमिति
लादि स्वादिम सुण्ठ्यादि, वा सर्वत्र समुच्चये, प्रगृह्य भुजागर करोति श्रापद्रहितो वा यत्करोति पृथिवीगुरिडतेन
जानः शबल इत्येकविंशतितमः २१ । एवं खल्वित्यादि हस्तादिना भिक्षां गृह्णाति उदकक्लिन्नाभ्यां या हस्ताभ्यां भिक्षा
निगमनवाक्य पूर्ववदेव । इति ब्रह्मविरचितायां जनहितायां हाति अग्निसंश्लिष्ट वाऽऽहारं गृह्णाति मात्मानं परं च वा
श्रीदशाश्रुतस्कन्धटीकायां शबलनामकं द्वितीयमध्ययनं सयुना बीजति सचित्तफलबीजं कन्दादिकं वा गृह्णाति द्वी- माप्तम् । दशा०२ अ०। न्द्रियादिसंसक्ने पथि व्रजति तन्मिश्रमाहारादिकं वा गृ- "वरिसंतो दस मास-स्स तिन्नि दगलेवमाइठाणाई। द्वाति, एवं सर्वत्र श्राकुटया इत्युपेत्येति द्रष्टव्यम् १२ । तथा | आउट्टिया करेंतो, बहालियादिएणमेहुण्णे ॥१॥" 'पाउद्दि'सि-आकुटथा मृषावादं वदन् १३ । तथा-आकुटया निसि भक्नकम्मनिवपि-ज कीयमाई अभिक्खसंवरिप। भदत्तावानं गृहन् १४। तथा-पाकुट्या अनन्तरितायां पृथि- कंदाई भुजंते, उदउ (दु) लहत्थाइगहणं च ॥२॥ व्यां स्थानं वा नैघिी वा चेतयन् कायोत्सर्गे स्वा- सञ्चित्तसिलाकोले, परविणिवाई (स) सिणिद्ध ससरक्खो । ध्यायभूमि वा कुर्वन्नित्यर्थः १५ । तथा-एक्माकुट्या सस्नि-| छम्मासंतो गणसं-कर्म च करकम्ममिह सबले ॥३॥ न्यायां पृथिव्याम्,पवं सरजस्कायां पृथिव्यां१६॥तथा त्राकुट्या | आव०४ अ०। 'चित्तमंताए' त्ति-चितं जीवल्लक्षणं तदस्त्यस्यामिति चित्तव
ति-चित्त जावलक्षण तदस्त्यस्यामाताचत्तव. सबालवच्छा-सबालवत्सा-स्त्री०। सह बालेन स्तनपायिना ती सचित्ता सजीवेत्यर्थः, तस्याम् एवंविधायां शिला
वत्सेन वर्तते इति सबालवत्सा । बालसहितायां स्त्रियाम् , यां; शिला नाम-महाप्रमाणः पाषाणः , एवं सर्वत्र नवरं 50 प्रति 'लोलूइ'ति-कोष्ठो लोकप्रसिद्धः स्त्रीत्वं प्राकृतत्वात् , 'कोला
सबाहिरिय-सबाहिरिक-त्रि० । प्राकारबहिर्वसिंगृहपतिवासंसि'ति-कोला-घुणास्तेषामावासः कोलावासस्तस्मिन् | कोलावासे दारी-काष्ठे जीवप्रतिष्ठिते द्वीन्द्रियादिजीवाश्र
रूपया बाहिरिकया सहिते, वृ०१ उ०२ प्रक० । यीभूते , 'सअंडे' त्ति-सह अण्डैवर्तत इति साण्डं तस्मिन् |
सबीय-सबीज-न। वीजैः सह वर्तमाने, दशा०२० सह सागडे अण्डानि कीटिकादीनाम् ,तथा-'सपाणे'त्ति-सह प्रा. बीजेः-शालिगाधूमादिभिवतन्त इति सबाजकाः
बीजैः-शालिगोधूमादिभिर्वर्तन्त इति सबीजकाः । एते सवत्तत इति सप्राणं तस्मिन् सप्राणे प्राणा द्वीन्द्रियादयः . घेऽपि वनस्पतिकायाः । सूत्र०१७० ११ १०। तथा-'सबीए'त्ति-सह बीजैवर्सत इति सबीजे तस्मिन् सब्बोह-सदोघ-पुं० । निर्मलझाने, षो०१३ विव०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org